संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ६

आचारकाण्डः - अध्यायः ६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
उत्तानपादादभवत्सुरुच्यामुत्तमः सुतः ॥
सुनीत्यां तु ध्रुवः पुत्रः स लेभे स्थानमुत्तमम् ॥१॥

मुनिप्रसादादाराध्य देवदेवं जनार्दनम् ॥
ध्रुवस्य तनयः श्लिष्टिर्महाबलपराक्रमः ॥२॥

तस्य प्राचीनवर्हिस्तु पुत्रस्तस्याप्युदारधीः ॥
दिवञ्जयस्तस्य सुतस्तस्य पुत्रो रिपुः स्मृतः ॥३॥

रिपोः पुत्रस्तथा श्रीमाँश्चाक्षुषः कीर्त्तितो मनुः ॥
रुरुस्तस्य सुतः श्रीमानंगस्तस्यापि चात्मजः ॥४॥

अंगस्य वेणः पुत्रस्तु नास्तिको धर्मवर्जितः ॥
अधर्म्मकारी वेण(न) श्च मुनिभिश्च कुशैर्हतः ॥५॥

ऊरुं ममन्थुः पुत्रार्थे ततोऽस्य तनयोऽभवत्‌ ॥
ह्रस्वोऽतिमात्रः कृष्णांगो निषीदेति ततोऽब्रुवन् ॥६॥

निषादस्तेन वै जातो बिन्ध्यशैलनिवासकः ॥
ततोऽस्य दक्षिणं पाणिं ममन्थुः सहसा द्विजाः ॥७॥

तस्मात्तस्य सुतो जातो विष्णोर्मानसरूपधृक् ॥
पुथुरित्येवनामा स वेणपुत्रो दिवं ययौ ॥८॥

दुदोह पृथिवीं राजा प्रजानां जीवनाय हि ॥
अन्तर्द्धानः पृथोः पुत्रो तहविर्द्धानस्तदात्मजः ॥९॥

प्राचीनबर्हिस्त्पुत्रः पृथिव्यामेकराड् बभौ ॥
उपयेमे समुद्रस्य लवणस्य स वै सुताम् ॥१०॥

तस्मात्सुषाव सामुद्री दश प्राचीनबर्हिषः ॥
सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥११॥

अपृथगधर्म्मचरणास्तेऽतप्यन्त महत्तपः ॥
दशवर्षसहस्त्राणि समुद्रसलिलेशयाः ॥१२॥

प्रजापतित्वं संप्राप्य भार्य्या तेषां च मारिष ॥
अभवद्धवशापेन तस्यां दक्षोऽभवत्ततः ॥१३॥

असृजन्मनसा दक्षः प्रजाः पूर्वं चतुर्विधाः ॥
नावर्द्धन्त च तास्तस्य अपध्याता हरेण तु ॥१४॥

मैथुनेन ततः सृष्टिं कर्त्तुमैच्छत्प्रजापतिः ॥
असिक्रीमावहद्भार्य्यां वीरणस्य प्रजापतेः ॥१५॥

तस्य पुत्रसहस्त्रं तु वैरण्यां समपद्यत ॥
नारदोक्ता भुवश्चान्तं गता ज्ञातुं च नागताः ॥१६॥

दक्षपुत्रसहस्त्रं च तेषु नष्टेषु सृष्टवान् ॥
शवलाश्वास्तेऽपि गता भ्रातॄणां पदवीं हर ! ॥१७॥

दक्षः क्रुद्धः शशापाथ नारदं जन्म चाप्स्यसि ॥
नारदो ह्यभवत्पुत्रः कश्यपस्य मुनेः पुनः ॥१८॥    

यज्ञे ध्वस्तेऽथ दक्षोऽपि शशापोग्रं महेश्वरम् ॥
स्तुत्वात्वामुपचारैश्च पूजयिष्यंति शंकर ॥१९॥

जन्मान्तरेऽपि वैरेण ते विनश्यन्ति शङ्कर ! ॥

तस्माद्वैरं न कर्तव्यं कदाचिदपि केनचित् ॥
असिक्न्यां (महिष्यां) जनयामास दक्षो दुहितरो ह्यथ ॥२०॥

षष्टिं कन्या रूपयुता द्वे चैवांगिरसे ददौ ॥
द्वे प्रादात्स कृशाश्वाय दश धर्म्माय चाप्यथ ॥२१॥

चतुर्दश कश्यपाय अष्टाविंशातिमिन्दवे ॥
प्रददौ बहुपुत्राय सुप्रभां भामिनीं तथा ॥२२॥

मनोरमां भानुमतीं विशालां बहुदामथ ॥
दक्षः प्रादान्महादेव ! चतस्त्रोऽरिष्टनेमये (ने) ॥२३॥

स कृशाश्वाय च प्रादात्सुप्रजां च तथा जयाम् ॥
अरुन्धती वसुर्या(र्जा) मी लम्बा भानुर्मरुद्वती ॥२४॥

सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च ता दश ॥
धर्म्मपत्न्यः समाख्याताः कश्यपस्य वदाम्यहम् ॥२५॥

अदितिर्दितिर्दनुः काला ह्यनायुः सिंहिका मुनिः ॥
कद्रुः साध्या हरा क्रोधा विनता सुरभिः खगा ॥२६॥

विश्वेदेवास्तु विश्वायाः साध्या साध्यान्व्यजायत ॥
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥२७॥

भानोस्तु भानवो रुद्र ! मुहूर्त्ताच्च मुहूर्त्तजाः ॥
लम्बायाश्चैव घोषोऽथ नागवीथिस्तु या (जा) मितः ॥२८॥

पृथिवीविषयं सर्वमरुत्वत्यां व्यजायत ॥
सङ्कल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥२९॥     

आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ॥
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥३०॥

आपस्य पुत्रो वेतुण्डिः (ण्डः) श्रमः श्रान्तो ध्वनिस्तथा ॥
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥३१॥

सोमस्य भगवान्वर्च्चा वर्च्चस्वी येन जायते ॥
धवस्य पुत्रो द्रुहिणो हुतहव्यवहस्तथा ॥३२॥

मनोहरायां शिशिरः प्राणोऽथ रमणस्तथा ॥
अनिलस्य शिवा भार्य्या तस्याः पुत्रः पुलोमजः ॥३३॥   

अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत् ॥३४॥

तस्य शाखो विशाखश्च नैगमेयश्च पृष्टतः ॥
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥३५॥

प्रत्यूषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम् ॥
विश्वकर्म्मा प्रभासस्य विख्यातो देववर्द्धकिः ॥३६॥

अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्य्यवान् ॥
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥३७॥

हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥३८॥

मृगव्याधश्च शर्वश्च कपाली च महामुने ! ॥
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥३९॥

अदित्यां कश्यपाच्चैव सूर्य्या द्वादश जज्ञिरे ॥
विष्णुः शक्रोऽर्य्यमा धाता त्वष्टा पूषा तथैव च ॥४०॥

विवस्वान्सविता चैव मित्रो वरुण एव च ॥
अशुमांश्च भगश्चैव आदित्या द्वादश स्मृताः ॥४१॥

सप्तविंशतिः सोमस्य पत्न्यो नक्षत्रसंज्ञिताः ॥
हिरण्यकशिपुर्दित्यां हिरण्याक्षोऽभवत्तदा ॥४२॥

सिंहिका चाभवत्कन्या विप्रचित्तिपरिग्रहा ॥
हिरण्यकशिपोः पुत्राश्चत्वारः पृथुलौजसः ॥४३॥

अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान् ॥
संह्रादश्चावमस्तेषां प्रह्रादो विष्णुतत्परः ॥४४॥

संह्रादपुत्र आयुष्मान्शिविर्बाष्कल एव च ॥
विरोचनश्च प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥४५॥

बलेः पुत्रशतं त्वासीद्वाणज्येष्ठं वृषध्वज ! ॥
हिरण्याक्षसुताश्चासन्सर्व एव महाबलाः ॥४६॥

उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा ॥
महानाभो महाबाहुः कालनाभस्तथापरः ॥४७॥

अभवन्दनुपुत्राश्च द्विमूर्द्धा शंकरस्तथा ॥
अयोमुखः शंकुशिराः कपिलः शम्बरस्तथा ॥४८॥

एकचक्रो महाबाहुस्तारकश्च महाबलः ॥
स्वर्भानुर्वृषपर्वा च पुलोमा च महासुरः ॥४९॥

एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्य्यवान् ॥
स्वर्भानोः सुप्रभा कन्या शर्मिष्ठा वार्षपर्वणी ॥५०॥

उपदानवी हयशिराः प्रख्याता वरकन्यकाः ॥
वैश्वानरसुते चोभे पुलोमा कालका तथा ॥५१॥

उभे ते तु महाभागे मारीचेस्तु परिग्रहः ॥
ताभ्यां पुत्रसहस्त्राणि षष्टिर्दानवसत्तमाः ॥५२॥

पौलोमाः कालकञ्जाश्च मारीचतनयाः स्मृताः ॥
सिंहिकायां समुत्पन्ना विप्रचित्तिसुतास्तथा ॥५३॥

व्यंशः शल्यश्च बलवान्नभश्चैव महाबलः ॥
वातापिर्नमुचिश्चैव इल्वलः खसृमांस्तथा ॥५४॥

अञ्ज (न्त) को नरकश्चैव काल नाभस्तथैव च ॥
निवातकवचा दैत्याः प्रह्रादस्य कुलेऽभवन् ॥५५॥

षट्‌ सुताश्च महासत्त्वास्ताम्रायाः परिकीर्त्तिताः ॥
शुकी श्येनी च भासी च सुग्रीवी शुचिगृध्रिका ॥५६॥

शुकी शुकानजनयदुलूकी प्रत्यलूककान् ॥
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्र्यपि ॥५७॥

शुच्यौदकान्पक्षिगणान्सुग्रीवी तु व्यजायत ॥
(अश्वानुष्टान् गर्दभांश्च ताम्रावंशः प्रकीर्त्तितः) ॥५८॥    

विनतायास्तु पुत्रौ द्वौ विख्यातौ गरुडारुणौ ॥
सुरसायाः सहस्त्रं तु सर्पाणाममितौजसाम् ॥५९॥

काद्रवेयाश्च फणिनः सहस्त्रममितौजसः ॥
तेषां प्रधाना भूतेश ! शेषवासुकितक्षकाः ॥६०॥

शङ्खः श्वेतो महापद्मः (शंखः) कम्बलाश्वतरौ तथा ॥
एलापत्रस्तथा नागः कर्कोटकधनञ्जयौ ॥६१॥

गणं क्रोधवशं विद्धि ते च सर्वे च दंष्ट्रिणः ॥
क्रोधा तु जनयामास पिशाचांश्च महाबलान् ॥६२॥

गास्तु वै जनयामास सुरभिर्महिषांस्तथा ॥
इरा वृक्षलताबल्लीस्तृणजातीश्च सर्वशः ॥६३॥

खगा च यक्षरक्षांसि मुनिरप्सरसस्तथा ॥
अरिष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥६४॥

देवा एकोनपञ्चाशन्मरुतो ह्यभवन्निति ॥
एकज्यो तिश्च द्विर्ज्योतिचतुर्ज्योतिस्तथैव च ॥६५॥

एकशुक्रो द्विशुक्रश्च त्रिशुक्रश्च महाबलः ॥
ईदृक् सदृक् तथान्यादृक् ततः प्रतिसदृक् तथा ॥६६॥

मितश्च समितश्चैव सुमितश्च महाबलः ॥
ऋतजित्सत्यजिच्चैव सुषेणः सेनजित्तथा ॥६७॥

अतिमित्रोऽप्यमित्रश्च दूरमित्रोऽजितस्तथा ॥
ऋतश्च ऋतधर्म्मा च विहर्त्ता वरुणो (चमसो) ध्रुवः ॥६८॥

विधारणश्च दुर्मेधा अयमेकगणः स्मृतः ॥
ईदृशश्च सदृक्षश्च एतादृक्षो मिताशनः ॥६९॥

एतेनः प्रसदृक्षश्च सुरतश्च महातपाः ॥
हेतुमान्प्रसवस्तद्वत्सुरभश्च महायशाः ॥७०॥

नादिरुग्रो ध्वनिर्भासो विमुक्तो विक्षिपः सहः ॥
द्युतिर्वसुरलाधृष्यो लाभ कामो जयी विराट् ॥७१॥

उद्वेषणो गणो नाम वायुस्कन्धे तु सप्तमे ॥
एतत्सर्वं हरे रूपं राजानो दानवाः सुराः ॥७२॥

सूर्य्यादि परिवारेण मन्वाद्या ईजिरे हरिम् ॥७३॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे उत्तानपादवंशादिवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP