संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ९०

आचारकाण्डः - अध्यायः ९०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ मार्कण्डेय उवाच ॥
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा ॥
प्रम्लौचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥१॥

सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥
प्रसादयामास भूयः प्रम्लोचा च वराप्सराः ॥२॥

अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना ॥
जाता वरुणपुत्रेण पुष्करेण महात्मना ॥३॥

तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् ॥
मनुर्महामतिस्तस्यां समुत्पत्स्यति ते सुतः ॥४॥

मार्कंडेय उवाच ॥
तथेति तेन साप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ॥
उद्दधार ततः कन्यां मानिनीं नाम नामतः ॥५॥

नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः ॥
जग्राह पाणिं विधिवत्समानीय महामुनिः ॥६॥

तस्यां तस्य सुतो जज्ञे महावीर्य्यो महाद्युतिः ॥
रुचे रौच्य इति ख्यातो यो मया पूर्वमीरितः ॥७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रम्लोचागमनं नाम नवतितमोऽध्यायः ॥९०॥   

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP