संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथसुवर्णघर्मानुवाक:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथसुवर्णघर्मानुवाक:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ सुवर्णघर्मंपरिवेदवेनं ॥ इंद्रस्यात्मानंदशधाचरंतं ॥ अंत:समुद्रेमनसाचरंतं ॥
ब्रह्मान्वविंदृशहोतारमर्णे ॥ अंत:प्रविष्ट:शास्ताजनानां ॥ एक:सन्बहुधाविचार: ॥
शतशुक्राणियत्रैकंभवति ॥ सर्वेवेदायत्रैकंभवंति ॥ सर्वेहोतारोयत्रैकंभवंति ॥
समानसीन आत्माजनानां ॥१॥
अंत:प्रविष्ट:शास्ताजनानासर्वात्मा ॥ सर्वा:प्रजायत्रैकंभवंति ॥ चतुर्होतारोयत्रसंपदंगच्छंति
देवै: ॥ समानसीनआत्माजनानां ॥ ब्रह्मेंद्रमग्निंजगत:प्रतिष्ठां ॥ दिवआत्मानसवितांबृह
स्पतिं ॥ चतुर्होतारंप्रदिशोनुक्लृप्तं ॥ वाचोवीर्यतपसान्विंदत् ॥ अंत:प्रविष्टंकर्तारमेतं ॥
त्वष्टाररुपाणिविकुर्वंतंविपश्चिं ॥२॥
अमृतस्यप्राणंयज्ञमेतं ॥ चतुर्होतृनामात्मानंकवयोनिचिक्यु: ॥ अंत:प्रविष्टंकर्तारमेतं ॥
देवानांबंधुनिहितंगुहासु ॥ अमृतेनक्लृप्तंयज्ञमेतं ॥ चतुर्होतृणामात्मानंकवयोनिचिक्यु: ॥ शतंनियुत:परिवेदविश्वाविश्ववार: ॥ विश्वमिदंवृणाति ॥ इंद्रस्यात्मानिहित:पंचहोता ॥
अमृतंदेवानामायु:प्रजानां ॥३॥
इंद्रराजानसवितारमेतं ॥ वायोरात्मानंकवयोनिचिक्यु: ॥ रश्मिरश्मीनांमध्येतपंतं ॥
ऋतस्यपदेवयोनिपांति ॥ यआंडकोशेभुवनंबिभर्ति ॥ अनिर्भिष्ण:सन्नथलोकान्विचष्टे ॥
यस्यांडकोशशुष्ममाहु:प्राणमुल्बं ॥ तेनक्लृप्तोमृतेनाहमस्मि ॥ सुवर्णंकोशरजसापरीवृतं ॥ देवानांवसुधानीविराजं ॥४॥
अमृतस्यपूर्णांतामुकलांविचक्षते ॥ पादषढ्ढोतुर्नकिलाविवित्से ॥ येनर्तव:पंचधोक्लृप्ता: ॥
उतवाषड्‍धामनसोतक्लृप्ता: ॥ तषढ्ढोतारमृतुभि:कल्पमानं ॥ ऋतस्यपदेकवयोनिपांति ॥ अंत:प्रविष्टंकर्तारमेतं ॥ अंतश्चंद्रमसिमनसाचरंतं ॥ सहैवसंतंनविजानंतिदेवा: ॥
इंद्रस्यात्मानशतधाचरंतं ॥५॥
इंद्रोराजाजगतोयईशे ॥ सप्तहोतासप्तधाविक्लृप्त: ॥ परेणतंतुंपरिषिच्यमानं ॥ अंतरादि
त्येमनसाचरंतं ॥ देवानाहृदयंब्रह्मान्वविंदत् ॥ ब्रह्मैतद्ब्रह्मणौज्जभार ॥ अर्कश्चोतंत
सरिरस्यमध्ये ॥ आयस्मिन्सप्तपेरव: ॥ मेहंतिबहुलाश्रियं ॥ बह्वश्वामिंद्रगोमतीं ॥६॥
अच्युतांबहुलाश्रियं ॥ सहरिर्वसुवित्तम: ॥ पेरुरिंद्रायपिन्वते ॥ बह्वश्वामिंद्रगोमतीं ॥ अच्युतांबहुलाश्रियं ॥ मह्यामिंद्रोनियच्छतु ॥ शतशताअस्ययुक्ताहरीणां ॥ अर्वाडायातुव
सुभीरश्मिरिंद्र: ॥ प्रमहमाणोबहुलाश्रियं ॥ रश्मिरिंद्र:सवितामेनियच्छतु ॥७॥
घृतंतेजोमधुमदिंद्रियं ॥ मय्ययमग्निर्धधातु ॥ हरि:पतंग:पटरीसुपर्ण: ॥ दिविक्षयोनभसा
यएति ॥ सनइंद्र:कामवरंददातु ॥ सप्तयुंजंतिरथमेकचक्रं ॥८॥
एकोअश्वोवहतिसप्तनामा ॥ त्रिनाभिचक्रमजरमनर्वं ॥ येनेमाविश्वाभुवनानितस्थु: ॥
भद्रंपश्यंतउपसेदुरग्रे ॥ तपोदीक्षामृषय:सुवर्विद: ॥ तत:क्षत्रंबलमोजश्चजातं ॥ तदस्मैदेवा
अभिसन्नमंतु ॥ श्वेतरश्मिंनोभुज्यमानं ॥ अपांनेतारंभुवनस्यगोपां ॥ इंद्रंनिचिक्यु:परमे
व्योमन् ॥९॥
रोहिणी:पिंगलाएकरुपा: ॥ क्षरंती:पिंगलाएकरुपा: ॥ शतसहस्त्राणिप्रयुतानिनाव्यानां ॥
अयंय:श्वेतोरश्मि: ॥ परिसर्वामिदंजगत् ॥ प्रजांपशून्धनानि ॥ अस्माकंददातु ॥ श्वेतो
रश्मि:परिसर्वबभूव ॥ सुवन्मह्यंपशून्विश्वरुपान् ॥ पतंगमक्तमसुरस्यमायया ॥१०॥
हृदापश्यंतिमनसामनीषिण: ॥ समुद्रेअंत:कवयोविचक्षते ॥ मरीचीनांपदमिच्छंतिवेधस: ॥
पतंगोवाचंमनसाबिभर्ति ॥ तांगंधर्वोवदद्गर्भेअंत: ॥ तांध्योतमानास्वर्यमनीषां ॥ ऋतस्य
पदेकवयोनिपांति ॥ येग्रान्या:पशवोविश्वरुपा: ॥ विरुपा:संतोबहुधैकरुपा: ॥ अग्निस्ता
अग्रेप्रमुमोक्तुदेव: ॥११॥
प्रजापति:प्रजयासंविदान: ॥ वीतस्तुकेस्तुके ॥ युवमस्मासुनियच्छतं ॥ प्रपयज्ञपतिंतिर ॥ येग्राम्या:पशवोविश्वरुपा: ॥ विरुपा:संतोबहुधैकरुपा: ॥ तेषासप्तानामिहरंतिरस्तु ॥
रायस्पोषायसुप्रजास्त्वायसुवीर्याय ॥ यआरण्या:पशवोविश्वरुपा: ॥ विरुपा:संतोबहुधैकरु
पा: ॥१२॥
वायुस्ताअग्रेप्रमुमोक्तुदेव: ॥ प्रजापति:प्रजयासंविदान: ॥ इडायैसृप्तंघृतवच्चराचरं ॥
देवाअन्वविंदन्गुहाहितं ॥ यआरण्या:पशवोविश्वरुपा: ॥ विरुपा:संतोबहुधैकरुपा: ॥
तेषासप्तानामिहरंतिरस्तु ॥ रायस्पोषायसुप्रजास्त्वायसुवीर्याय ॥१३॥
इतिसुवर्णघर्मानुवाक: ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP