संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथपवमानपंचसूक्तसर्वानुक्रम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपवमानपंचसूक्तसर्वानुक्रम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ सहस्त्रशीर्षाषोळशनारायण:पौरुषमानुष्टुभंत्रिष्टुबंतं ॥१॥
नवमंमंडलंपावमानंसौम्यंस्वादिष्ठयादशमधुच्छंदा:पवस्वमेधातिथिरेषशुन:शेप:सनहिरण्य
स्तूप: समिध्दएकादशकाश्यपोसोतोदेवलोवाविंशति:सूक्तान्याध्यमाप्रियश्चतुरनुष्टुबंतंमं
द्रयानवासृग्रमेतेसोमा: परिप्रियाप्रस्वानासउपास्मैसोमाअसृग्रं ॥१॥
सोम:परिप्राष्टावेषधियाप्रतेप्रनिम्नेनेवपरिसुवान:सप्तयत्सोमप्रकरविरेतेधावंत्येतेसोमास:
सोमाअसृग्रंप्रसोमास:पवस्वषड्‍दृह्लच्युताआगस्त्यस्तममृक्षंतेध्ववाहोदार्ढच्युतएषकविर्नृमेधएषवाजीप्रियमेध:प्रास्यनृमेध:प्रधाराबिंदु:प्रसोमासोगोतम:प्रसोमास:श्यावाश्व:प्रसोमासस्त्रित:प्रसुवानआन: पवस्वप्रभूवसुरसर्जिससुतोरहूगणएषउस्यआशुरर्षबृहन्मति:पुनान:प्रयेगा
वोमेध्यातिथिर्जनयन्योअत्यइव ॥२॥
प्रणोयास्य:सपवस्वासृग्रन्नयासोम: पंचकविर्भार्गवस्तंत्वापवस्वोत्तेशुष्मासउचथ्योध्वर्यो
परिध्युक्षउत्तेचतुष्कमवत्सारोस्यप्रत्नांयवंयवंपरिसोम:प्रतेधारास्तरत्सपवस्वप्रगायत्रेणोपां
त्यापुरउष्णिगयावीतीत्रिंशदमहीयुरेते असृग्रंजमदग्निरापवस्वनिध्रुवि:काश्यपोवृषासोमकश्य
प: ॥३॥
हिन्वंतिभृगुर्वारुणिर्जमदग्निर्वापवस्वशतंवैखानसाअष्टादश्यनुष्टुप्परास्तिस्त्रआग्नेय्यस्त्वं
सोमसिद्वात्रिंशभ्दरद्वाज:कश्यपोगोतमोत्रिर्विश्वामित्रोजमदग्निर्वसिष्ठइतीहतृचा:सप्तर्षय: शेषेपवित्रोवसिष्ठोवोभौवापवस्वसोमतिस्नोनित्यद्विपदागायत्र्योवितानस्तिस्त्र:पौष्ण्यौवायत्तेपवित्रंपंचाग्नेय्य:सावित्रयग्निसावित्री वैश्वदेवीवासामंत्यास्त्रिंशीपुरउष्णिक्सप्तविंश्यनुष्टु
बंत्येचतेपावमान्यध्येतृस्तुती ॥४॥
नतंशैलूषि:कुल्मलबर्हिषोवामदेव्योवांहोमुग्वैश्वदेवमुपरिष्टाद्बार्हमत्यांत्रिष्टुप् ॥
इतिवैसप्तोनैंद्रोलबआत्मानंतुष्टाव ॥ अस्यद्विपंचाशदल्पस्तवंत्वेतत्संशयोत्थापनप्रश्न
प्रतिवाक्यान्यत्रप्रायेणज्ञानमोक्षाक्षरप्रशंसाचपंचपादंसाकंजानांयद्गायत्रेयंसशिंक्ते सप्तार्ध
गर्भागौरीरितितिजगत्यएतदंतंतुवैश्वदेवंतस्या:समुद्राइतिवाच:समुद्रा आपोक्षरंसाप्रस्तारपं
क्ति:शकमयमितिशकधूमउक्षाणंपृश्निमितिसोमस्त्रय:केशिनैत्यग्नि: सूर्योवायुश्चकेशिन
श्चत्वारिवाग्वाच इंद्रंमित्रंसौर्यौद्वादशेतिसंवत्सरसंस्थंकालचक्रवर्णनं यस्तेसरस्वत्यैयज्ञेन
साध्येभ्य:परानुष्टुप् सौरीपर्जन्याग्निदेवतावांत्यासरस्वतेसूर्यायवा ॥ श्रीमहाविष्णुप्रीत्यर्थं
जपेअभिषेकेवाविनियोग: ॥५॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP