संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथमध्यान्हस्नानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथमध्यान्हस्नानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


दिनचतुर्थभागकृत्यानि ॥ चतुर्थेचदिवाभागेस्नानार्थंमृदमाहरेत् ॥ तिलपुष्पकुशादींस्त्राया
च्चाकृत्रिमेजले ॥ नदीतीरमेत्यप्रक्षालितमुखपाणिपादआचांताबध्दशिख:शुचौदेशेशुध्दमृत्ति
कांतंदुलयवतिलांश्चनिधायदेशकालौस्मृत्वा ॥ ममसमस्तपापक्षयायुरभिवृध्दिद्वाराश्री०
मध्यान्हस्नानंक० इतिसंकल्प्यमृत्तिकांगायत्र्यादाय ॥ अश्वक्रांते० ॥ उध्दृतासिवराहेण०
इत्यभिमंत्र्यगायत्र्याप्रोक्षय ॐ आपोज्योतीरसोमृतंब्रह्मभूर्भव:स्वरोमितिमंत्रेणावृत्त्यात्रिधा
विभज्यैकेनभागेनमूर्धादिनाभिपर्यंतंद्वितीयभागेननाभेरध:पादपर्यंतमनुलिप्यांगानिक्षाल
यित्वादित्यंनिरीक्ष्य द्विराचम्यतृतीयभागंप्रपोदयादित्यस्त्रेणादायसव्येपाणौकृत्वाॐभूरि
तिदक्षिणभागं ॐ भुवइतिमध्यमभागं ॐ स्वरित्युत्तरभागंविधाय दक्षिणभागमस्त्रेणद
शदिक्षुमंत्रावृत्त्यानिक्षिप्योत्तरभागंतीर्थेतूष्णींप्रक्षिप्त्वामध्यभागंगायत्र्याभिमंत्र्यआदित्याय
प्रदर्श्यगायत्र्याप्रणवेनचसर्वांगमनुलिप्य ॐ सुमित्र्यानआपओषध:संतु इतिमंत्रेणाद्भिरा
त्मानंपरिषिच्य दुर्मित्र्यास्तस्मैसंतुयोस्मान्द्वेष्टियंचवयंद्विष्म: इति मंत्रेणांगानिप्रक्षा
ल्याचम्यप्रात:स्नानवद्वरुणावाहनादिवस्त्रनिष्पीडनवर्जंकुर्यात् ॥ अशक्तौप्रातर्वत्केवलमेव
स्त्रायात् ॥ ब्रह्मयज्ञांगतर्पणात्प्राग्वस्त्रंननिष्पीडयेदितिविशेष: ॥
इतिमध्याह्नस्नानविधि: ॥

N/A

References : N/A
Last Updated : July 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP