संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ वैकल्पिकपदार्थावधारणादिकम्

अथ वैकल्पिकपदार्थावधारणादिकम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अथ यजमानकर्तृकवैकल्पिकपदार्थावधारणम् । यजमानो हस्ते जलं गृहीत्वा । देशकालौ सङ्कीर्त्य मया ब्राह्मणद्वारा कृतस्य अमुकलक्षगायत्रीजपानुष्ठानकर्मणः साङ्गतासिद्ध्यर्थं तज्जपदशांशेन गायत्रीमन्त्रस्य करिष्यमाणहोमकर्मणि वैकल्पिकपदार्थावधारणं देवताभिध्यानं च करिष्ये ॥ पूर्वेण ब्रह्मणो गमनपरेण वा । अग्नेरुत्तरतः पश्चिमतो वा पात्रासादनम् । त्रीणि पवित्रानि द्वे पवित्रे वा । तैजसी मृन्मयी वा आज्यस्थाली । तैजस्यौ मृन्मय्यौ वा द्वे चरुस्थाल्यौ । पालाश्योऽ‍न्या वा यथालाभोपपन्ना यज्ञियवृक्षोद्भवाः समिधः । प्राञ्चावाघारौ विदिशौ वा । समिद्धतमे आज्यभागौ आग्नेयमुत्तरपूर्वार्द्धे सौम्यं दक्षिणपूर्वार्द्धे वा । पूर्णपात्रं दक्षिणावरो वा । एतान्वैकल्पिकपदार्थानस्मिन्कर्मण्यहं करिष्ये । ततः समिद्द्वयं गृहीत्वां देवताभिध्यानं कुर्यात् । प्रजापतिम् इन्द्रम् अग्निं सोमम् एकैकयाऽऽज्याहुत्या । अत्र प्रधानं गायत्रीं सावित्रीं तथाच सरस्वतीम् एकैकचर्वाहुत्या । आदित्यं सोमं भौमं बुधं गुरुं शुक्रं शनैश्चरं राहुं केतुम् इति नवग्रहान् यथाप्राप्तार्कादिसमिच्चरुतिलाज्यद्रव्यैः प्रत्येकं प्रतिद्रव्येणाष्टाष्टसङ्ख्याकाभिराहुतिभिः । तथा च ईश्वरम् उमा स्कन्दं विष्णुं ब्रह्माणम् इन्द्रं यमं कलं चित्रगुप्तम् एता अधिदेवताः । तथा च अग्निम् अपः पृथ्वीं विष्णुम् इन्द्रम् इन्द्राणीं प्रजापतिं सर्पान् ब्रह्माणम् एताः प्रत्यधिदेवताश्च तैरेव द्रव्यैः प्रत्येकं प्रतिद्रव्येण चतुश्चतुःसंख्याकाभिराहुतिभिः । तथा च विनायकादिपञ्चलोकपालान् वास्तोष्पतिं क्षेत्राधिपतिं तथा च इन्द्रम् अग्निं यमं निरृतिं वरुणं वायुं सोमम् ईशानं ब्रह्माणम् अनन्तं तैरेव द्रव्यैः प्रत्येकं प्रतिद्रव्येण द्वाभ्यां द्वाभ्यामाहुतिभ्याम् । तथा च पुनरत्र प्रधानं भगवत्याः श्रीगायत्रीदेव्या जपदशांशपक्षेण व्याहृतिसहितस्य चतुर्विंशतिवर्णात्मकश्रीगायत्रीमन्त्रस्य तिलाज्यद्रव्यैः अमुकसंख्याकाभिराहुतिभिः । तथा च चरमे‍ऽह्नि क्रमेण प्रधानदेवताङ्गत्वेन वास्तुमण्डलादिस्थापितदेवताः सर्वतोभद्रमण्डलदेवताः गायत्रीपीठदेवतासहितगायत्रीयन्त्रदेवताश्च प्रतिदैवतम् एकैकयाऽऽज्याहुत्या । शेषेण स्विष्ठकृतं तथा च यज्ञस्य प्रारम्भत आसमाप्ति तत्तत्कर्मणि ज्ञानतोऽज्ञानतो भ्रान्त्या वा यथाविहितकर्माकरणजनितप्रत्यवाहपरिहारार्थम् अग्निं वायुं सूर्यम् अग्नीवरुणौ अग्नीवरुणौ अग्निंवरुणं सवितारं विष्णुं विश्वान् देवान् मरुतः स्वर्कान् वरुणम् आदित्यम् अदितिम् प्रजापतिम् एताः सर्वप्रायश्चित्तदेवाश्च एकैकयाऽऽज्याहुत्या अस्मिन् सग्रहमखश्रीगायत्रीपुरश्चरणकर्मण्यहं यक्ष्ये ॥ इति समिद्द्वयम् अग्नावादध्यात् ॥
॥ इति वैकल्पिकपदार्थावधारणं देवताभिध्यानं च ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP