संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १३७

आचारकाण्डः - अध्यायः १३७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


ब्रह्मोवाच ।
कामदेवत्रयोदश्यां पूज्यो दमनकादिभिः ।
रतिप्रीतिसमायुक्तो ह्यसोको मणिभूषितः ॥१॥

(इति मदनकत्रयोदशीव्रतम्) ।
चतुर्दश्यां तथाष्टभ्यां पक्ष्योः शुक्लकृष्णयोः ।
योऽब्दमेकं न भुञ्जीत मुक्तिभाक्शिवपूजनात् ॥२॥

(इति शिवचतुर्दश्यष्टमीव्रतम्) ।
त्रिरात्रोपोषितो दद्यात्कार्तिक्यां भवनं शुभम् ।
सूर्यलोकमवाप्नोति धामव्रतमिदं शुभम् ॥३॥

अमावस्यां पितॄणां च दत्तं जलादितदक्षयम् ।
नक्ताभ्याशी वारनाम्ना यजन्वाराणि सर्वभाक् ॥४॥

(इति वारव्रतानि) ।
द्वादशर्क्षाणि विप्रर्षे ! प्रतिमासं तु यानि वै ।
तन्नाम्नान्तेऽतच्युतं तेषु सम्यक्संपूजयेन्नरः ॥५॥

केशवं मार्गशीर्षे तु इत्यादौ कृतिकादिके (का) ।
घृतहोमश्चतुर्मासं कृसरञ्च निवेदयेत् ॥६॥

आषाढादौ पायसं तु विप्रांस्तेनैव भोजयेत् ।
पञ्चाव्यजलस्नाननैवेद्यैर्नक्तमाचरेत् ॥७॥

अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।
विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात् ॥८॥

पाञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते स्वयम् ।
एवं संवत्सरस्यान्ते विशेषेण प्रपूजयेत् ॥९॥

नमोनमस्तेऽच्युत ! संक्षयोऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।
ऐश्वर्यवित्तादि सदाक्षयं मे तथास्तु मे सन्ततिरक्षयैव ॥१०॥

यथाच्युत !त्वं परतः परस्मात्स ब्रह्मभूतः परतः परस्मात् ।
तथाच्युतं मे कुरु वाञ्छितं सदा मया कृतं पापहराप्रमेय ॥११॥

अच्युतानन्त ! गोविन्द ! प्रसीद यदभीप्सितम् ।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम ॥१२॥

कुर्याद्वै सप्त वर्षाणि आयुः श्रीसद्गतीर्नरः ।
उपोष्यैकादशीब्दमष्टमीं च चतुर्दशीम् ॥१३॥

सप्तमीं पूजयेद्विष्णुं दुर्गां शम्बुं रविं क्रमात् ।
तेषां लोकं समाप्नोति सर्वकामांश्च निर्मलः ॥१४॥

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन शाकाद्यैः पूजयन्तसर्वदेवताः ॥१५॥

सर्वः सर्वासु तिथिषु भुक्तिं मुक्तिमवाप्नुयात् ।
धनदोऽग्निः प्रतिपदि नासत्यो दस्त्र अर्चितः ॥१६॥

श्रीर्यमश्च द्वितीयायां पञ्चम्या पार्वती श्रिया ।
नागाः षष्ठ्यां कार्तिकेयः सप्तम्यां भास्करोर्ऽथदः ॥१७॥

दुर्गाष्टम्यां मातरश्च नवम्यामथ तक्षकः ।
इन्द्रो दशम्यां धनद एकादश्यां मुनीश्वराः ॥१८॥

द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽपरे ॥१९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथिवारनक्षत्रादिव्रतनिरूपणं नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP