संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १३१

आचारकाण्डः - अध्यायः १३१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः ।
दूर्वां सौरीं गणेशं च फलपुष्पैः शिवं यजेत् ॥१॥

फलव्रीह्यादिभिः सर्वैः शम्भवेनमः शिवाय च ।
त्वं दूर्वेऽमृजन्मासि ह्यष्टमी सर्वकामभाक् ॥२॥

अनग्निपक्रमश्रीयान्मुच्यते ब्रह्महत्यया ।
(इति दूर्वाष्टमीव्रतम्) ।
कृष्णाष्टम्यां च रोहिण्यामर्धरात्रेर्ऽचनं हरेः ॥३॥

कार्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्मनः ।
उपोषितोर्ऽचयेन्मन्त्रैस्तिथि भान्ते च पारणम् ॥४॥

योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमोनमः ।
(स्नानमन्त्रः( यज्ञाय यज्ञेश्वराय यज्ञपतये गोविन्दाय नमोनमः ॥५॥

(अर्चनदृ)विश्वाय विश्वेश्वराय विश्वपतये गोविन्दाय नमोनमः ।
(शयनदृ)सर्वाय सर्वेश्वराय सर्वेताय सर्वसम्भवाय गोविन्दाय नमोनमः ॥६॥

स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीं तथा ।
शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ॥७॥

जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् ।
क्षिरोदार्णवसंभूत ! अत्रिनेत्रसमुद्भव ! ॥८॥

गृहाणार्घ्यं शशाङ्केश (मं) रोहिण्या सहितो मम ।
श्रियै च वसुदे वाय नन्दाय च बलाय च ॥९॥

यशोदायै ततो दद्यादर्घ्यं फलसमन्वितम् ।
अनन्तं (घं) वामनं शौरिं वैकुष्ठं पुरुषोत्तमम् ॥१०॥

वासुदेवं हृषीकेशं माधवं मधुसूदनम् ।
वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ॥११॥

दामोदरं पद्मनाभं केशवं गारुडध्वजम् ।
गोविन्दमच्युतं देवमनन्तम पराजितम् ॥१२॥

अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम् ।
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ॥१३॥

नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
पीतम्बरधरं दिव्यं वनमालाविभूषितम् ॥१४॥

श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् ।
यं देवं देवकी देवी वसुदेवादजीजनत् ॥१५॥

भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।
नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत्पुनः ॥१६॥

त्राहि मां देवदेवेश ! हरे ! संसारसागरात् ।
त्राहि मां सर्वपापघ्न ! दुः खशोकार्णवात्प्रभो ! ॥१७॥

देवकीनन्दन ! श्रीश ! हरे ! संसारसागरात् ।
दुर्वृत्तांस्त्रायसे विष्णो ! ये स्मरन्ति सकृत्सकृत् ॥१८॥

सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात् ।
पुष्कराक्ष ! निमग्नोऽहं मह्तयज्ञानसागरे ॥१९॥

त्राहि मां देवदेवेश ! त्वामृतेऽन्यो न रक्षिता ।
स्वजन्म वासुदेवाप गोब्राह्मणहिताय च ॥२०॥

जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ।
शान्तिरस्तु शिवं चास्तु धनविख्यातिराज्यभाक् ॥२१॥

(इति कृष्णाष्टमीव्रतम्) ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कृष्णाष्टमीव्रतनिरूपणं ना मैकत्रिंशदुत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP