संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथविष्णुसूक्तानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथविष्णुसूक्तानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ विष्णोर्नुकंवीर्याणिप्रवोचंय:पार्थिवानिविममेरजांसि ॥ योअस्कभायदुत्तरंसधस्थं
विचक्रमाणस्त्रेधोरुगाय: ॥ प्रतद्विष्णुस्तवतेवीर्येणमृगोनभीम:कुचरोगिरिष्ठा: ॥
यस्योरुषुत्रिषुविक्रमणेष्वधिक्षियंतिभुवनानिविश्वा ॥ प्रविष्णवेशूषमेतुमन्मगिरिक्षितउरुगा
यायवृष्णे ॥ यइदंदीर्घप्रयतंसधस्थमेकोविममेत्रिभिरित्पदेभि: ॥ यस्यत्रीपूर्णामधुनापदान्य
क्षीयमाणास्वधयामदंति ॥ यउत्रिधातुपृथिवीमुतध्यामेकोदाधारभुवनानिविश्वा ॥ तदस्य
प्रियमभिषाथोअश्यान्नरोयत्रदेवयवोमदंति ॥ उरुक्रमस्यसहिबंधुरित्थाविष्णो:पदेपरमेध्व
उत्स: ॥ तावांवासून्युश्मसिगमध्यैयत्रगावोभूरिश्रृंगाअयास: ॥ अत्राहतदुरुगायस्यवृष्ण:
परमंपदमवभातिभूरि ॥१॥
प्रव:पांतमंधसोधियायतेमहेशूरायविष्णवेचार्चत ॥ यासानुनिपर्वतानामदाभ्यामहस्तस्थतुर
र्वतेवसाधुना ॥ त्वेषमित्थासमरणंशिमीवतोरिंद्राविष्णूसुतपावामुरुष्यति ॥ यामर्त्यायप्रति
धीयमानमित्कृशानोरस्तुरसनामुरुष्यथ: ॥ ताईवर्धंतिमह्यस्यपौंस्यंनिमातरानयतिरेतसेभु
जे ॥ दधातिपुत्रोवरंपरंपितुर्नामतृतीयमधिरोचनेदिव: ॥ तत्तदिदस्यपौंस्यंगृणीमसीनस्यत्रा
तुवृकस्यमीह्लुष: ॥ य:पार्थिवानित्रिभिरिद्विगामभिरुरुक्रमिष्टोरुगायायजीवसे ॥
द्वेइदस्यक्रमणेस्वर्दृशोभिख्यायमर्त्योभुरण्यति ॥ तृतीयमस्यनकिरादधर्षतिवयश्चनपतयं
त:पतत्रिण: ॥ चतुर्भि:साकंनवतिंचनामभिश्चक्रंनवृत्तंव्यतीऽऽरवीविपत् ॥ बृहच्छरीरोविमि
मानऋक्कभिर्युवाकुमार:प्रत्येत्याहवं ॥२॥
भवामित्रोनशेव्योघृतासुतिर्विभूतध्युम्नएवयाउसप्रथा: ॥ अधातेविष्णोविदुषाचिदर्ध्य:स्तो
मोयज्ञश्चराध्योहविष्मता ॥ य:पूर्व्यायवेधसेनवीयसेसुमज्जानयेविष्णवेददाशति ॥
योजातमस्यमहतोमहिब्रवत्सेदुश्रवोभिर्युज्यंचिदभ्यसत् ॥ तमुस्तोतार:पर्व्यंयथाविदऋत
स्यगर्भजनुषापिपर्तन ॥ आस्यजानंतोनामचिद्विवक्तनमहस्तेविष्णोसुमतिंभजामहे ॥
तमस्यराजावरूणस्तमश्विनाक्रतुंसचंतमारुतस्यवेधस: ॥ दाधारदक्षमुत्तममहर्विदंव्रजंचवि
ष्णुं:सखिवाँऽअपोर्णुते ॥ आयोविवायसचथायदैव्यइंद्रायविष्णु:सुकृतेसुकृत्तर: ॥ वेधाअजि
न्वत्रिषधस्थआर्यमृतस्यभागेयजमानमाभजत् ॥३॥
तवश्रियेमरुतोमर्जयंतरुद्रयत्तेजनिमचारुचित्रं ॥ पदंयद्विष्णोरुपमंनिधायितेनपासिगुह्यंना
मगोनां ॥ ॐ संवांकर्मणासमिषाहिनोमींद्राविष्णूऽअपसस्पारेऽअस्य ॥ जुषेथांयज्ञंद्रविणंच
धत्तमरिष्टैर्न:पथिभि:पारयंता ॥ याविश्वासांजनितारामतीनामिंद्राविष्णूकलशासोमधाना ॥
प्रवांगिर:शस्यमानाऽअवंतुप्रस्तोमासोगीयमानासोऽअर्कै: ॥ इंद्राविष्णूमदपतीमदानामासोमं
यातंद्रविणोदधाना ॥ संवामंजन्त्वक्तुभिर्मतीनांसंस्तोमास:शस्यमानासऽउक्थै: ॥
आवामश्वासोऽअभिमातिषाहऽइंद्राविष्णूसधमादोवहंतु ॥ जुषेथांविश्वाहवनामतीनामुपब्र
ह्माणिश्रृणुतंगिरोमे ॥ इंद्राविष्णूतत्पनयाय्यंवांसोमस्यमदऽउरुचक्रमाथे ॥ अकृणुतमंतरि
क्षंवरीयोप्रथतंजीवसेनोरजांसि ॥ इंद्राविष्णूहविषावावृधानाग्राद्वानानमसारातहव्या ॥
घृतासुतीद्रविणंधत्तमस्मेसमुद्रस्थ:कलश:सोमधान: ॥ इंद्राविष्णूपिबतंमध्वोऽअस्यसोमस्य
दस्त्राजठरंपृणेथां ॥ आवामंधांसिमदिराण्यग्मन्नुपब्रह्माणिश्रृणुतंहवंमे ॥ उभाजिग्यथुर्नप
राजथेनपराजिग्येकतरश्चनैनो: ॥ इंद्रश्चविष्णोयदस्पृधेथांत्रेधासहस्त्रंवितदैरयेथां ॥१॥
ॐ परोमात्रयातन्वावृधाननतेमहित्वमन्वश्नुवंति ॥ उभेतेविद्मरजसीपृथिव्याविष्णोदेवत्वं
परमस्यवित्से ॥ नतेविष्णोजायमानोनजातोदेवमहिम्न:परमंतमाप ॥ उदस्तभ्रानाकमृष्वं
बृहंदाधर्थप्राचींककुभंपृथिव्या: ॥ इरावतीधेनुमतीहिभूतंसूयवसिनीमनुषेदशस्या ॥ व्यस्त
भ्रारोदसीविष्णवेतेदाधर्थपृथिवीमभितोमयूखै: ॥ उरुयज्ञायचक्रथुरुलोकंजनयंतासूर्यमुषास
मग्निं ॥ दासस्यचिद्वृषशिप्रस्यमायाजघ्नथुर्नरापृतनाज्येषु ॥ इंद्राविष्णूदृंहिता:शंबरस्य
नवपुरोनवतिंचश्नथिष्टं ॥ शतंवर्चिन:सहस्त्रंचसाकंहथोऽअप्रत्यसुरस्यवीरान् ॥ इयंमीषाबृ
हतीबृहंतोरुक्रमातवसावर्धयंती ॥ ररेवांस्तोमंविदथेषुविष्णोपिन्वतमिषोवृजनेष्विंद्र ॥
वषट्‍तेविष्णवासऽआकृणोमितन्मेजुषस्वशिपिविष्टहव्यं ॥ वर्धतुत्वासुष्टुतयोगिरोमेयूयं
पातस्वस्तिभि:सदान: ॥१॥
नूमर्तोदयतेसनिष्यन्योविष्णवउरुगायायदाशत् ॥ प्रय:सत्राचामनसायजातऽएतावंतंनर्यमा
विवासात् ॥ त्वंविष्णोसुमतिंविश्वजन्यामप्रयुतामेवयावोमतिंदा: ॥ पर्चोयथान:सुवितस्य
भूरेरश्वावत:पुरुश्चंद्रस्यराय: ॥ त्रिर्देव:पृथिवीमेषऽएतांविचक्रमेशतर्चसंमहित्वा ॥
प्रविष्णुरस्तुतवसस्तवीयान्त्वेषंह्यस्यस्थविरस्यनाम ॥ विचक्रमेपृथिवीमेषऽएतांक्षेत्राय
विष्णुर्मनुषेदशस्यन् ॥ ध्रुवासोऽअस्यकीरयोजनासऽउरुक्षितिंसुजनिमाचकार ॥ प्रतत्तेऽ
अध्याशिपिविष्टनामार्य:शंसामिवयुनानिविद्वान् ॥ तंत्वागृणामितवसमतव्यान्क्षयंतमस्य
रजस:पराके ॥ किमित्तेविष्णोपरिचक्ष्यंभूत्प्रयद्ववक्षेशिपिविष्टोऽअस्मि ॥ मावर्पोऽअस्म
दपगूहएतध्यदन्यरुप:समिथेबभूथ ॥ वषट्‍तेविष्णवास‍ऽआकृ० ॥२॥
इतिविष्णुसूक्तानिसमाप्तानि ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP