संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ३७

आचारकाण्डः - अध्यायः ३७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
गायत्त्री परमा देवी भुक्तिमुक्तिप्रदा च ताम् ॥
यो जपेत्तस्य पापानिविनश्यंति महांत्यपि ॥१ ॥

गायत्त्रीकल्पमाख्यास्ये भुक्तिमुक्तिप्रदं च तत् ॥
अष्टोत्तरं सहस्त्रं वा अथवाष्टशतं जपेत् ॥२ ॥

त्रिसन्ध्यं ब्रह्मलोकीस्याच्छतं जप्त्वा जलं पिबेत् ॥
संध्यायां सर्वपापघ्नीं देवीमावाह्य पूजयेत् ॥३ ॥

भूर्भुवः स्वः स्वमन्त्रेण युतां द्वादशनामभिः ॥
गायत्र्यै नमः ॥ सावित्र्यै सरस्वत्यै नमोनमः ॥४ ॥

वेदमात्रे च सांकृत्यै ब्रह्माणी कौशिकी क्रमात् ॥
साध्व्यै सर्वार्थसाधिन्यै सहस्त्राक्ष्यै च भूर्भुवः ॥५ ॥

स्वरेवं जुहुया दग्नौ समिदाज्यं हविष्यकम् ॥
अष्टोत्तरसहस्त्रं वाप्यथवाष्टशंत घृतम् ॥६ ॥

धर्मकामादिसिद्ध्यर्थं जुहुयात्सर्वकर्मसु ॥
प्रतिमां चन्दनस्वर्णनिर्मितां प्रतिपूज्य च ॥७ ॥

यथा लक्षं तु जप्तव्यं पयोमूलफलार्शनैः ॥
अयुतद्वयहोमेन सर्वकामानवाप्नुयात् ॥८ ॥

उत्तरे शिखरे जाता भूम्यां पर्वत वासिनी ॥
ब्रह्मणा समनुज्ञाता गच्छ देवि यथासुखम् ॥९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गायत्त्रीकल्पनिरूपणं नाम सप्तत्रिंशोऽध्यायः ॥३७ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP