संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १८

आचारकाण्डः - अध्यायः १८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
गरुडोक्तं कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् ॥
उद्धारपूर्वकं पुण्यं सर्वदेवमयं मतम् ॥१॥

ओङ्कारं पूर्वमुद्धृत्य जु(हु)ङ्काँरं तदनन्तरम् ॥
सविसर्गं तृतीयं स्यान्मृत्युदारिद्र्यमर्दनम् ॥२॥

ईशविष्णवर्कदेव्यादिकवचं सर्वसाधकम् ॥
अमृतेशं महामन्त्रंत्र्यक्षरं पूजनं समम् ॥
जपनान्मृत्युहीनाः स्युः सर्वपापविवर्जिताः ॥३॥

शतजप्याद्वेदफलं यज्ञतीर्थफलं लभेत् ॥
अष्टोत्तरशताज्जाप्यात्रिसन्ध्यं मृत्यु शत्रुजित ॥४॥

ध्यायेच्च सितपद्मस्थं वरदं चाभयं करे ॥
द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम् ॥५॥

तस्यैवांगगतां देवीममृतामृतभाषिणी(विनि) म् ॥
कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम् ॥६॥

जपेदष्टसहस्त्रं वै त्रिसन्ध्यं मासमेकतः ॥
जरामृत्युमहाव्याधिशत्रुच्छिवशान्तिदम् ॥७॥

आह्वानं स्थापनं रोधं सन्निधानं निवेशनम् ॥
पाद्यमा चमनं स्नानमर्घ्यं स्त्रगनुलेपनम् ॥८॥

दीपांबरं भूषणं च नैवद्यं पानवीजनम् ॥
मात्रामुद्राजपध्यानं दक्षिणा चाहुतिः स्तुतिः ॥९॥

वाद्यं गतिं च नृत्यं च न्यासयोगं प्रदक्षिणम् ॥
प्रणतिर्मन्त्रशय्या च वन्दनं च विसर्जनम् ॥१०॥

षडंगादिप्रकारेण पूजनं तु क्रमोदितम् ॥
परमेशमुखोद्रीतं यो जानाति स पूजकः ॥११॥

अर्घ्यपात्रार्चनं चादौवस्त्रेणैव तु ताडनम् ॥
शोधनं कवचेनैव अमृतीकरणं ततः ॥१२॥

पूजा चाधारशक्त्यादेः प्राणायामं तथासने ॥
पीठशुद्धिं ततः कुर्य्याच्छोषणाद्यैस्ततः स्मरेत् ॥१३॥

आत्मानं देवरूपं च करांगन्यासकं चरेत् ॥
आत्मानं पूजयेत्पश्चाज्यो तीरूपं हृदब्जतः ॥१४॥

मूर्त्तौ वा स्थण्डिले वापि क्षिपेत्पुष्पं तु भास्वरम् ॥
आह्वानद्वारपूजार्थं पूजा चाधारशक्तितः ॥१५॥

सान्निध्यकरणं देवे परिवारस्य पूजनम् ॥
अंगषट्कस्य पूजा वै कर्त्तव्या च विपश्चितैः ॥१६॥

धर्मादयश्च शक्राद्याः सायुधाः परिवारकाः ॥
युगवेदमुहूर्त्ताश्च पूजेयं भुक्तिमुक्तिकृत् ॥१७॥

मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेत् ॥
महाकालं च यमनां देहल्यां पूजयेत्पुरा ॥१८॥

ॐ अमृतेश्वर ॐ भैरवाय नमः ॥
एवं ॐ जुं हंसः सूर्य्याय नमः ॥१९॥

एवं शिवाय कृष्णाय ब्रह्मणे च गणाय च ॥
चण्डिकायै सरस्वत्यै महालक्ष्मादि पूजयेत् ॥२०॥

॥इति श्रीगारुडे महापुराणे पूर्वखंडे प्रथमांशाव्ये आचारकाण्डेऽमृतेशमृत्युञ्जयपूजनं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP