संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथपंचगव्यमेलनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपंचगव्यमेलनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्य देशकालाध्युच्चार्य श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं उत्सर्जनांगत्वेनपंचगव्यमेलनंकरिष्ये ॥ गायत्र्यागोमूत्रं ॥ ॐ भूर्भूव:स्व: ॥ तत्सवितुर्वरे
ण्यंभर्गोदेवस्यधीमहि ॥ धियोयोन:प्रचोदयात् ॥ गंधद्वारामितिगोमयं ॥ ॐ गंधद्वारां
दुराधर्षंनित्यपुष्टांकरीषिणीं ॥ ईश्वरींसर्वभूतानांतामिहोपह्वयेश्रियं ॥ आप्यायस्वेतिपय: ॥ ॐ आप्यायस्वसमेतुतेविश्वत:सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ दधिक्राव्णइतिदधि ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: ॥ सुरभिनोमुखाकरत्प्रनणआयूंषितारिष
त् ॥ शुक्रमसीतिघृतं ॥ ॐ शुक्रमसिज्योतिअसितेजोसि ॥ ॐ देवस्यत्वासवितु:प्रसवे
श्विनोर्बाहुभ्यांपूष्णोहस्ताभ्याम् ॥ इतिकुशोदकं ॥ ॐ इतिप्रणवेनालोडनंदिक्षिविक्षेपश्च ॥ आपोहिष्ठेतितृचेनाभिमथ्नीयात् ॥ इतिपंचगव्यविधि: ॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP