संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथब्रह्मयज्ञ: अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथब्रह्मयज्ञ: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथब्रह्मयज्ञ: Translation - भाषांतर N/Aश्रीगणेशायनम: ॥ दर्भेषुदर्भपाणि:प्राड्मुखएवोपविश्य ॥ आचम्यप्राणानायम्यदेशकालध्युच्चार्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थंब्रह्मयज्ञेनयक्ष्ये ॥ पृथिवीतिंत्रस्यमेरुपृष्ठऋषि: ॥ कूर्मोदेवता ॥ सुतलंछंद: ॥ आसनेविनियोग: ॥ ॐ पृथ्वित्वयाधृतालोकादेवित्वंविष्णुनाधृता ॥ त्वंचधारयमांदेविपवित्रंकुरुचासनं ॥ अपसर्पंतुतेभूतायेभूताभूमिसंस्थिता: ॥ येभूताविघ्नकर्तारस्तेगच्छंतुशिवाज्ञया ॥ अपक्रांतमंतुभूतानिपिशाचा:सर्वतोदिशं ॥ सर्वेषामवरोधेनब्रह्मकर्मसमारभे ॥ विध्युतसीतिमंत्रस्य ॥ अग्निऋषि: ॥ वरुणोदेवता ॥ उदकोपस्पर्शनेविनियोग: ॥ ॐ विध्युतदस्सिविध्यमेपाष्पानमृतात्सत्यमुपैमि ॥इतिमंत्रेणापउपस्पृश्यवामजानूपरिदक्षिणंपादंनिधायदक्षिणजानुनिकुशपवित्रगर्भंप्रागंगुलिमुत्तानंसव्यपाणिंनिधायतदुपरिदक्षिणंपाणिंप्रागंगुलिमेवंन्यंचंनिधायव्याहृतिपूर्वांपच्छोर्धर्चश:सर्वांसावित्रींपठेत् ॥ ( प्रणवसपरब्रह्मऋषि: ॥ परमात्मादेवता ॥ दैवीगायत्रीच्छंद: ॥ व्याहृतीनांविश्वामित्रजमदग्निभरद्वाजभृगवऋषय: ॥ अग्निवायुसूर्यप्रजापतयोदेवता: ॥गायत्र्युष्णिगनुष्टुब्बृहत्यश्छंदांसि ॥ गायत्र्याविश्वामित्र:सवितागायत्री ॥ अग्निमीळइत्यादीनांछंदसांमधुच्छंदायऋषय: ॥ अग्न्यादयोदेवता: ॥ गायत्र्यादीनिच्छंदांसि ॥ ब्रह्मयज्ञेविनियोग: ॥ )ॐ भूर्भवस्व: ॥ तत्सवितु: ॥ इतिपादश: अर्धं सर्वाऋक् ॥१॥ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं ॥ होतारंरत्नधातमं । अग्नि:पूर्वेभिऋषिभिरीडयोनूतनैरुत ॥ सदेवाँएहवक्षति ॥ अग्निनारयिमश्नवत्पोषमेवदिवेदिवे ॥ यशसंवीरवत्तमं ॥ अग्नेयंयज्ञमध्वंरंविश्वत:परिभूरसि ॥ सइद्देवेषुगच्छति ॥ अग्निर्होताक्रतु:सत्यश्चित्रश्रवस्तम: ॥ देवोदेवेभिरागमत् ॥१॥यदंगदाशुषेत्वमग्नेभद्रंकरिष्यसि ॥ तवेत्तत्सत्यमंगिर: ॥ उपत्वाग्नेदिवेदिवेदोषावस्तर्धियावयं ॥ नमोभरंतएमसि ॥ राजंतमध्वराणांगोपामृतस्यदीदिविं ॥ वर्धमानंस्वेदमे ॥ सन:पितेवसूनवेग्नेसूपायनोभव ॥ सचस्वान:स्वस्तये ॥२॥अग्निर्वैदेवानामवमोविष्णु:परम: ॥ अथमहाव्रतं ॥ एषपंथाएतत्कर्म ॥ अथात:संहितायाउपनिषत् ॥ विदामधवन्विदा ॥ महाव्रतस्यपंचविंशतिंसामिधेन्य: ॥ इषेत्वोर्जेत्वा ॥ अग्राअयाहिवीतये ॥ शंनोदेवीरभिष्टये ॥ अथैतस्यसमाम्नायस्य ॥ समाम्नाय:समाम्नात: ॥ मयरसतजभनलगसंमितं ॥ गौ: । ग्मा ॥ पंचसंवत्सरमयं ॥ अथशिक्षांप्रवक्ष्यामि ॥ वृध्दिरादैच् ॥ यदिंद्रोदाशराज्ञेमानुषीर्व्यगाहथा: ॥ इदंजनाउपश्रुत ॥ योगीश्वरंयाज्ञवल्क्यं ॥ नारायणंनमस्कृत्य ॥ अथातोधर्मंव्याख्यास्याम: ॥ अथातोब्रह्मजिज्ञासा ॥ तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञपतयेदैवीस्वस्तिरस्तुन:स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजिगातुभेषजं ॥ शंनोअस्तुद्विपएशंचतुष्पदे ॥ नमोब्रह्मणेनमोअस्त्वग्नयेनम:पृथिव्यैनमओषधीभ्य: ॥ नमोवाचेननमोवाचस्पत्तयेनमोविष्णवेमहतेकरोमि ॥ इतित्रि: ॐ भूर्भव:स्व: ॥ शांति: शांति: शांति: ॥ वृष्टिरसीतिमंत्रस्य ॥ अग्निऋषि: ॥ वरुणोदेवता ॥ उदकोपस्पर्शनेविनियोग: ॥ ॐ वृष्टिरसिवृश्चमेपाप्मानमृतात्सत्यमुपागांइत्य:स्पृष्ट्वा ॥ देवतीर्थेनकुशाग्रैरेकैकांजलिंतर्पयेत् ॥ प्रजापतिस्तृप्यतु ॥ ब्रह्मातृप्यतु ॥ वेदास्तृप्यंतु ॥ देवास्तृप्यंतु ॥ ऋषयस्तृप्यंतु ॥ सर्वाणिच्छंदांसितृप्यंतु ॥ ॐकारस्तृप्यतु ॥ वषट्कारस्तृप्यतु ॥ व्याहृतयस्तृप्यंतु ॥ सावित्रीतृप्यतु ॥ यज्ञास्तृप्यंतु ॥ ध्यावापृथिवीतृप्यतां ॥ अंतरिक्षंतृप्यतु ॥ अहोरात्राणितृप्यंतु ॥ सांख्यास्तृप्यंतु ॥ सिध्दांस्तृप्यंतु ॥ वयांसितृप्यंतु ॥ गावस्तृप्यंतु ॥ साध्यास्तृप्यंतु ॥ विप्रास्तृप्यंतु ॥यक्षास्तृप्यंतु ॥ रक्षांसितृप्यंतु ॥ भूतानितृप्यंतु ॥ एवमंतानितृप्यंतु ॥ इत्येकोनत्रिंशन्मंत्रै: ॥ अथनिवीतीऋषितीर्थेनकुशमध्येनद्वि:प्रत्येकं ॥ शतर्चिनस्तृप्यतु ॥ वसिष्ठस्तृप्यतु ॥ प्रगाथास्तृप्यंतु ॥ पावमान्यस्तृप्यंतु ॥ क्षुद्रसूक्तास्तृप्यंतु ॥ महासूक्तास्तृप्यंतु ॥इतिद्वादशमंत्रै: ॥ अथप्राचीनावीतीपितृतीर्थेनकुशमूलैस्त्रि:प्रत्येकं ॥ सुमंतुजैमिनिवैशंपायनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्यास्तृप्यंतु ॥ सुलभामैत्रेयीतृप्य० ॥ कहोळंतर्पयामि ॥ कौषीतकंत० ॥ महाकौषीतकंत० ॥ पैंग्यंत० ॥ महापैंग्यंत० ॥ सुयज्ञंत० सांख्यायनंत० ॥ ऐतरेयं० ॥ महैतरेयंत० ॥ शाकलंत० ॥ बाष्कलंत० सुजातवक्रंत० ॥ औदवाहिंत० ॥ महौदवाहिंत० ॥ सौजामिंत० ॥ शौनकंत० ॥ आश्वलायनंत० ॥ येचान्येआचार्यास्तेसर्वेतृप्यंतु ॥ इतित्रयोविंशतिमंत्रैस्तर्पयित्वापितृंस्तर्पयेत् ॥ यथा (प्रत्येकमंजलित्रयं) ॥ तत:अस्मत्पितरंअमुकशर्माणंअमुकगोत्रंवसुरुपंस्वधानमस्तर्पमामि ॥ अस्मत्पितामहंअमुकशर्माणंअमुकगोत्रंरुद्ररुपंस्व० ॥ अस्मत्प्रतिपितामहंअ० श०अ०गो० आदित्यरुपंस्वधा० ॥ अस्मत् मातरंअमुकदांअमुकगोत्रांवसुरुपांस्व० ॥ अस्मत् पितामहींअ० दा०अ०गो०रुद्र०स्व० ॥ अस्मत् प्रपितामहींअमुकदां अ०गो० आदित्यरुपांस्व० ॥ अ० सापत्नमातरंअमु० दांअमु० गोत्रांवसु० स्व० ॥ अस्मत् मातामहंअमुकशर्माणंअमुकगोत्रंसपत्नीकंवसुरुपंस्वधा० ॥ अस्मत् मातु:पितामहंअमुकशर्माणंअमुकगोत्रंसपत्नीकंरु० स्व० ॥अस्मत् मातु:प्रपितामहंअमुकशर्माणंअ० गोत्रंसपत्नीकंआदित्यरुपंस्व० ॥ अस्मत् पत्नींअमुकदांअमुकगोत्रांवसुरुपांस्वधानम० ॥ अस्मत् सुतंअमुकशर्माणंअमुकगोत्रंसपत्नीकंवसुतुंवसुरुपंस्वधानम० ॥ अस्मत् दुहितरंअमुकदांअमुकगोत्रांसभर्तृकांवसुरुपांस्व० ॥ अस्मत्पितृव्यंअमुकशर्माणंअमुकगोत्रंसपत्नीकंससुतंवसुरुपंस्व० ॥ अस्मत् मातुलंअमुकशर्माणंअमुकगोत्रंसपत्नीकंससुतंवसुरुवंस्वधान० ॥ अस्मत् भ्रातरंअमुकशर्माणंअमुकगोत्रंसपत्नीकंससुतंवसुरुपंस्व० ॥ अस्मत् पितृभगिनीं अमुकदांअमुकगोत्रांसभर्तृकांससुतांवसुरुपांस्वधानम् ॥ अस्मत् मातृभगिनीं अमुकदांअमुकगोत्रांसभर्तृकांससुतांवसुरुपांस्व० ॥ अस्मत्भगिनींअमुकदांअमुकगोत्रांसभर्तृकांससुतांवसुरुपांस्व० ॥ अस्मत् श्वशुरंअमुकशर्माणंअमुकगोत्रंसपत्नीकंससुतंवसुरुपंस्वधानम० ॥ अस्मत् गुरुं (पितरं) अमुकशर्माणंअमुकगोत्रंसपत्नीकंससुतंवसुरुपंस्व० ॥ अस्मत् शिष्यंअमुकशर्माणंअमुकगोत्रंवसुरुपंस्वधानमस्तर्पयामि ॥ आब्रह्मस्तंबपर्यंतंदेवर्षिपितृमानवा: ॥ तृप्यंतुपितर: सर्वेमातृमातामहादय: ॥ अतीतकुलकोटीनांसप्तद्वीपनिवासिनां ॥ आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकमितित्रिर्दत्वा ॥ येकेचास्मत्कुलेजाताअपुत्रागोत्रिणोस्मृता: ॥ तेगृह्णवंमयादत्तंवस्त्रनिष्पीडनोदकम् ॥ इतिचतुर्गुणमुपरिदशंवस्त्रंभूमौवामभागेनिष्पीडयेत् ॥ अनेनदेवर्ष्याचार्यपितृतर्पणाख्येनकर्मणाभगवान् श्रीपरमेश्वर:प्रीयतांनमम ॥ द्विराचम्य ॥ येषांपिताननभ्रातानपुत्रोनान्यगोत्रिण: ॥ तेसर्वेतृप्तिमायांतुमयोत्सृष्टै:कुशैस्तथा ॥ इतिदर्भत्याग: ॥ इतिब्रह्मयज्ञ: ॥ N/A References : N/A Last Updated : July 07, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP