संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ४२

आचारकाण्डः - अध्यायः ४२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ हरिरुवाच ॥
पवित्रारोपणं वक्ष्ये शिवस्याशिवनाशनम् ॥
आचार्य्यः साधकः कुर्य्यात्पुत्रकः समयो हर ॥१ ॥

संवत्सरकृतां पूजां विघ्नेशो हरतेऽन्यथा ॥
आषाढे श्रावणे माघे कुर्य्याद्भाद्रपदेऽपि वा ॥२ ॥

सौवर्णरौप्यताम्रं च सूत्रं कार्पासिकं क्रमात् ॥
ज्ञेयं कुजादौ संग्राह्यं कन्यया कर्त्तितं च यत् ॥३ ॥

त्रिगुणं त्रिगुणीकृत्य ततः कुर्य्यात्पवित्रकम् ॥
ग्रन्थयो वामदेवेन सत्येन क्षालयेच्छिव ॥४ ॥

अघोरेण तु संशोध्य बद्धस्तत्पुरुषाद्भवेत् ॥
धूपयेदीशमन्त्रेण तन्तुदेवा इति (मे) स्मृताः ॥५ ॥

ॐ कारश्चन्द्रमा वह्निर्ब्रह्मा नागः शिखिध्वजः ॥
रविर्विष्णुः शिवः प्रोक्तः क्रमात्तन्तुषु देवताः ॥६ ॥

अष्टोत्तरशतं कुर्य्यात्पञ्चाशत्पञ्चविंशतिम् ॥
रुद्रोऽत्तमादि विज्ञेयं मानं च ग्रन्थयो दश ॥७ ॥

चतुरङ्गुलान्तराः स्युर्ग्रन्थिनामानि च क्रमात् ॥
प्रकृतिः पौरुषी वीरा चतुर्थी चापराजिता ॥८ ॥

जया च विजया रुद्रा अजिता च सदाशिवा ॥
मनोन्मनी सर्वमुखी द्व्यङ्गुलाङ्गुलतोऽथवा ॥९ ॥

रञ्जयेत्कुंकुमाद्यैस्तु कुर्य्याद्रन्धैः पवित्रकम् ॥
सप्तम्यां वा त्रयोदश्यां शुक्लपक्षे तथेतरे ॥१० ॥

क्षीरादिभिश्च संस्थाप्य लिङ्गं गन्धादिभिर्यजेत् ॥
दद्यागन्धपवित्रं तु आत्मने ब्रह्मणे हर ॥११ ॥

पुष्पं गन्धयुतं दद्यान्मूलेनेशानगोचरे ॥
पूर्वे च दण्डकाष्ठं तु उत्तरे चामलकीफलम् ॥१२ ॥

मृत्तिकां पश्चिमे दद्याद्दक्षिणे भस्म भूतयः ॥
नैर्ऋतेह्यगुरुं दद्याच्छिखामन्त्रेण मन्त्रवित् ॥१३ ॥

वायव्यां सर्षपं दद्यात्कवचेन वृषध्वज ॥
गृहं संवेष्ट्य सूत्रेण दद्यागन्धपवित्रकम् ॥१४ ॥

होमं कृत्वाग्नेय दत्त्वा दद्याद्भूतबलिं तथा ॥
आमन्त्रितोऽसि देवेश गणैः सार्द्धं महेश्वर ॥१५ ॥

प्रातस्त्वां पूजयिष्यामि अत्र सन्निहितो भव ॥
निमन्त्र्यानेन तिष्ठेत्तु कुर्वन् गीतादिकं निशि ॥१६

मन्त्रितानि पवित्राणि स्थापयेद्देवपार्श्वतः ॥
स्नात्वादित्यं चतुर्दश्यां प्राग्रुद्रं च प्रपूजयेत् ॥१७ ॥

ललाटस्थं विश्वरूपं ध्यात्वात्मानं प्रपूजयेत् ॥
अस्त्रेण प्रोक्षितान्येवं हृदयेनार्चितान्यथ ॥१८ ॥

संहितामन्त्रितान्येव धूपितानि समर्पयेत् ॥
शिवतत्त्वात्मकं चादौ विद्यातत्त्वात्मकं ततः ॥१९ ॥

आत्मतत्त्वात्मकं पश्चाद्देवकाख्यं ततोऽर्चयेत् ॥
ॐ हौं हौं शिवतत्त्वाय नमः ॥
ॐ हीं(हीः) विद्यातत्त्वाय नमः ॥२० ॥

ॐ हां (हौः) आत्मतत्त्वाय नमः ॥
ॐ हां हीं हूं क्षौं सर्वतत्त्वाय नमः ॥
कालात्मना त्वया देव यदॄष्टं मामके विधौ ॥२१ ॥

कृतं क्लिष्टं समुत्सृष्टं हुतं गुप्तं च यत्कृतम् ॥
सर्वात्मनात्मना शम्भो पवित्रेण त्वदिच्छया ॥२२ ॥

पूरयपूरय मुखव्रतं तन्नियमेश्वराय सर्वतत्त्वात्मकाय सर्वकारणपालिताय ॐ हां हीं हूं हैं हौं शिवाय नमः ॥२३ ॥

पूर्वैरनेन यो दद्यात्पवित्राणां चतुष्टयम् ॥
दत्त्वा वह्नेः (वरे) पवित्रं च गुरवे दक्षिणां दिशेत् ॥२४ ॥

बलिं दत्त्वा द्विजान् भोज्य चण्डं प्राच्यै विसर्जयेत् ॥२५ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवपवित्रारोपणं नाम द्विचत्वारिंशोऽध्यायः ॥४२ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP