संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथनूतनब्रह्मचारिश्रावणी

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथनूतनब्रह्मचारिश्रावणी

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


तत्रोपाकर्मणिविशेष: । देशकालौनिर्दिश्यास्यनूतनब्रह्मचारिण:वेदग्रहणाधिकारसिध्दिद्वा
राश्रीपरमेश्वरप्रीत्यर्थंउपाकर्माख्यं कर्मकरिष्ये । आदौनिर्विघ्नतासिध्यर्थंमहागणपतिपूजनं
स्वस्तिपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दंचकरिष्ये इतिसंकल्प्यनां दीश्राध्दांतंकृत्वाशेषं
पूर्वंपूर्ववत्कुर्यात् । यज्ञोपवीतधारणकाले । ब्रह्मचारीचेत् कटिसूत्रकौपीनवस्त्राजिनयज्ञोप
वीतमेखलादंडानुपनयनवध्दारयित्वापुराणानिजलेनिक्षेपत् ॥
तत्रमंत्रा: । युवंवस्त्राणीत्यस्यौचथ्योदीर्घतमामित्रावरुणौत्रिष्टुप् ॥ वासोधारणेविनि० ॥
ॐ युवंवस्त्राणिपीवसावसाथेयुवोरच्छिद्रामंतवोहसर्गा: ॥ अवातिरतमनृतानिविश्वऋतेन
मित्रावरुणासचेथे ॥ मित्रस्यचक्षुरित्यस्यवामदेवोऽजिनंत्रिष्टुप् ॥ अजिनधारणेवि० ॥
ॐ मित्रस्यचक्षुर्धरुणंबलीयस्तेजोयशस्विस्थविरंसमिध्दं ॥ अनाहनस्यंवसनंजरिष्णुपरी
दंवाज्यजिनंदधेहं ॥ यज्ञोपवीतमिति० यज्ञोपवीतधारणे० ॥ ॐ यज्ञोपवीतधारणे० ॥
ॐ यज्ञोप० तेज:॥ इयंदुरुक्तादितिद्वयोर्वामदेवोमेखलात्रिष्टुप् ॥ मेखलाबंधनेविनियोग: ॥ ॐ इयंदुरुक्तात्परिबाधमानाशर्मवरुथंपुनतीनआगात्  ॥ प्राणापानाभ्यांबलमाभरंतीप्रि
यादेवानांसुभगामेखलेयं ॥ ऋतस्यगोप्त्रीतपस:परस्पीघ्नतीरक्ष:सहमानाअराती: ॥
सान:समंतमनुपरेहिभद्रयाभर्तारस्तेमेखलेमारिषाम् ॥ मेखलांत्रिरावृत्यनाभिप्रदेशेग्रंथित्रयंकु
र्यात् ॥ स्वस्तिनइत्यस्यस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् ॥ दंडधारणेवि० ॥ ॐ स्वस्तिने
मिमीतामश्विनाभग:स्वस्तिदेव्यदितिरनर्वण: ॥ स्वस्तिपूषाअसुरोदधातुन:स्वस्तिध्यावापृ
थिवीसुचेतुनां ॥ अदांतंदमयित्वामांमार्गेसंस्थापयन्स्वयं ॥ दंड:करेस्थितोयस्मात्तस्माद्रक्ष
यतोभयं ॥ इतिविशेष: ॥ तत:समाप्तौकर्मेश्वरार्पणंकृत्वायथाशक्तिब्राह्मणभोजनंसंक
ल्य्पब्राह्मणान्संपूज्यकर्मेश्वरायार्पयेत् ॥ इतिनूतनब्रह्मचारिणउपाकर्म ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP