संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथमहापुरुषविध्या

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथमहापुरुषविध्या

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ जितंतेपुंडरीकाक्षनमस्तेविश्वभावन ॥ सुब्रह्मण्यनमस्तेस्तुमहापुरुषपूर्वज ॥१॥
नमोहिरण्यगर्भायप्रधानाव्यक्तरुपिणे ॥ ओंनमोवासुदेवायशुध्दज्ञानस्वरुपिणे ॥२॥
देवानांदाववानांचसामान्यमसिदैवतं ॥ सर्वदाचरणद्वंद्वंव्रजामिशरणंतव ॥३॥
एकस्त्वमसिलोकस्यस्त्रष्टासंहारकस्तथा ॥ अध्यक्षश्चानुमंताचगुणमायासमावृत्त: ॥४॥
संसारसागरंघोरमनंतंक्लेशभाजनं ॥ त्वामेवशरणंप्राप्त्यनिस्तरंतिमनीषिण: ॥५॥
नतेरुपंनचाकोरानायुधानिनचास्पदं ॥ तथापिपुरुषाकारोभक्तानांत्वंप्रकाशसे ॥६॥
नैवकिंचित्परोक्षंतेनप्रत्ययक्षिसिकस्यचित् ॥ नैवकिंचिदसिध्दंतेनचसिध्दोसिकस्यचित् ॥७॥
कार्याणांकारपूर्णंवचसांवाच्यमुत्तमं ॥ योगिनंपरमांसिध्दिंवदंतिपरमंविद: ॥८॥
अहंभीतोस्मिदेवेशसंसारेऽस्मिन्भयावहे ॥ त्राहिमांपुंडरीकाक्षनजानेशरणंपरं ॥९॥
कालेष्वपिचसर्वेषुदिक्षुसर्वासुचाच्युत ॥ शरीरेपिगतौचापिवर्ततेमेहद्भयं ॥१०॥
त्वत्पादकमलादन्यन्नमेजन्मांतरेष्वपि ॥ निमित्तंकुशलस्यास्तियेनगच्छामिसद्गति ॥११॥
विज्ञानंयदिदंप्राप्तयंदिदंज्ञानमर्जितं ॥ जन्मांतरेपिमेदेवमाभूदस्यपरिक्षय: ॥१२॥
दुर्गतावपिजातायांत्वंगतिस्त्वंमतिर्मम ॥ यदिनाथंचविंदेयंतावतास्मिकृतीसदा ॥१३॥
अकामकलुषंचित्तंममतेपादयो:स्थितं ॥ कामयेवैष्णवत्वंतुसर्वजन्मसुकेवलं ॥१४॥
पुरुषस्यहरे:सूक्तंस्वर्ग्यंधन्यंयशस्करं ॥ आत्मज्ञानमिदंपुण्यंयोगज्ञानमिदंपरं ॥१५॥
इत्येमनयास्तुत्यास्तुत्वादेवंजनार्दनं ॥ किंकरोस्मीति चात्मानंदेवायैवनिवेदयेत् ॥१६॥
इतिमहापुरुषविध्यासमाप्ता ॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP