संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ४९

आचारकाण्डः - अध्यायः ४९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ ब्रह्मोवाच ॥
सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः ॥
विप्राद्यैः स्वेन धर्मेण तद्धर्मं व्यास ! वै श्रृणु ॥१ ॥

यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ॥
अध्यापनञ्चाध्ययनं षट्‌ कर्माणिद्विजोत्तमे ॥२ ॥

दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः ॥
दण्डस्तस्य कृषिर्वैश्यस्य शस्यते ॥३ ॥

शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ॥
कारुकर्म तथाऽऽजीवोपाकयज्ञोऽपि धर्मतः ॥४ ॥

भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च ॥
सन्ध्याकर्माग्निकार्य्यञ्च धर्मोऽयं ब्रह्मचारिणः ॥५ ॥

सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम् ॥
ब्रह्मचार्य्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥६ ॥

योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ॥
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥७ ॥

अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ॥
गृहस्थस्य समासेन धर्मोऽयं द्विजसत्तम ! ॥८ ॥

उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ॥
कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥९ ॥

ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्य्याधनादिकम् ॥
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥१० ॥

भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ॥
संविभागो यथान्यायं धर्मोऽयं वनवासिनः ॥११ ॥

तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च ॥
स्वाध्याये चैव निरतो वनस्थस्तापसोत्तमः ॥१२ ॥

तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ॥
सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥१३ ॥

योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ॥
ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥१४ ॥

यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ॥
सम्यक्‌ चन्दनम् सम्पन्नः स योगी भिक्षुरुच्यते ॥१५ ॥

भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः ॥
सम्यक् च ज्ञानवैराग्यं धर्मोऽयं भिक्षुके मतः ॥१६ ॥

ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे ॥
कर्मसन्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥१७ ॥

योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवं च ॥
तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिंसमास्थितः ॥१८ ॥

प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना ॥
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥१९ ॥

धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते ॥
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ॥२० ॥

ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत् ॥
क्षमा दमो दया दानमलोभा (भो) भ्यास एव च ॥२१ ॥

आर्जवं चान्सूया च तीर्थानुसरणं तथा ॥
सत्यं संतोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥२२ ॥

देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥
अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥२३ ॥

एते आश्रमिका धर्माश्चतुर्वर्ण्यं ब्रवीम्यतः ॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥२४ ॥

स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥
वैश्यानां मारुतं स्थानं स्वधरममनुवर्त्तताम् ॥२५ ॥

गान्धर्वं शूद्रजातीनां परिचारे च वर्त्तताम् ॥
अष्टाशीतिसहस्त्राणामृषीणामूर्द्ध्वरेतसाम् ॥२६ ॥

स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम् ॥
सप्तर्षोणां तु यत्स्थानं स्थानं तद्वै वनौकसाम् ॥२७ ॥

यतीनां यतचित्तानां न्यासिनामूर्द्ध्वरेतसाम् ॥
आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्त्तते मुनिः ॥२८ ॥

योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम् ॥
आनन्दमैश्वरं यस्मान्मुक्तो नावर्त्तते नरः ॥२९ ॥

मुक्तिरष्टाङ्गविज्ञानात्संक्षेपात्तद्वदे श्रृणु ॥
यमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंसनम् ॥३० ॥

सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् ॥
अमैथुनं ब्रह्मचर्य्यं सर्वत्यागोऽपरिग्रहः ॥३१ ॥

नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ॥
शौचं तुष्टिश्च सन्तोषस्तपश्चोंद्रियनिग्रहः ॥३२ ॥

स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः ॥
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥३३ ॥

मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः ॥
एवं द्विधा त्रिधाप्युक्तं पुरणात्पूरकः स च ॥३४ ॥

कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा ॥
लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः ॥३५ ॥

षट्‌त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ॥
ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः ॥३६ ॥

अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥
अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ॥३७ ॥

ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम् ॥
अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमानिन्द्रियम् ॥३८ ॥

अहम्मनोबुद्धिमहदहङ्कारादिवर्जितम् ॥
जाग्रत्स्वप्नसुषुप्त्यादियुक्तज्योतिस्तदीयकम् ॥३९ ॥

नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम् ॥
योऽसावादित्यपुरुषः सोऽसावहमखण्डितम् ॥
इति ध्यायन्विमुच्येत् ब्राह्मणो भवबन्धनात् ॥४० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णआश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः ॥४९ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP