संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ९८

आचारकाण्डः - अध्यायः ९८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


  ॥याज्ञवल्क्य उवाच ॥
अथ दानिविधिं वक्ष्ये तन्मे श्रृणुत सुव्रताः ॥
अन्येभ्यो ब्राह्मणाः श्रेष्ठास्तेभ्यश्चैव क्रियापराः ॥१॥

ब्रह्मवेत्ता च तेभ्योऽपि पात्रं विद्यात्तपोऽन्विताः (तम्) ॥
गोभूधान्यहिरण्यादि पात्रे दातव्यमर्चितम् ॥२॥

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ॥
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥३॥

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ॥
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ॥४॥

हेमश्रृङ्गी शफैः रौप्यैः सुशीला वस्त्रसंयुता ॥
सकांस्यापात्रा दातव्या क्षीरिणीं गौः सदक्षिणा ॥५॥

दशसौवर्णिकं श्रृङ्गं शफं सप्तपलैः कृतम् ॥
पञ्चाशत्पलिकं पात्रं कांस्यं वत्सस्य कीर्त्त्यते ॥६॥

स्वर्णपिप्पलपात्रेण वत्सो वा वत्सिकापि वा ॥
अस्या अपि च दातव्यमपत्यं रोगवर्जितम् ॥७॥

दाता स्वर्गमवाप्नोति वत्सरान्रोमसंमितान् ॥
कपिला चेतारयेत् भूयश्चासप्तमं कुलम् ॥८॥

यावद्वत्सस्य द्वौ पादौ मुखं योन्यां प्रदृश्यते ॥
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥९॥

यथा कथञ्चिद्दत्त्वा गांधेनुं वाऽधेनुमेव वा ॥
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥१०॥

श्रान्तसंवाहनं रोगिपरिचर्य्या सुरार्चनम् ॥
पादशौचं द्विजोच्छिष्टमार्जनं गोप्रदानवत् ॥११॥

द्विजाय यदभीष्टं तु दत्त्वा स्वर्गमवाप्नुयात् ॥
भूदीषांश्चान्नवस्त्राणि सर्पिर्दत्त्वा व्रजेच्छियम् ॥१२॥

गृहधान्यच्छत्रमाल्यवृक्षया नघृतं जलम् ॥
शय्यानुलेपनं दत्त्वा स्वर्गलोके महीयते ॥१३॥

ब्रह्मदाता ब्रह्मलोकं प्राप्नोति सुरदुर्लभम् ॥
वेदार्थयज्ञशास्त्राणि धर्मशास्त्राणि चैव हि ॥१४॥

मूल्येनापि लिखित्वापि ब्रह्मलोकमवाप्नुयात् ॥
एतन्मूलं जगद्यस्मादसृजत्पूर्वमीश्वरः ॥१५॥

तस्मात्सर्वप्रयत्नेन कार्य्यो वेदार्थसंग्रहः ॥
इतिहासपुराणं वा लिखित्वा यः प्रयच्छति ॥१६॥

ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणोन्नतिम् ॥
लोकायतं कुतर्कश्च प्राकृतम्लेच्छभाषितम् ॥१७॥

न श्रोतव्यं द्विजेनैतदधो नयति तं द्विजम् ॥
समर्थो यो न गृह्णीयाद्दातृलोकानवाप्नुयात् ॥१८॥

कुशाः शाकं पयो गन्धाः प्रत्याख्येया न वारि च ॥
अयचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ॥१९॥

अन्यत्र कुलटाषण्डपतितेभ्यो द्विषस्तथा ॥
देवातिथ्यर्चनकृते पितृतृप्त्यर्थमेव च ॥
सर्वतः प्रतिगृह्णीयादात्मतृप्व्यर्थमेव च ॥२०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तदानधर्मनिरूपणं नामाष्टनवतितमोऽध्यायः ॥९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP