संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथयोगिनीदेवतापूजनप्रयोगः

अथयोगिनीदेवतापूजनप्रयोगः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


॥ अथ श्रीमहाकालीमहालक्ष्मीमहासरस्वतीसहितं स्कान्दकाशीखण्डोक्तं गजाननादिचतुःषष्टियोगिनीनां समन्त्रकपूजनम् ॥

आग्नेय्यां श्वेतवस्त्राच्छादिते योगिनीपीठे कुंकुमाक्तेन सूत्रेण नवकोष्टात्मकं योगिनीमण्डलं विरच्य तत्र पूर्वादितः ईशानपर्यन्तं प्रतिकोष्टकम् ईशानतो दिक्विदिक्षु सूत्रपातेनाष्टौ कोष्टकानि कृत्वा पूर्वकोष्टतः ईशानपर्यन्तं प्रतिकोष्टकम् अष्टौ अष्टौ गजाननादिचतुःषष्टियोगिनीः स्थापयेत् ॥ सपत्नीको यजमानो योगिनीपीठसमीपे पूर्वमुख उपविश्य आचमनं प्राणायामं च कुर्यात् ॥ ततो हस्ते जलं गृहीत्वा अद्यपूर्वोच्चा० शुभपुण्यतिथौ अस्मिन्सग्रहमखगायत्रीपुरश्चरणकर्मणि श्रीमहाकालीश्रीमहालक्ष्मीश्रीमहासरस्वतीनामावाहनपूर्वकं गजाननादिचतुःषष्टियोगिनीनामावाहनं प्रतिष्ठां पूजनं च करिष्ये ॥ इति सङ्कल्प्य । ततो मण्डलमध्ये त्रीन्कलशान् एकं वा संस्थाप्य तत्र सुवर्णनिर्मिताः कृताग्न्युत्तारणाः तिस्रः प्रतिमाः संस्थाप्य तासु प्रतिमासु स्ववामतः क्रमेण श्रीमहाकाल्यादीः स्थापयेत् ॥ हस्तेऽक्षतानादाय आवाहयेत् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP