संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथब्रह्मयज्ञ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथब्रह्मयज्ञ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


N/Aश्रीगणेशायनम: ॥ दर्भेषुदर्भपाणि:प्राड्मुखएवोपविश्य ॥ आचम्यप्राणानायम्यदेशकालध्यु
च्चार्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थंब्रह्मयज्ञेनयक्ष्ये ॥ पृथिवीतिंत्रस्यमेरुपृ
ष्ठऋषि: ॥ कूर्मोदेवता ॥ सुतलंछंद: ॥ आसनेविनियोग: ॥ ॐ पृथ्वित्वयाधृतालोकादे
वित्वंविष्णुनाधृता ॥ त्वंचधारयमांदेविपवित्रंकुरुचासनं ॥ अपसर्पंतुतेभूतायेभूताभूमिसं
स्थिता: ॥ येभूताविघ्नकर्तारस्तेगच्छंतुशिवाज्ञया ॥ अपक्रांतमंतुभूतानिपिशाचा:सर्वतोदि
शं ॥ सर्वेषामवरोधेनब्रह्मकर्मसमारभे ॥ विध्युतसीतिमंत्रस्य ॥ अग्निऋषि: ॥ वरुणोदे
वता ॥ उदकोपस्पर्शनेविनियोग: ॥ ॐ विध्युतदस्सिविध्यमेपाष्पानमृतात्सत्यमुपैमि ॥
इतिमंत्रेणापउपस्पृश्यवामजानूपरिदक्षिणंपादंनिधायदक्षिणजानुनिकुशपवित्रगर्भंप्रागंगुलिमु
त्तानंसव्यपाणिंनिधायतदुपरिदक्षिणंपाणिंप्रागंगुलिमेवंन्यंचंनिधायव्याहृतिपूर्वांपच्छोर्धर्चश:
सर्वांसावित्रींपठेत् ॥ ( प्रणवसपरब्रह्मऋषि: ॥ परमात्मादेवता ॥ दैवीगायत्रीच्छंद: ॥ व्याहृतीनांविश्वामित्रजमदग्निभरद्वाजभृगवऋषय: ॥ अग्निवायुसूर्यप्रजापतयोदेवता: ॥
गायत्र्युष्णिगनुष्टुब्बृहत्यश्छंदांसि ॥ गायत्र्याविश्वामित्र:सवितागायत्री ॥ अग्निमीळइत्या
दीनांछंदसांमधुच्छंदायऋषय: ॥ अग्न्यादयोदेवता: ॥ गायत्र्यादीनिच्छंदांसि ॥ ब्रह्मयज्ञे
विनियोग: ॥ )
ॐ भूर्भवस्व: ॥ तत्सवितु: ॥ इतिपादश: अर्धं सर्वाऋक् ॥१॥
अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं ॥ होतारंरत्नधातमं । अग्नि:पूर्वेभिऋषिभिरीडयोनू
तनैरुत ॥ सदेवाँएहवक्षति ॥ अग्निनारयिमश्नवत्पोषमेवदिवेदिवे ॥ यशसंवीरवत्तमं ॥ अग्नेयंयज्ञमध्वंरंविश्वत:परिभूरसि ॥ सइद्देवेषुगच्छति ॥ अग्निर्होताक्रतु:सत्यश्चित्रश्रव
स्तम: ॥ देवोदेवेभिरागमत् ॥१॥
यदंगदाशुषेत्वमग्नेभद्रंकरिष्यसि ॥ तवेत्तत्सत्यमंगिर: ॥ उपत्वाग्नेदिवेदिवेदोषावस्तर्धि
यावयं ॥ नमोभरंतएमसि ॥ राजंतमध्वराणांगोपामृतस्यदीदिविं ॥ वर्धमानंस्वेदमे ॥
सन:पितेवसूनवेग्नेसूपायनोभव ॥ सचस्वान:स्वस्तये ॥२॥
अग्निर्वैदेवानामवमोविष्णु:परम: ॥ अथमहाव्रतं ॥ एषपंथाएतत्कर्म ॥ अथात:संहिताया
उपनिषत् ॥ विदामधवन्विदा ॥ महाव्रतस्यपंचविंशतिंसामिधेन्य: ॥ इषेत्वोर्जेत्वा ॥
अग्राअयाहिवीतये ॥ शंनोदेवीरभिष्टये ॥ अथैतस्यसमाम्नायस्य ॥ समाम्नाय:समाम्ना
त: ॥ मयरसतजभनलगसंमितं ॥ गौ: । ग्मा ॥ पंचसंवत्सरमयं ॥ अथशिक्षांप्रवक्ष्यामि ॥ वृध्दिरादैच् ॥ यदिंद्रोदाशराज्ञेमानुषीर्व्यगाहथा: ॥ इदंजनाउपश्रुत ॥ योगीश्वरंयाज्ञव
ल्क्यं ॥ नारायणंनमस्कृत्य ॥ अथातोधर्मंव्याख्यास्याम: ॥ अथातोब्रह्मजिज्ञासा ॥
तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञपतयेदैवीस्वस्तिरस्तुन:स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजि
गातुभेषजं ॥ शंनोअस्तुद्विपएशंचतुष्पदे ॥ नमोब्रह्मणेनमोअस्त्वग्नयेनम:पृथिव्यैनम
ओषधीभ्य: ॥ नमोवाचेननमोवाचस्पत्तयेनमोविष्णवेमहतेकरोमि ॥ इतित्रि:
ॐ भूर्भव:स्व: ॥ शांति: शांति: शांति: ॥ वृष्टिरसीतिमंत्रस्य ॥ अग्निऋषि: ॥ वरुणोदे
वता ॥ उदकोपस्पर्शनेविनियोग: ॥ ॐ वृष्टिरसिवृश्चमेपाप्मानमृतात्सत्यमुपागांइत्य:स्पृ
ष्ट्वा ॥ देवतीर्थेनकुशाग्रैरेकैकांजलिंतर्पयेत् ॥ प्रजापतिस्तृप्यतु ॥ ब्रह्मातृप्यतु ॥ वेदा
स्तृप्यंतु ॥ देवास्तृप्यंतु ॥ ऋषयस्तृप्यंतु ॥ सर्वाणिच्छंदांसितृप्यंतु ॥ ॐकारस्तृप्यतु ॥ वषट्‍कारस्तृप्यतु ॥ व्याहृतयस्तृप्यंतु ॥ सावित्रीतृप्यतु ॥ यज्ञास्तृप्यंतु ॥ ध्यावापृथिवीतृप्यतां ॥ अंतरिक्षंतृप्यतु ॥ अहोरात्राणितृप्यंतु ॥ सांख्यास्तृप्यंतु ॥ सिध्दांस्तृप्यंतु ॥ वयांसितृप्यंतु ॥ गावस्तृप्यंतु ॥ साध्यास्तृप्यंतु ॥ विप्रास्तृप्यंतु ॥
यक्षास्तृप्यंतु ॥ रक्षांसितृप्यंतु ॥ भूतानितृप्यंतु ॥ एवमंतानितृप्यंतु ॥ इत्येकोनत्रिंशन्मं
त्रै: ॥ अथनिवीतीऋषितीर्थेनकुशमध्येनद्वि:प्रत्येकं ॥ शतर्चिनस्तृप्यतु ॥ वसिष्ठस्तृप्य
तु ॥ प्रगाथास्तृप्यंतु ॥ पावमान्यस्तृप्यंतु ॥ क्षुद्रसूक्तास्तृप्यंतु ॥ महासूक्तास्तृप्यंतु ॥
इतिद्वादशमंत्रै: ॥ अथप्राचीनावीतीपितृतीर्थेनकुशमूलैस्त्रि:प्रत्येकं ॥ सुमंतुजैमिनिवैशंपा
यनपैलसूत्रभाष्यभारतमहाभारतधर्माचार्यास्तृप्यंतु ॥ सुलभामैत्रेयीतृप्य० ॥ कहोळंतर्पया
मि ॥ कौषीतकंत० ॥ महाकौषीतकंत० ॥ पैंग्यंत० ॥ महापैंग्यंत० ॥ सुयज्ञंत० सांख्या
यनंत० ॥ ऐतरेयं० ॥ महैतरेयंत० ॥ शाकलंत० ॥ बाष्कलंत० सुजातवक्रंत० ॥ औद
वाहिंत० ॥ महौदवाहिंत० ॥ सौजामिंत० ॥ शौनकंत० ॥ आश्वलायनंत० ॥ येचान्येआ
चार्यास्तेसर्वेतृप्यंतु ॥ इतित्रयोविंशतिमंत्रैस्तर्पयित्वापितृंस्तर्पयेत् ॥ यथा (प्रत्येकमंजलि
त्रयं) ॥ तत:अस्मत्पितरंअमुकशर्माणंअमुकगोत्रंवसुरुपंस्वधानमस्तर्पमामि ॥ अस्मत्पिता
महंअमुकशर्माणंअमुकगोत्रंरुद्ररुपंस्व० ॥ अस्मत्प्रतिपितामहंअ० श०अ०गो० आदित्यरुपं
स्वधा० ॥ अस्मत् मातरंअमुकदांअमुकगोत्रांवसुरुपांस्व० ॥ अस्मत् पितामहींअ० दा०
अ०गो०रुद्र०स्व० ॥ अस्मत् प्रपितामहींअमुकदां अ०गो० आदित्यरुपांस्व० ॥ अ० साप
त्नमातरंअमु० दांअमु० गोत्रांवसु० स्व० ॥ अस्मत् मातामहंअमुकशर्माणंअमुकगोत्रंसप
त्नीकंवसुरुपंस्वधा० ॥ अस्मत् मातु:पितामहंअमुकशर्माणंअमुकगोत्रंसपत्नीकंरु० स्व० ॥
अस्मत् मातु:प्रपितामहंअमुकशर्माणंअ० गोत्रंसपत्नीकंआदित्यरुपंस्व० ॥ अस्मत् पत्नीं
अमुकदांअमुकगोत्रांवसुरुपांस्वधानम० ॥ अस्मत् सुतंअमुकशर्माणंअमुकगोत्रंसपत्नीकंवसु
तुंवसुरुपंस्वधानम० ॥ अस्मत् दुहितरंअमुकदांअमुकगोत्रांसभर्तृकांवसुरुपांस्व० ॥ अस्मत्
पितृव्यंअमुकशर्माणंअमुकगोत्रंसपत्नीकंससुतंवसुरुपंस्व० ॥ अस्मत् मातुलंअमुकशर्माणं
अमुकगोत्रंसपत्नीकंससुतंवसुरुवंस्वधान० ॥ अस्मत् भ्रातरंअमुकशर्माणंअमुकगोत्रंसपत्नी
कंससुतंवसुरुपंस्व० ॥ अस्मत् पितृभगिनीं अमुकदांअमुकगोत्रांसभर्तृकांससुतांवसुरुपांस्व
धानम् ॥ अस्मत् मातृभगिनीं अमुकदांअमुकगोत्रांसभर्तृकांससुतांवसुरुपांस्व० ॥ अस्मत्
भगिनींअमुकदांअमुकगोत्रांसभर्तृकांससुतांवसुरुपांस्व० ॥ अस्मत् श्वशुरंअमुकशर्माणंअमु
कगोत्रंसपत्नीकंससुतंवसुरुपंस्वधानम० ॥ अस्मत् गुरुं (पितरं) अमुकशर्माणंअमुकगोत्रं
सपत्नीकंससुतंवसुरुपंस्व० ॥ अस्मत् शिष्यंअमुकशर्माणंअमुकगोत्रंवसुरुपंस्वधानमस्तर्प
यामि ॥ आब्रह्मस्तंबपर्यंतंदेवर्षिपितृमानवा: ॥ तृप्यंतुपितर: सर्वेमातृमातामहादय: ॥
अतीतकुलकोटीनांसप्तद्वीपनिवासिनां ॥ आब्रह्मभुवनाल्लोकादिदमस्तुतिलोदकमिति
त्रिर्दत्वा ॥ येकेचास्मत्कुलेजाताअपुत्रागोत्रिणोस्मृता: ॥ तेगृह्णवंमयादत्तंवस्त्रनिष्पीडनोद
कम् ॥ इतिचतुर्गुणमुपरिदशंवस्त्रंभूमौवामभागेनिष्पीडयेत् ॥ अनेनदेवर्ष्याचार्यपितृतर्पणा
ख्येनकर्मणाभगवान् श्रीपरमेश्वर:प्रीयतांनमम ॥ द्विराचम्य ॥ येषांपिताननभ्रातानपुत्रो
नान्यगोत्रिण: ॥ तेसर्वेतृप्तिमायांतुमयोत्सृष्टै:कुशैस्तथा ॥ इतिदर्भत्याग: ॥
इतिब्रह्मयज्ञ: ॥

N/A

References : N/A
Last Updated : July 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP