संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथइंद्रियवेतिखंडद्वयम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथइंद्रियवेतिखंडद्वयम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ ॥ इंद्रियंवाएतदस्मिँल्लोकेयदृध्नाभिषिंचतींद्रियमेवास्मिंस्तदृधातिरसोवाएष्ट
ओषधिवनस्पतिषुमन्मधुयन्मध्वाभिषिंचतिरसमेवास्मिंस्तदृधाति तेजोवाएतत्पशूनांयध्दृ
तेनाभिषिंचतितेजएवास्मिंदृधात्यमृतंवाएतदस्मिँल्लोकेयदापोयदभ्दिरभिषिंचत्यमृतत्वमे
वास्मिंस्तदृधाति सोभिषिक्तोभिषेक्रेब्राह्मणायहिरण्यंदध्यात्सहस्त्रंध्यात्क्षेत्रंचतुष्पादृध्या
दथाप्याहुरसंख्यातमेवपरिमितंदध्यादपरिमितोवैक्षत्रियोपरिमितस्यावरुध्याइत्यथास्मैसुरा
कंसंहस्तआदधाति स्वादिष्ठयामदिष्ठयापवस्वसोमधारया ॥
इंद्रायपातवेसुतइतितांपिबेध्यदत्रशिष्टंरसिन:सुतस्यदिंद्रोअपिबच्छचीभि: ॥
इंदंतदस्यमनसाशिवेनसोमंराजानमिहभक्षयामि ॥ अभित्वावृषभासुतेसुतंसृजामिपीतये ॥
तृंपाव्यश्नुहीमदमितियोहवावसोमपीथ:सुरायांप्रविष्ट:सहैवैतेनैंद्रेणमहाभिषेकेणाभिषिक्तस्य
क्षत्रियस्यभक्षितोभवति नसुरातांपीत्वाभिमंत्रयेतापामसोमंशंनोभवेतितध्यथैवाद:प्रिय:पुत्र:
पितरंप्रियावाजायापतिंसुखंशिवमुपस्पृशत्याविस्त्रसएवंहैवैतेनैंद्रेणमहाभिषेकेणाभिषिक्तस्य
क्षत्रियस्यसुरावासोमोवान्यद्वान्नाध्यंसुखंशिवमुपस्पृशत्याविस्त्रस: ॥१॥
एतेनहवाऐंद्रेणमहाभिषेकेणतुर:कावषेयोजनेजयंपारिक्षितमभिषिषेचतस्मादुजनमेजय:पारि
क्षित:समतंसर्वत:पृथिवींजयन्परीयायाश्वेनचमेध्येनेजेतदेषाभियज्ञगाथागीयते ॥
आसंदीवतिधान्यादंरुक्मिणंहरितस्त्रजं ॥ अश्वबबंधसारंगंदेवेभ्योजनमेजयइत्येतेनहवाऐंद्रे
णमहाभिषेकेणच्यवनोभार्गव:शार्यातंमानवमभिषिषेचतस्मादुशार्यातोमानव:समंतंसर्वत:पृ
थिविंजयन्परीयाश्वेनचमेध्येनेजे देवानांहापिसत्रेगृहपतिरासैतेनहवाऐंद्रेणमहाभिषेकेणसोम
शुष्मावाजरत्नायन:शतानीकंसात्राजितमभिषिषेतस्मादुशतानीक:सात्राजित: समंतंसर्वत:पृ
थिवींजयन्परीयायाश्वेनमेध्येनेजएतेनहवाऐंद्रेणमहाभिषेकेणपर्वतनारदावांबाष्ठयमभिषिच
तुस्तस्माद्वांबाष्ठय:समंतंसर्वत:पृथिवींजयन्परीयायाश्वेनचमेध्येनेजएतेनहवाऐंद्रेणमहाभि
षेकेण पर्वतनारदौयुधांश्रौष्ठिग्रसैन्यमभिषिचतुस्तस्मादुयुधांश्रौष्ठिरौग्रसैनय:समंतंसर्वत:पृ
थिवींजयन्परीयायाश्वेनचमेध्येनेजएतेनहवाऐंद्रेण महाभिषेकेणकश्यपोविश्वकर्माणंभौवनम
भिषिषेचतस्मादुविश्वकर्माभौवन:समंतंसर्वत:पृथिवींजयन्परीयायाश्वेनचमेध्येनेजेभूमिर्हज
गावित्युदाहरंतिनमामर्त्य:कश्चनदातुमर्हतिविश्वकर्मन्भौवनमांदिदासिथ ॥
निमक्ष्येहंसलिलस्यमध्येमोघस्तएषकश्यपायाससंगरइत्येतेनहवाऐंद्रेणमहाभिषेकेणवसिष्ठ:
सुदासंपैजवनमभिषिषेचतस्मादुसदा:पैजवन: समंतंसर्वत:पृथिवींजयन्परीयायाश्वेनचमेध्ये
जएतेनहवाऐंद्रेणमहाभिषेकेणसंवर्ताआंगिरसोमरुत्तमाविक्षितमभिषिषेचतस्मादुमरुत्तआवक्षि
त:समंतंसर्वत:पृथिवींजयन्परीयायाश्वेनचमेध्येनेजे तदप्येषश्लोकोभिगीतोमरुत:परिवेष्टा
रोमरुत्तस्यावसन्गृहे ॥ आविक्षितस्यकामप्रेर्विश्वेदेवा:सभासदइति ॥२॥
इंद्रियंवेतिखंडद्वयंसमाप्तं ॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP