संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १५४

आचारकाण्डः - अध्यायः १५४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


धन्वन्तरिरुवाच ।
हृद्रोगादिनिदानं ते वक्ष्येऽहं सुश्रुताधुना ।
कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गताः ॥१॥

वातेन शून्यातात्यर्थं भुज्यते रोरुदीति च ।
भिद्यते शुष्यते स्तब्धं हृदयं शून्यता भ्रमः ॥२॥

अकस्माद्दीनता शोको भयं शब्देऽसैष्णुता ।
वेपथुर्वेपनान्मोहः श्वासरोधोऽल्पनिद्रता ॥३॥

पित्तात्तृष्णा श्रमो दाहो स्वेदोऽम्लकफजः क्रमः ।
छर्दनं ह्यम्लपित्तस्य धूमकल्पितको ज्वरः ॥४॥

श्लेष्मणा हृदयं स्तब्धं भारिकं साश्मगर्भवत् ।
कासास्थिसादनिष्ठीवनिद्रालस्यारुचिज्वराः ॥५॥

हृद्रोगे हि त्रिभिर्देषैः कृमिभिः श्यावनेत्रता ।
तमः प्रवेशो हृल्लासः शोथः कण्डूः कफस्त्रुतिः ॥६॥

हृदयं सततं चात्र क्रकचेनेव दीर्यते ।
चिकित्सदामयं (रं) घोरं तच्छीघ्रं शीघ्रमारिणम् ॥७॥

वातात्पित्तात्कफात्तृष्णा सन्निपाताद्बलक्षयः ।
षष्ठी स्यादुपसर्गाच्च वातपित्ते च कारणम् ॥८॥

सर्वेषु तत्प्रकोपो हि सम्यग्धातुप्रशोषणात् ।
सर्वदेहभ्रामोत्कम्पतापहृद्दाहमोहकृत् ॥९॥

जिह्वामूलगलक्लोमतालुतोयवहाः शिराः ।
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्षणम् ॥१०॥

मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः ।
कण्ठोष्ठतालुकार्कश्याज्जिह्वानिष्क्रमणे क्लमः ॥११॥

प्रलापश्चित्तविभ्रंशो ह्युद्गराढ्यस्तथामयः ।
मारुतात्क्षामतादैन्यं शङ्खभे (तो) दः शिरौभ्रमः ॥१२॥

गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः ।
शीताम्लफेनवृद्धिश्च पित्तान्मूर्छास्यतिक्तता ॥१३॥

रक्तेक्षणत्वं सततं शोषो दाहोऽतिधूमकः ।
कफो रसाद्विकुपितस्तोयवाहिषु मारुतः ॥१४॥

स्रोतस्तु सकफं तेन पङ्कवच्छोष्यते ततः ।
शूकैरिवाचितः कण्ठो निद्रा मधुरवक्रता ॥१५॥

आध्मानं शिरसो जाड्यं स्तैमित्यच्छर्द्यरोचकम् ।
आलस्यमविपाकञ्च यः स स्यात्सर्वलक्षणः ॥१६॥

आमोद्भवाच्च रक्तस्य संरोधाद्वातपित्तता ।
उष्णाक्रान्तस्य सहसा शीताम्भो भजतस्तृषा ॥१७॥

उष्णादूर्ध्वं गतः कोष्ठं कुर्याद्वै पित्तजैवसा ।
या च पानातिपानोत्था तीक्ष्णाग्रे स्नेहपाकजा ॥१८॥

स्निग्धकट्वम्ललवणभोजनेन कफोद्भवा ।
तृष्णारसक्षयोक्तेन लक्षणेन क्षयात्मिका ॥१९॥

शोषमोहज्वराद्यन्यदीर्घरोगोपसर्गतः ।
या तृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥२०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आम्लपित्तनिदाना नाम चतुः पञ्चाशदुत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP