संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १७८

आचारकाण्डः - अध्यायः १७८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


हरिरुवाच ।
ब्रह्मदण्डीवचाकुष्ठं प्रियङ्गर्नागकेशरम् ।
दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् ।
ओं नारायण्यै स्वाहा ॥१॥

ताम्बूलं यस्य दीयेत स वशी स्यात्सुमन्त्रतः ।
ओं हरिः हरिः स्वाहा ॥२॥

गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया ।
चूर्णोकृत्य यस्य शिरे दीयते स वशी भवेत् ।
श्वेतसर्षपनिर्माल्यं यद्गृहे तद्विनाशकृत् ॥३॥

वैभी तकं शाखोटकं मूलं पत्रेण संयुतम् ।
स्थाप्यते यद्गृहद्वारे तत्र वै कलहो भवेत् ॥४॥

खञ्जरीटस्य मांसं तु मधुना सह पेषयेत् ।
ऋतुकालेयोनिलेपात्पुरुषो दासतामियात् ॥५॥

अगुरुं गुग्गुलुं चैव नीलोत्पलसमन्वितम् ।
गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥६॥

श्वेताप राजितामूलं पिष्टं रोचनया युतम् ।
यं पश्येत्तिलकेनैव वशी कर्यान्नृपालये ॥७॥

काकजङ्घा वचा कुष्ठं निम्बपत्रं सुकुङ्कुमम् ।
आत्मरक्तसमायुक्तं वशी भवति मानवः ॥८॥

आरण्यस्य बिडालस्य गृहित्वा रुधिरं शुभम् ।
करञ्जतैले तद्भाव्यं रुद्राग्नौ कज्जलं ततः ।
पातयेत्पद्मपत्रेण हादृश्यः स्यात्तदञ्जनात् ॥९॥

ओं नमः खड्गवज्रपाणये महायक्षसेनापतये स्वाहा ।
ओं रुद्रं ह्रां ह्रीं वरशक्ता त्वरिताविद्या ।
ओं मातरः स्तम्भयस्वाहा ।
सहस्रं परिजप्यात्तु विद्येयं चौरवारिणी ।
महासुगन्धिकामूलं शुक्रं स्तम्भेत्कटौ स्थितम् ॥१०॥

ओं नमः सर्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरु स्वाहा ।
सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।
स्त्रीणामग्रे भ्रामयच्च क्षणाद्वै सा वशे भवेत् ॥११॥

ब्रह्मदण्डीं वचां पत्रं मधुना सह पेषयेत् ।
अङ्गलेपाच्च वनिता नान्यं भर्तारमिच्छति ॥१२॥

ब्रह्मदण्डीशिखा वक्त्रे क्षिप्ता शुक्रस्य स्तम्भनम् ।
मूलं जयन्त्या वक्त्रस्थं व्यवहारे जयप्रदम् ॥१३॥

भृङ्गराजस्य मूलं तु पिष्टं शुक्रेण संयुतम् ।
अक्षिणी चाञ्जयित्वा तु वशी कर्यान्नरं किल ॥१४॥

अपराजिताशिखान्तु नीलोत्पलसमन्विताम् ।
ताम्बूलेन प्र (दाना) दद्याच्च वशीकरणमुत्तमम् ॥१५॥

अङ्गुष्ठे च पदे गुल्फे जानौ च जघने तथा ।
नाभौ वक्षसि कुक्षौ च कक्षे कण्ठे कपोलके ॥१६॥

ओष्ठे नेत्रे ललाटे च मूर्ध्नि चन्द्रकलाः स्थिताः ।
स्त्रीणां पक्षे सिते कृष्णे ऊर्ध्वाधः संस्थिता नृणाम् ॥१७॥

वामाङ्गे दक्षिणाङ्गे च क्रमाद्रुद्र द्रवादिकृत् ।
चतुः षष्टि कलाः प्रोक्ताः कामशास्त्रे वशीकराः ।
आलिङ्गनाद्या नारीणां कमारीणां वशीकराः ॥१८॥

रोचनागन्धुपुष्पाणि निम्बपुष्पं प्रियङ्गवः ।
कुङ्कमं चन्दनञ्चैव तिलकेन जगद्वशेत् ॥१९॥

ओं ह्रीं गौरि देवि सौभाग्यं पुत्रवशादि देहि मे ।
ओं ह्रीं लक्ष्मि ! देवि सौभाग्यं सर्वं त्रैलोक्यमोहनम् ॥२०॥

सगन्धस्य हरिद्रायाः कुङ्कमानां च लेपतः ।
वशयेद्रुद्र धूपश्च तथापुष्पसुगन्धयोः ॥२१॥

दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी ।
तिलतैलेन संयुक्तं योनिलेपाद्वशी नरः ॥२२॥

निम्बकाष्ठस्य धूमेन धूपयित्वा भगं वधूः ।
सुभगास्यात्साति रुद्र पतिर्दासो भविष्यति ॥२३॥

माहिषं नवनीतञ्च कष्टञ्च मधुयष्टिका ।
सौभाग्यं भगलेपात्स्यात्पतिर्दासो भवेत्तथा ॥२४॥

मधुयष्टिश्च गोक्षीरं तथा च कण्टकारिका ।
एतानि समभागानि पिबेदुष्णेन वारिणा ।
चतुर्भागावशेषेण गर्भसम्भवमुत्तमम् ॥२५॥

मातुलुङ्गस्य बीजानि क्षीरेण सह भावयेत् ।
तत्पीत्वा लभते गर्भं नात्र कार्या विचारणा ॥२६॥

मातुलुङ्गस्य बीजानि मूलान्येरण्डकस्य च ।
घृतेन सह संयोज्य पाययेत्पुत्रकाक्षिणी ॥२७॥

पश्वगन्धा मृत दुग्ध क्वथितं मुत्रकारकम् ।
पलाशस्य तु बीजानि क्षौद्रेण सह पेषयेत् ।
रजस्वला तु पीत्वा स्यात्मुष्पगर्भविवर्जिता ॥२८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ह्यष्टसप्तत्यधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP