संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ५६

आचारकाण्डः - अध्यायः ५६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य च ॥
ज्येष्ठः शान्तभवो नाम शिशिरस्तदन्तरः ॥१॥

सुखोदयस्तथा नन्दः शिवः क्षेमक एव च ॥
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥२॥

गोमेदश्चैव चन्द्रश्च नारदो दुन्दुभिस्तथा ॥
सोमकः सुमनाः शैलो वैभ्राजश्चात्र सप्तमः ॥३॥

अनुतप्ता शिखी चैव विपाशा त्रिदिवा क्रमुः ॥
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥४॥

वपुष्मान्शाल्मलस्येशस्तत्सुता वर्षनामकाः ॥
श्वेतोऽथ हरितश्चैव जीमूतो रोहितस्तथा ॥५॥

वैद्युतो मानसश्चैव सप्रभशाचपि सप्तमः ॥
कुमुदश्चोन्नतो द्रोणो महिषोऽथ बलाहकः ॥६॥

क्रौञ्चः ककुद्मान्ह्येते वै गिरयः सरितस्त्विमाः ॥
योनितोया वितृष्णा च चन्द्रा शुक्ल विमोचनी ॥७॥

विधृतिः सप्तमी तासां स्मृताः पापप्रशान्तिदाः ॥
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राः श्रृणुष्वतान् ॥८॥

उद्भिदो वेणुमांश्चैव द्वैरथो लम्बनो धृतिः ॥
प्रभाकरोऽथ कपिलस्तन्नामा वर्षपद्धतिः ॥९॥

विद्रुमो हेमशैलश्च द्युतिमान्पुष्पवांस्तथा ॥
कुशेशयो हरिश्चैव सप्तमो मन्दराचलः ॥१०॥

धूतपापा शिवा चैव पवित्रा सन्मतिस्तथा ॥
विद्युदभ्रा मही चान्या सर्वपापहरास्त्विमाः ॥११॥

क्रौञ्चद्वीपे द्युतिमतः पुत्राः सप्त महात्मनः ॥
कुशलो मन्दगश्चोष्णः पीवरोऽथोन्धकारकः ॥१२॥

मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता हर ॥
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्ध (थ) कारकः ॥१३॥

दिवावृत्पञ्चमश्चान्यो दुन्दुभिः पुण्डरीकवान् ॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥१४॥

ख्यातिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥
शाकद्वीपेश्वराद्भव्यात्सप्त पुत्राः प्रजज्ञिरे ॥१५॥

जलद्श्च कुमारश्च सुकुमारोरुणी बकः ॥
कुसुमोदः समोदार्किः सप्तमश्च महाद्रुमः ॥१६॥

सुकुमारी कुमारी च नलिनी धेनुका च या ॥
इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥१७॥

शबलात्पुष्करेशाच्च महावीरश्च धातकिः ॥
अभूद्वर्षद्वयं चैव मानसोत्तरपर्वतः ॥१८॥

योजनानां सहस्त्राणि ऊर्द्ध्वं पञ्चाशदुच्छ्रितः ॥
तावच्चैव च विस्तीर्णः सर्वतः परिमण्डलः ॥१९॥

स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ॥
स्वादूदकस्य पुरतो दृश्यते लोकसंस्थितिः ॥२०॥

द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥
लोकालोकस्ततः शैलो योजनायुताविस्तृतः ॥

तमसा पर्वतो व्याप्तस्तमोऽप्यण्डकटाहतः ॥२१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP