संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
नतमंहोनसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - नतमंहोनसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ हरि ॐ ॥ नतमंहोनदुरितंदेवासोअष्टमत्ये ॥ सजोषसोयमर्यमामित्रोनयंतिवरुणोऽ
अतिद्विष: ॥ तध्दिवयंवृणीमहेवरुणमित्रार्यमन् ॥ येनानिरंहसोयूयंपाथनेथाचमर्त्यमति
द्विष: ॥ तेनूनंनोयमूतयेवरुणोमित्रोऽअर्यमा ॥ नयिष्ठाऽउनोनेषणिपर्षिष्ठाऽउन:पर्षण्यति
तिद्विष: ॥ यूयंविश्वंपरिपाथवरुणोमित्रोऽअर्यमा ॥ युष्माकंशर्मणिप्रियेस्यामसुप्रणीतयो
तिद्विष: ॥ आदित्यासोऽअतिस्त्रिधोवरुणोमित्रोऽअर्यमा ॥ उग्रंमरुभ्दीरुद्रंहुवेमेंद्रमग्निंस्व
स्तयेतिद्विष: ॥ नेतारऊषुणस्तिरोवरुणोमित्रोऽअर्यमा ॥ अतिविश्वानिदुरिताराजानश्चर्ष
णीनामतिद्विष: ॥ शुनमस्मभ्यमूतयेवरुणोमित्रोऽअर्यमा ॥ शर्मयच्छंतुसप्रथऽआदित्या
सोयदीमहेऽअतिद्विष: ॥ यथाहत्यद्वसवोगौर्यचित्पदिषिताममुंचतायजत्रा: ॥ एवोष्व१
स्वन्मुंचताव्यंह: प्रतार्यग्नेप्रतरंनआयु: ॥१॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP