संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथऋषिपूजनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथऋषिपूजनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ घृतशुक्लांबरोनिवीतीऋषीन्पूजयेत् ॥ देशकालौसंकीर्त्य उत्सर्जनांगत्वेन अरुंधती
सहितकश्यपादिसप्तर्षिप्रीत्यर्थंआवाहनादिषोडशोपचारै:पूजनंकरिष्ये ॥ ॐ ऋषेमंत्रकृतां
स्तोमै:कश्यपोद्वर्धयन्गिर: ॥ सोमनमस्यराजानंयोजज्ञेवीरुधांपतिरिंद्रायेंदोपरिस्त्रव ॥
कश्यपायनम: कश्यपंआवाहयामि ॥ ॐ अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेवयो
षा ॥ श्येनस्यचिज्जवसानूतनेनागच्छतमश्विनाशंतमेन ॥ अत्रयेनम: अत्रिंआवाहयामि ॥ ॐ एवान:स्पृध:समजासमत्विंद्ररारंधिमिथतीरदेवी: । विध्यामवस्तोरवसागृणंतोभरद्वा
जाउतत इंद्रनूनं ॥ भरद्वाजायनम: भरद्वाजंआवाहयामिं ॥ ॐ प्रसूतोभक्षमकरंचरावपि
स्तोमंचेप्रथम:सूरिरुन्मृजे । सुतेसातेनयध्यागमंवांप्रतिविश्वामित्रजमदग्नीमे ॥ विश्वामि
त्रायनम: विश्वामित्रंआवाहयामि ॥ ॐ अभित्वागोतमागिराजातवेदोविचर्षणे । ध्युम्नैर
भिप्रणोनुम: ॥ गौतमायनम: गौतमंआवाहयामि ॥ ॐ गृणानाजमदग्निनायोनावृतस्यसी
दतं । पातंसोममृतावृधा ॥ जमदग्नयेनम: जमदग्निंआवाहयामि ॥ ॐ उतासिमैत्रावरु
णोवसिष्ठोर्वश्याब्रह्मन्मनसोधिजा: । द्रप्संस्कन्नंब्रह्मणादैव्येनविश्वेदेवा:पुष्करेत्वाददंत ॥ वसिष्ठायनम: वसिष्ठंआवाहयामि ॥ ॐ अत्रेर्यथानुसूयास्याद्वसिष्ठस्याप्यरुंधती ।
कौशिकस्ययथासतीतथात्वमपिभर्तरि ॥ अरुंधत्यैनम: अरुंधतींआवाहयामि ॥ तदस्तुमि
त्रा० गृहावै० सुप्रतिष्ठितमस्तु ॥ आवाहनादिप्रत्युपचारं ॐ देवाएतस्यामवदंतपूर्वेसप्तऋ
षयस्तपसेयेनिषेदु: । भीमाजायाब्राह्मणस्योपनीतादुर्धांदधातिपरमेव्योमन् ॥ इतिमंत्रेण
षोडशोपचारै:पूजयेत् ॥ इतिऋषिपूजा ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP