संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १२

आचारकाण्डः - अध्यायः १२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
पूजानुक्रमसिद्ध्यर्थं पूजानुक्रम उच्यते ॥
ॐ नम इत्यादौ संस्मृतिः परमात्मनः ॥१॥

यं रं वं लमिति कायशुद्धिः ॥
ॐ नम इति चतुर्भुजात्मनिर्माणम् ॥२॥

ततस्त्रिविधः करकायन्यासः ।
ततो हृदिस्थयोगपीठपूजा ।

ॐ अनन्ताय नमः ।
ॐ धर्माय नमः ।
ॐ ज्ञानाय नमः ।
ॐ वैराग्याय नमः ।
ॐ ऐश्वर्य्याय नमः ।
ॐ अधर्म्माय नमः ।
ॐ अज्ञानाय नमः ।
ॐ अवैराग्याय नमः ।
ॐ अनैश्वर्याय नमः ।
ॐ पद्माय नमः ।
ॐ आदित्यमण्डलाय नमः ।
ॐ चन्द्रमण्डलाय नमः ।
ॐ वह्निमण्डलाय नमः ।
ॐ विमलायै नमः ।
ॐ उत्कर्षिण्यै नमः ।
ॐ ज्ञानायै नमः ।
ॐ क्रियायै नमः ।
ॐ योगायै नमः ।
ॐ प्रह्व्यै नमः ।
ॐ सत्यायै नमः ।
ॐ ईशानायै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ संगोपांगाय हरेरासनाय नमः ॥

ततः कर्णिकायाम्-अं वासुदेवाय नमः ।
आं हृदयाय नमः ।
ईं शिरसे नमः ।
ऊं शिखायै नमः ।
ऐं कवचाय नमः ।
औं नेत्रत्रयाय नमः ।
अः फट्‌ अस्त्राय नमः ।
आं सङ्कर्षणाय नमः ।
अं प्रद्युम्नाय नमः ।
अः अनिरुद्धाय नमः ।
ॐ अः नारायणाय नमः ।
ॐ तत्सद्बह्मणे नमः ।
ॐ हुं विष्णवे नमः ।
क्षौं नरसिंहाय भूर्वराह्य कं वैनतेयाय जं खं वं सुदर्शनाय खं चं फं षं गदायै वं लं मं क्षं पांचजन्याय घं ढं भं हं श्रियै गं डं वं शं पुष्ट्यै धं वं वनमालायै दं शं श्रीवत्साय छं डं यं कौस्तुभाय शं शांर्गाय इं इषुधिभ्यां चं चर्मणे खं खड्गाय इन्द्राय सुराय पर्तये अग्नये तेजोधिपतयेयमायधर्माधिपतयेक्षंनैर्ऋतायरक्षोधिपतये वरुणाय जलाधिपतये यों वायवे प्राणाधिपतये धां धनदाय धनाधिपतये हां ईशानाय विद्याधिपतये ॐ वज्राय शक्त्यै ॐ दण्डाय खङ्गाय ॐ पाशाय ध्वजाय गदायै त्रिशूलाय लं अनन्ताय पातालाधिपतये खं ब्रह्मणे सर्वलोकाधिपतये ॐ नमो भगवते वासुदेवाय नमः ॥

ॐ ॐ नमः ।
ॐ नं नमः ।
ॐ मों नमः ।
ॐ ॐ भं नमः ।
ॐ गं नमः ।
ॐ वं नमः ।
ॐ तें नमः ।
ॐ वां नमः ।
ॐ सुं नमः ।
ॐ दें नमः ।
ॐ वां नमः ।
ॐ यं नमः ।
ॐ ॐ नमः ।
ॐ नं नमः ।
ॐ मों नमः ।
ॐ नां नमः ।
ॐ रां नमः ।
ॐ णां नमः ।
ॐ यं नमः ।

ॐ नमो भगवते वांसुंदेवायं ॐ नमो नारायणाय नमः ।
ॐ पुरुषोत्तमाय नमः ॥३॥

नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ॥
सुब्रह्मण्य नमस्तेऽस्तु महापुरुष पूर्वज ॥४॥

होमकर्मणि चैतेषां स्वाहान्तमुपकल्पयेत् ॥
एवं जप्त्वा विधानेन शतमष्टोत्तरं तथा ॥५॥

अर्घं दत्त्वा जितं तेन प्रणामं च पुनः पुनः ॥
ततोऽग्नावपि सम्पूज्यं तं यजेत यथाविधि ॥६॥

देवदेवं स्वबीजेन अंगादिभिरथाच्युतम् ॥
पूर्वमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित् ॥७॥

भ्रामयित्वानलं कुंडे पूजयेच्च शुभैः फलैः ॥
पूर्वं तत्सकलं ध्यात्वा मण्डले मनसा न्यसेत् ॥८॥

वासुदेवाख्यतत्त्वेन हुत्वा चाष्टोत्तरं शतम् ॥
संकर्षणादिबीजेन यजेत्षट्कं तथैव च ॥९॥

त्रयं त्रयं तथांगानामेकैकान्दिक्‌पतींस्तथा ॥
पूर्णाहुतिं तथैवांते दद्यात्सम्यगुपस्थितः ॥१०॥

वागतीते परे तत्त्वे आत्मानं च लयं नयेत् ॥
उपविश्य पुनर्मुद्रां दर्शयित्वा नमेत्पुनः ॥११॥

नित्यमेवंविधं होमं नैमित्तं द्विगुणं भवेत् ॥
गच्छगच्छ परं स्थानं यत्र देवो निरञ्जनः ॥१२॥

गच्छन्तु देवताः सर्वाः स्वस्थानस्थितिहेतवे ॥
सुदर्शनः श्रीहरिश्च अच्युतः स त्रिविक्रमः ॥१३॥

चतुर्भुजो वासुदेवः षष्ठः प्रद्युम्न एव च ॥
संकर्षणः पुरुषोऽथ नवव्यूहो दशात्मकः ॥१४॥

अनिरुद्धो द्वादशात्मा अथ ऊर्द्धमनन्तकः ॥
एते एकादिभिश्चक्रैर्विज्ञेया लक्षिताः सुराः ॥१५॥

चक्रांकितैः पूजितः स्यान्द्रृहे रक्षेत्सदानवैः ॥
ॐ चक्राय स्वाहा, ॐ विचक्राय स्वाहा, ॐ सुचक्राय स्वाहा, ॐ महाचक्राय स्वाहा, ॐ महाचक्राय असुरान्तकृत्‌ हुं फट् ॐ हुं सहस्त्रार हुं फट् ॥१६॥

द्वारकाचक्रपूजेयं गृहे रक्षाकरी शुभा ॥१७॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पूजानुक्रमनिरूपणं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP