संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथाचाराद्वैश्चदेवसङ्कल्पः

अथाचाराद्वैश्चदेवसङ्कल्पः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


अथ वैश्वदेवसंङ्कल्पं कुर्यात् । हस्ते जलं गृहीत्वा वैश्वदेवहवनीयघृततण्डुलसहितं सदक्षिणं पात्रमादाय अस्मिन्गायत्रीपुरश्चरणकर्मणि वैश्वदेवाकरणजनितप्रत्यवायपरिहारार्थं वैश्वदेवकरणजनितफलनिष्पत्त्यर्थम् इदं वैश्वदेवहवनीयद्रव्यम् अमुकगोत्रायामुकनाम्ने ब्राह्मणाय तुभ्यमहं संप्रददे ॥ तेन “ वैश्वदेवकरणजनितफलनिष्पत्तिरस्तु ” इति सजलं वैश्वदेवहवनीयद्रव्यपात्रं ब्राह्मणाय दद्यात् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP