संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
यज्ञोपवीताभिमंत्रणम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - यज्ञोपवीताभिमंत्रणम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ उपाकर्मांगत्वेनयज्ञोपवीताभिमंत्रणधारणंचक० ॥ ब्रह्मजज्ञानंगौतमोवामदेवोब्रह्मा
त्रिष्टुप् । सूत्रकरणेवि० । ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत:सुरुचोवेनआव: ॥
सबुध्न्याउपमाअस्यविष्ठा:सतश्चयोनिमसतश्चविव: ॥ इदंविष्णु:काण्वोमेधातिथिर्विष्णु
र्गायत्री । सूत्रत्रिगुणीकरणेवि० । ॐ इदंविष्णु० ॥ त्र्यंबकंमैत्रावरुणिर्वसिष्ठोरुद्रोनुष्टुप् ।
ग्रंथिबंधनेविनियो० ॥ ॐ त्र्यंबकंयजामहे० ॥ आपोहिष्ठेतितृचस्यांबरीष:सिंधुद्वीपआपो
गायत्री यज्ञोपवीताभिमंत्रणेवि० । ॐ आपोहिष्ठा०३ ऋच: । ॐ हिरण्यवर्णा:शुचय:पाव
कायासुजात:कश्यपोयास्विंद्र: । अग्निंयागर्भदधिरेविरुपास्तानआप:शस्योनाभवंतु ॥
यासाराजावरुणोयातिमधेसत्यानृतेअवपश्यन्जनानां । मधुश्चुत:शुचयोया:पावकास्तानआ
प:शस्योनाभवंतु ॥ यासांदेवादिविकृण्वंतिभक्षंयाअंतरिक्षेबहुधाभवंति । या:पृथिवींपयसोंदं
तिशुक्रास्तानआप:शस्योनाभवंतु ॥ यांसादेवादिविकृण्वंतिभक्षंया अंतरिक्षेबहुधाभवंति । या:पृथिवींपयसोंदंतिशुक्रास्तानआप:शस्योनाभवंतु ॥ शिवेनमाचक्षुषापश्यताप: शिवयातनु
वोस्पृशत्वचंमे । सर्वाअग्नीरप्सुषदोहुवेवोमयिवर्चोबलमोजोनिधत्त ॥ ॐ पवमान:सुवर्जन:
। पवित्रेणविचर्षणि: । य:पोतासपुनातुमा । पुनंतुमादेवजना: । पुनंतुमनवोधिया । पुनंतुविश्वआयव: । जातवेद:पवित्रवत् । पवित्रेणपुनाहिमा । शुक्रेणदेवदीध्यत् । अग्नेक्र
त्वाक्रतूरनु । यत्तेपवित्रमर्चिषि । अग्नेविततमंतरा । ब्रह्मतेनपुनीमहे । उभाभ्यांदेवसवि
त: । पवित्रेणसवेनच । इदंब्रह्मपुनीमहे । वैश्वदेवीपुनतीदेव्यागात् । यस्यैबह्वीस्तनुवो
तपृष्ठा: । तयामदंत:सधमाध्येषु । वयस्यामपतयोरयीणां । वैश्वानरोरश्मिभिर्मापुनातु ।
वात:प्राणेनेषिरोमयोभू: । ध्यावापृथिवीपयसापयोभि: । ऋतवरीयज्ञियेमापुनीतां । बृहभ्दि:सवितस्तृभि: । वर्षिष्ठैर्देवमन्मभि: । अग्नेदक्षै:पुनाहिमा । येनदेवाअपुनत । येनापोदिव्यंकश: । तेनदिव्येनब्रह्मणा । इंदब्रह्मपुनीमहे । य:पावमानीरध्येति । ऋषिभि:संभृतरसं । सर्वसपूतमश्नाति । स्वदितंमातरिश्वना । पावमानीर्योऽअध्येति ।
ऋषिभि:संभृतरसं । तस्मैसरस्वतीदुहे । क्षीरसर्मिर्मधूदकं । पावमानी:स्वस्त्ययनी: ।
सुदुघाहिपयस्वती: । ऋषिभि:संभृतोरस: । ब्राह्मणेष्वमृतहितं । पावमानीर्दिशंतुन: ।
इमंलोकमथोअमुं । कामान्त्समर्धयंतुन: । देवीर्देवै:सभामृता: । पावमानी:स्वस्त्ययनी: ।
सुदुघाहिघॄतश्चुत: । ऋषिभि:संभृतोरस: । ब्राह्मणेष्वमृतहितं । येनदेवा:पवित्रेण । आत्मानंपुनतेसदा । तेनसहस्त्रधारेण । पावमान्य:पुनंतुमा । प्राजापत्यंपवित्रं । शतोध्यामहिरण्मयं । तेनब्रह्मविदोवयं । पूतब्रह्मपुनीमहे । इंद्र:सुनीतीसहमापुनातु ।
सोम:स्वस्त्यावरूण:समीच्यां । यमोराजाप्रमृणाभि:पुनातुमा । जातवेदामोर्जयंत्यापुनातु ।
ॐ भूरग्निंचपृथिवींचमाच । त्रीश्चलोकान्त्संवत्सरंच । प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्दुवासीद । ॐ भुवोवायुंचांतरिक्षंचमांच । त्रीश्चलोकान्त्संवत्सरंच ।
प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्द्रुवासीद । ॐ स्वरादित्यंचदिवंचमांच ।
त्रीश्चलोकान्त्संवत्सरंच । प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्द्रुवासीद । ॐ भूर्भव:सुवश्चंद्रमसंचदिशश्चमांचं । त्रीश्चलोकान्त्संवत्सरंच । प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्द्रुवासीद । ॐ कारंप्रथमतंतौन्यसामि । अग्निंद्वितीयतंतौन्यसामि । नागंस्तृतीयतंतौन्यसामि । सोमंचतुर्थतंतौन्यसामि । पितृन्पंचमतंतौन्यसामि । प्रजा
पतिंषष्ठतंतौन्यसामि । वायुंसप्तमतंतौन्यसामि । सूर्यमष्टमतंतौन्यसामि । विश्वान्देवान्नवमतंतौन्यसामि । ऋग्वेदंप्रथमदोरकेन्यसामि । यजुर्वेदंद्वितीयदोरकेन्य
सामि । सामवेदंतृतीयदोरकेन्यसामि । अथर्ववेदंग्रंथौन्यसामि । प्रतियज्ञोपवीतंदशगाय
त्रीमंत्रंजप्त्वा । उध्यन्नध्येतितिसृभि:सूर्यायदर्शयित्वा । गायत्र्यात्रिस्ताडयेत् । यज्ञोपवी
तमितिमंत्रस्यपरब्रह्मपरमात्मात्रिष्टुप् । श्रौतस्मार्तकर्मानुष्ठानसिध्यर्थंयज्ञोपवीतधारणेवि
नियोग: । ॐ यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्यत्सहजंपुरस्तात् । आयुष्यमत्र्यंप्रतिमुंचशुभ्रं
यज्ञोपवीतंबलमस्तुतेज: । इतिमंत्रेणप्रथंदक्षिणबाहुमुध्दृत्यपश्चात्कंठेधारयेत् ॥
आचम्य ॥ समुद्रंगच्छस्वाहा । इतिजीर्णयज्ञोपवीतंजलेविसर्जयेत् । तत:सर्वै:सहप्राणाना
यम्य पृथ्वीतिमंत्रस्य इत्याध्युत्सर्जनागवत् ब्रह्मयज्ञांते सर्वेउपाकृतावैवेदा: इत्युक्त्वा
अंजलिस्थान्कुशान्दक्षिणकटौनिवेशयेयु: ॥ ततआचार्य:प्रायश्चित्तादिहोमशेषंसमापयेत् ।
तत:सर्वेवेदप्रीत्यर्थं ब्राह्मणभोजनंसंकल्प्यदक्षिणांदध्यु: । आचार्यो:ग्निंविसृज्यकर्मेश्वरार्प
णंकृत्वाविष्णुंनत्वाद्विराचामेत् ॥ इत्युपाकर्मप्रयोग: ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP