संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ आज्येन प्रधानहोमः

अथ आज्येन प्रधानहोमः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


ॐ भूः स्वाहा इदमग्नये न मम ॥ ॐ भुवः स्वाहा इदं वायवे न मम ॥ ॐ स्वः स्वाहा इदं सूर्याय न मम ॥ ॐ भूर्भुवः स्वः स्वाहा इदं प्रजापतये न मम ॥ एवं सप्तवारान्कृत्वा अष्टाविंशत्याहुतयो भवंति ॥ एवं सप्तविंशतिवारान् कृत्वा अष्टोत्तरशताहुतयो भवंति ॥ ततो ब्रह्मकूर्चेन पंचगव्यस्य प्रतिमंत्रमेकैकाहुतिः ॥ ॐ स्योनापृथिवि नोभवानृक्षरानिवेशनी ॥ यच्छानx शर्म्मसप्प्रथाx ॥१३/३६॥ स्वाहा इदं पृथिव्यै न मम ॥१॥
ॐ इदंव्विष्ण्णुर्व्विचक्क्रमेत्रेधानिदधेपदम् ॥ समूढमस्यपा x सुरेस्वाहा ॥१५/५॥ इदं विष्णवे न मम ॥२॥
ॐ मानस्तोके तनये मानsआयुषिमानोगोषुमानोsअश्श्वेषुरीरिषx ॥ मानोव्वीरान्नुद्द्रभामिनोव्वधीर्हविष्म्मन्तx सदमित्त्वा हवामहे ॥१६/१६॥ स्वाहा इदं रुद्राय न मम ॥३॥
उदकोपस्पर्शनम् ॥ ॐ ब्रह्म जज्ज्ञानं प्रथमम्पुरस्ताद्विसीमतx सुरुचो व्वेनsआवx ॥ सबुद्ध्न्याऽउपमाऽअस्यव्विष्ट्टाx सतश्च्चxनिमसतश्च्चव्विवx ॥३/१३॥ स्वाहा इदं ब्रह्मणे न मम ॥४॥
ॐ अग्निं दूतं पुरोदधेहव्व्यवाहमुपब्ब्रुवे । देबॉं२ऽआसादयादिह ॥१७/२२॥ स्वाहा इदमग्नये न मम ॥५॥
ॐ व्वयx सोमव्व्रते तव मनस्तनूषुबिब्भ्रतx । प्रजावन्तx सचेमहि ॥५६/३॥ ॐ सोमाय स्वाहा इदं सोमाय न मम ॥६॥
ॐ तत्सवितु० ॥३५/३॥ स्वाहा इदं सवित्रे न मम ॥७॥
ॐ भूर्भुवः स्वः स्वाहा इदं प्रजापतये न मम ॥८॥
ॐ स्वाहा इदं परमात्मने न मम ॥९॥
अग्नये स्विष्टकृते स्वाहा इदमग्नये स्विष्टकृते न मम ॥१०॥
इति पञ्चगव्यहोमः ॥ वामकरे उपयमनकुशानादाय ब्रह्मणाऽन्वारब्धो दक्षिणं जान्वाच्य जुहुयात् ॥ ॐ भूः स्वाहा इदमग्नये न मम ॥ ॐ भुवः स्वाहा इदं वायवे न मम ॥ ॐ स्वः स्वाहा इदं सूर्याय न मम ॥ ॐ त्वन्नोऽअग्ने व्वरुणस्य० ॥३/२१॥ स्वाहा इदमग्नीवरुणाभ्यां न मम ॥४॥
ॐ सत्त्वन्नोऽअग्नेव्वमो० ॥४/२१॥ स्वाहा इदमग्नीवरुणाभ्यां न मम ॥५॥
ॐ अयाश्चाग्ने० ॥ स्वाहा इदमग्नये अयसे न मम ॥६॥
ॐ ये ते शतं वरुण० ॥  स्वाहा इदं वरुणाय सवित्रे विष्नवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यश्च न मम ॥७॥
ॐ उदुत्तमं० ॥१२/१२॥ स्वाहा इदं वरुणायादित्यायादितये च न मम ॥८॥
ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम ॥९॥
संस्रवप्राशनं कुशपवित्राभ्यां मार्जनम् ॥ अग्नौ पवित्रप्रतिपत्तिः ॥ ब्रह्मणे पूर्वपात्रदानम् ॥ प्रणीतोदकं गृहीत्वा । मया कृतस्य पूर्वाङ्गप्रायश्चित्तकर्मणः सांगतासिद्ध्यर्थम् इदं पूर्णपात्रं ब्रह्मणे तुभ्यमहं संप्रददे न मम ॥ इति ब्रह्मणे पूर्णपात्रं दक्षिणां वा दत्वा अग्नेः पश्चात्प्रणिताविमोकः ॥ तेनोदकेन यजमानस्य शिरसि “ आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम् ” इत्यभिषेकं कुर्यात् ॥ ततोऽग्निं विसृज्य प्रायश्चित्ती “ ग्रामाद्बहिस्तारकोदये व्रतग्रहणं करिष्ये ” इति आचार्यादिसमस्तर्त्विजः पृच्छेत् ॥ ते च “ कुरुष्वे ” ति ब्रूयुः ॥ एवं तैरनुज्ञातः अवशिष्टस्य सर्वस्य पञ्चगव्यस्य प्राशनं कुर्यात् ॥ यथा - ॐ यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके ॥ प्राशनात्पञ्चगव्यस्य दहत्वग्निरिवेन्धनम् ॥ इति सर्वं प्राश्याचमनं कुर्यात् ॥ ततः प्रायश्चित्ती पर्षदुपदिष्टानुसारेण प्रायश्चित्तप्रत्याम्नायभूतं द्रव्यं गृहीत्वा सङ्कल्पं कुर्यात् ॥ देशकालौ सङ्कीर्त्य प्रायश्चित्तप्रत्याम्नायभूतामिदं रजतद्रब्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो दातुमहमुत्सृजे ॥ ततस्तद्द्रव्यं ब्राह्मणेभ्यो विभज्य विभज्य दत्वोत्तराङ्गप्रायश्चित्तं कुर्यात् ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP