संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ५३

आचारकाण्डः - अध्यायः ५३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ सूत उवाच ॥
एवं ब्रह्माब्रवीच्छ्रुत्वा हरेरष्टनिधींस्तथा ॥
तत्र पद्ममहापद्मौ तथा मकरकच्छपौ ॥१॥

मुकुन्दकु(न) न्दौ नीलश्च शङ्खश्चैवापरो निधिः ॥
सत्यामृद्धौ भवन्त्येते स्वरूपं कथयाम्यहम् ॥२॥

पद्मेन लक्षितश्चैव सात्त्विको जायते नरः ॥
दाक्षिण्यसारः पुरुषः सुवर्णादिकसंग्रहम् ॥३॥

रुप्यादि कुर्य्याद्दद्यात्तु यतिदैवादियज्वनाम् ॥
महापद्माङ्कितो दद्याद्धनाद्यं धार्मिकाय च ॥४॥

निधी पद्ममहापद्मौ सात्त्विकौ पुरुषौ स्मृतौ ॥
मकरेणाङ्कितः खड्गबाणकुन्तादिसंग्रही ॥५॥

दद्याच्छ्रुताय मैत्रीं च याति नित्यं च राजभिः ॥
द्रव्यार्थं शत्रूणां नाशं संग्रामे चापि संव्रजेत् ॥६॥

मकरः कच्छपश्चैव तामसौ तु निधी स्मृतौ ॥
कच्छपी विश्वसेन्नैव न भुङ्केन (ना) ददाति च ॥७॥

निधानमुर्व्यां कुरुते निधिः सोप्येकपूरुषः ॥
राजसेनमुकुन्देन लक्षिता राज्यसंग्रही ॥८॥

भुक्तभोगो गायनेभ्यो दद्याद्वेश्यादिकासु च ॥
रजस्तमोमयो नन्दी आधारः स्यात्कुलस्य च ॥९॥

स्तुतः प्रीतो भवति वै बहुभार्य्या भवन्ति च ॥
पूर्वमित्रेषु शैथिल्यं प्रीतिमन्यैः करोति च ॥१०॥

नीलेन चाङ्कितः सत्त्वतेजसा संयुतो भवेत् ॥
वस्त्रधान्यादिसंग्राही तडागादि करोति च ॥११॥

त्रिपू(पौ) रुषो निधिश्चैव आम्रारामादि कारयेत् ॥
एकस्य स्यान्निधिः शङ्खः स्वयं भुङ्क्ते धनादि(न्त)कम् ॥१२॥

कदन्नभुक्परिजनो न च शोभनवस्त्रधृक् ॥
स्वपोषणपरः शंखी दद्यात्परनरे वृथा ॥१३॥

मिश्रावलोकनान्मिश्रस्वभावफलदायिनः ॥
निधीनां रूपमुक्तं तु हरिणापि हरादिके ॥
हरिर्भुवनकोशादि यथोवाच तथा वदे ॥१४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवनिधिवर्णनं नाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP