संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ५४

आचारकाण्डः - अध्यायः ५४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ हरिरुवाच ॥
अग्नीध्रश्चाग्निबाहुश्च वपुष्मान्ध्युतिमांस्तथा ॥
मेधामेधातिथिर्भव्यः शबलः पुत्र एव च ॥१॥

ज्योतिष्मान्दशमो जातः पुत्रा ह्येते प्रियव्रतात् ॥
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ॥२॥

जातिस्मरा महाभागा नैराज्याय मनो दधुः ॥
विभज्य सप्त द्वीपानि सप्तानां प्रददौ नृपः ॥३॥

योजनानां प्रमाणेन पञ्चाशत्कोटिराप्लुता ॥
जलोपरि मही याता नौरिवास्ते सरिज्जले ॥४॥

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलश्चापरो हर ॥
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥५॥

एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥
लवणेक्षुसुरासर्पिर्दाधिदुग्धजलैः समम् ॥६॥

द्वीपात्तु द्विगुणो द्वीपः समुद्रश्च वृषध्वज ॥
जम्बूद्वीपे स्थितो मेरुर्लक्षयोजनविस्तृतः ॥७॥

चतुरशीतिसाहस्त्रैर्योजनैरस्य चोच्छ्रयः ॥
प्रविष्टः षोडशाधस्ताद्द्वत्रिंशन्मूर्ध्नि विस्तृतः ॥८॥

अधः षोडशसाहस्त्रः कर्णिकाकारसंस्थितः ॥
हिमवान्हेमकूटश्च निषधश्चास्य दक्षिणे ॥९॥

नीलः श्वेतश्च श्रृंगी च उत्तरे वर्षपर्वताः ॥
प्लक्षादिषु नरा रुद्र ये वसन्ति सनातनाः ॥१०॥

शङ्कराथ न तेष्वस्ति युगावस्था कथञ्चन ॥
जम्बूद्वीपेश्वरात्पुत्रा ह्यग्रीध्नादभवन्नव ॥११॥

नाभिः किंपुरुषश्चैव हरिवर्षमिला वृतः ॥
रम्यो हिरण्मयाख्यश्च कुरुर्भद्राश्व एव च ॥१२॥

केतुमालो नृपस्तेभ्यस्तत्संज्ञान् खण्डकान्ददौ ॥
नाभेस्तु मेरुदेव्यां तु पुत्रोऽभूदृषभो हर ॥१३॥

तत्पुत्रो भरतो नाम शालग्रामे स्थितो व्रती ॥
सुमतिर्भरतस्याभूत्तत्पुत्रस्तैजसोऽभवत् ॥१४॥

इन्द्रद्युम्नश्च तत्पुत्रः परमेष्ठी ततः स्मृतः ॥
प्रतीहारश्चतत्पुत्रः प्रतिहर्त्ता तदात्मजः ॥१५॥

सुतस्तस्मादथै जातः प्रस्तारस्तत्सुतो विभुः ॥
पृथुश्च तत्सुतो नक्तो नक्तस्यापि गयः स्मृतः ॥१६॥

नरो गयस्य तनयस्तत्पुत्रोभुद्विराडगतः ॥
ततो धीमान्महातेजा भौवनस्तस्य चात्मजः ॥१७॥

त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः ॥
शतजिद्रजसस्तस्य विष्वग्ज्योतिः सुतः स्मृतः ॥१८॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भुवनकोशवर्णनोपयोगिप्रियव्रतवंशनिरूपणं नाम चतुः पञ्चाशत्तमोऽध्यायः ॥५४॥    

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP