संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथरात्रिकर्तव्यानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथरात्रिकर्तव्यानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ संध्याहोमादिनिर्वर्त्यप्राक्प्रत्यगुदड्मुखंदीपंप्रज्वाल्यपूजांकृत्वा त्रिघटीरात्र्युत्तरंभोजनं
कृत्वास्तोत्रपाठादिनाप्रथमयाममतिक्रम्यशयनगृहंगत्वाशय्यासमीपमुपविश्यजपेत् ॥
ॐ सुत्रामाणंपृथिवींध्यामनेहसंसुशर्माणमदितिंसुप्रणीतिं ॥ दैवींनावंस्वरित्रामनागसमसस्त्र
वंतीमारुहेमास्वस्तये ॥ रात्रीव्यख्यदायतीतिषडृचंसूक्तंजप्त्वा ॥ भोसर्पभद्रेऋग्द्वयंयोजर
त्कारुणेत्यृचंचजप्त्वा ॥ अगस्तिर्माधवश्चैवमुचुकुंदोमहामुनि: ॥ कपिलोमुनिरास्तीक:पंचै
तेसुखशायिन: ॥ कफल्लकस्यद्वेभार्येस्तंबिनीमोहिनीतथा ॥ तयो:स्मरणमात्रेणचोराभवं
तिनिष्फला: ॥ इतिपठित्वास्वपेत् ॥ उपानहौवेणुदंडमंबुपात्रंतथैवच ॥ तांबूलादीनिसर्वा
णिसमीपेस्थापयेद्गृही ॥ नार्द्रवासाश्चनग्नश्चनोत्तरापरमस्तक: ॥ नाकाशेसर्वत:शून्येचचै
त्यद्रुमेतथा ॥ पूर्वरात्रेव्यतीतेतुसगच्छेद्रतिमंदिरं ॥ पादौप्रक्षालयेत्पूर्वंपश्चाच्छयायंसमावि
शेत् ॥ धौतवस्त्रंचतांबूलंसंयोगेचहुभावहं ॥ उक्तदिनेशय्यांतरेउपवीतीमन्मथगृहंस्पृष्ट्वा
विष्णुर्योनिमितिसूक्तंजप्त्वासकृदुपगत्योत्थायस्नानादिनाशुध्दोभूत्वाप्रबोधपर्यंतंसुप्त्वाप्र
भातेप्रात: स्मरणादिकुर्यात् ॥ इतिनैशोविधि: ॥ बव्हल्पंवास्वगृह्योक्तंयस्यकर्मप्रकीर्तितं ॥ तस्यतावतिशास्त्रार्थेकृतेसर्व:कृतोभवेत् ॥ नान्योविमुक्तयेपंथामुक्त्वाश्रमविधिंस्वकं ॥
तस्मात्कर्माणिकुर्वीततुष्टयेपरमेष्ठिन: ॥ इतिनित्यविधि:संपूर्ण: ॥

N/A

References : N/A
Last Updated : July 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP