संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः

अथ प्राच्योदीच्याङ्गसहितः प्रायश्चित्तप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अथ गायत्रीपुरश्चरणं चिकीर्षुर्यजमानो तदधिकारार्थ गायत्रीपुरश्चरणप्रारम्भदिनात्पूर्वं कस्यांचिद्रिक्तायां तिथौ पूर्वदिने तद्दिने वा स्वपापक्षयपूर्वकमात्मशुद्ध्यर्थं प्रायश्चित्तं कुर्यात् ॥ तद्यथा - संभृतप्रायश्चित्तद्रव्यसंभारो यजमानो नद्यादौ कृतस्नानो सश्रद्धो वेदधर्मशास्त्रविदां वेदविदां वा चतुरस्त्रीन् वाऽध्यात्मविदो विप्रान् एकं वा पर्षत्त्वेनोपवेश्य स्वयं प्रायश्चित्ती आचमनं प्राणायामञ्च विधाय देशकालौ संकीर्त्य करिष्यमाणप्रायश्चित्तांगतया सचैलं स्नानं करिष्ये । इति संकल्प्य । सपत्नीकः स्नानं विधाय क्लिन्नवासाः पर्षदः समीपं गत्वा तां प्रदक्षिणीकृत्य हृदयेन दूयमानः पर्षदं साष्टाङ्गं प्रणमेत् ॥ ततस्तैः ‘ किं ते कार्यं ? मिथ्या मा वादीः सत्यमेव वद ’ इत्यादौ पृष्टे पर्षदग्रे प्रत्येकं गोवृषयोः प्रत्याम्नायत्वेन यथाशक्ति सुवर्णरौप्ययोर्निष्कं तदर्धं वा द्रव्यं निधाय ‘ अमुकशर्मणो मम जन्मप्रभृत्यद्ययावज्ज्ञाताज्ञातकामाकामसकृदसकृत्कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपातकातिपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरनप्रकीर्णकपातकानां महापातकव्यतिरिक्तानां निरासार्थमनुग्रहं कृत्वा प्रायश्चित्तमुपदिशन्तु भवन्तः ’ इति कथयित्वा तान् प्रार्थयेत् ॥ आब्रह्मस्तम्बपर्यन्तं भवद्वशमिदं जगत् । यक्षरक्षःपिशाचादि सदेवासुरमानुषम् ॥१॥
सर्वे धर्मविवेक्तारो गोप्तारः सकला द्विजाः ॥ मम देयस्य संशुद्धि कुर्वन्तु द्विजसत्तमाः ॥२॥
मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् ॥ प्रसादः क्रियतां मह्य शुभानुज्ञां प्रयच्छत ॥ पूज्यैः कृतपवित्रोऽहं भवेयं द्विजसत्तमैः ॥३॥
एवं तान् संप्रार्थ्य तदनंतरं ‘ मामनुगृह्णन्तु भवन्तः ’ इति वदन् प्रणमेत् ॥ ततस्ते पर्षदि स्थिता विप्राः तस्य शरीरद्रव्यादिशक्तिं विचार्य पुस्तकवाचनपूर्वकं प्रायश्चित्तम् अनुवादकस्याग्रे कथयेयुः प्रत्याम्नायांश्च शक्त्या कल्पयेयुः ॥
तत्रादौ पुस्तकपूजनं कुर्यात् ॥ ॐ पावकानx सरस्वतीव्वाजेभिर्व्वाजिनीवती । यज्ञं व्वष्ट्टुधियावसुx ॥८४/२०॥ श्रीसरस्वत्यै नमः आवा० सम० इत्यादिकं यथावकाशं विशेषार्घ्यपर्यन्तं पूजमं विधाय पर्षदुपदिष्टस्यानुवादकस्यापि यथाविभव पूजनं कुर्यात् । यथा - ॐइदं व्विष्ण्णु० ॥१५/५॥ अनुवादकाय नमः इति गन्धाद्युपचारान् दक्षिणाञ्च समर्पयामि इति दत्त्वा तदग्रे स्वशक्त्यनुसारेण स्वपापानुसारेण च पर्षदुपदिष्टं द्रव्यं भृतिरूपं निधाय स्वयं स्वासने करसंपुटौ कृत्वा अनुवादकद्वारा पर्षदुपदिष्टं प्रायश्चित्तं शृणुयात् । तद्यथा । अनुवादको ब्रूयात् - भो यजमान ! तव करिष्यमाणगायत्रीपुरश्चरणकर्मन्यधिकारार्थं पूर्वोक्तानां महापातकव्यतिरिक्तानां तव पापानाम् अनेन अमुकप्रत्याम्नायद्वारा पर्षदुपदिष्टेन अमुकसर्वप्रायश्चित्तेन प्राच्योदीच्यांगसहितेनाचीर्णेन शुद्धिर्भविष्यति तेन त्वं कृतार्थो भविष्यसि ॥ एवं पुनर्द्विवारं श्रावयेत् । एवमनुवादकेन निवेदितं प्रायश्चित्तं प्रायश्चित्ती ‘ भवदनुग्रहः ’ इत्यङ्गीकृत्य सन्मानपूर्वकं प्रणम्य पर्षदं विसृजेत् ॥ अस्मिन्नहनि शक्तेनोपवासः कार्य इतरेण हविष्याशनम् ॥
ततः प्रायश्चित्तं कुर्यात् तद्यथा - आचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकशर्मणो मम जन्मप्रभृत्यद्यदिनं यावज्ज्ञातकामाकामसकृदसकृत्कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपातअकोपपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णकपातकानां महापातकव्यतिरिक्तानां निरासेन श्रीपरमेश्वरप्रीत्यर्थममुकप्रायश्चित्तममुकप्रत्याम्नायेन प्राच्योदीच्याङ्गसहितं यथाशक्ति करिष्ये इति संकल्पं कुर्यात् ॥ ततः पुनर्जलमादाय । तत्रादौ प्रायश्चित्तस्य पापानि ब्रह्महत्यासमानि च ॥ केशानाश्रित्य तिष्ठंति तस्मात्केशान्वपाम्यहम् ॥ इति मन्त्रेण शिखाकक्षोपस्थवर्जं नखरोमाणि वापयित्वा शीतोदकेन स्नानं कृत्वा प्राङ्मुखो द्वादशाङ्गुलदीर्घौदुम्बरदन्तकाष्ठेन दन्तधावनं कुर्यात् । तत्र - आयुर्बलं यशो वर्चः दन्तकाष्ठं संप्रार्थ्य तेन च दन्तान्संशोध्य गण्डूषान् कृत्वा तूष्णीं स्नानाचमनं विधाय शरीरशुद्ध्यर्थं प्रायश्चिताङ्गीभूतं दशविधिस्नानं कुर्यात् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP