संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४९

आचारकाण्डः - अध्यायः १४९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


धन्वन्तरिरुवाच ।
आशुकारी यतः कासः स एवातः प्रवक्ष्यते ।
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ॥१॥

क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ।
तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥२॥

शुष्ककर्णास्यकण्ठत्वं तत्राधोविहितोऽनिलः ।
ऊर्ध्वं प्रवृत्तः प्राप्यो रस्तस्मिन्कण्ठे च संसृजन् ॥३॥

शिरास्रोतांसि संपूर्य ततोऽङ्गान्युत्क्षिपन्ति च ।
क्षिपन्निवाक्षिणी क्लिष्टस्वरः पार्श्वे च पीडयन् ॥४॥

प्रवर्तते सवक्रेण भिन्नकांस्योपमध्वनिः ।
हृत्पार्श्वेरुशिरः शूलमोहक्षोभस्वरक्षयान् ॥५॥

करोति शुष्ककासञ्च महावेगरुजास्वनम् ।
सोंगहर्षो कफं शुष्कं कृछ्रान्मुक्त्वाल्पतां व्रजेत् ॥६॥

पित्तात्पीताक्षिकत्वं च तिक्तास्यत्वं ज्वरो भ्रमः ।
पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः ॥७॥

प्रततं कासवेगे च ज्योतिषामिव दर्शनम् ।
कफादुरोऽल्परुङ्मूर्धि हृदयं स्तिमिते गुरु ॥८॥

कण्ठे प्रलेपमदजं पीनसच्छर्द्यरोचकाः ।
रोमहर्षो धनस्निग्धंश्लेष्मणाञ्च प्रवर्तनम् ॥९॥

युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ।
उपस्यन्तः क्षतो वायुः पित्तेनानुगतो बली ॥१०॥

कुपितः कुरुते कासं कफं तेन सशोणितम् ।
पीतं श्यावञ्च शुष्कञ्च ग्रथितं कुपितं बहु ॥११॥

ष्ठीवेत्कण्ठेन रुजता विभिन्नेनैव चोरसा ।
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ॥१२॥

दुः खस्पर्शेन शूलेन भेदपीडाहितापिना ।
पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ॥१३॥

पारावत इवोत्कूजन्पार्श्वशूली ततोऽस्य च ।
कफाद्यैर्वमनं पक्तिबलवर्णञ्च हीयते ॥१४॥

क्षीणस्य सासृङ्मूत्रत्वं श्वासपृष्टकटिग्रहः ।
षायुप्रधानाः कुपिता धावतो राजयक्ष्मणः ॥१५॥

कर्वन्ति यक्ष्मायतने कासं ष्ठीवत्कफं ततः ।
पूतिपूयोपमं वीतं मिश्रं हरितलोहितम् ॥१६॥

सुप्यते तुद्यत इव हृदयं पचतीव च ।
अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः ॥१७॥

स्निग्धप्रसन्नवक्रत्वं श्रीमद्दर्शननेत्रता ।
ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥१८॥

इत्येष क्षयजः कास क्षीणानां देहनाशनः ।
याप्यौ वा बलिनां तद्वत्क्षतजोऽपि नवौ तु तौ ॥१९॥

सिध्येतामपि सामर्थ्यात्साध्यादौ च पृथक्क्रमः ।
मिश्रा याप्याश्च ये सर्वे जरसः स्थविरस्य च ॥२०॥

कासश्वासक्षयच्छर्दिस्वरसादादयो गदाः ।
भवन्त्युपेक्षया यस्मात्तस्मात्तास्त्वरया जयेत् ॥२१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कासनिदाना नामैकोनपञ्चाशदुत्तरशततमोध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP