संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथदेव्यथर्वशीर्षम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथदेव्यथर्वशीर्षम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ सर्वेवैदेवादेवीमुपतस्थु:कासित्वंमहादेवीति साब्रवीदहंब्रह्मस्वरुपिणी । मत्त:
प्रकृति:पुरुषात्मकंजगत् । शून्यंचाशून्यंच । अहमानंदानानंदौअहंविज्ञाना विज्ञानेअहं
ब्रह्माब्रह्मणीद्वेषब्रह्मणीद्वेब्रह्मणीद्वेब्रह्मणीवेदितव्ये । इतिचाथर्वणीश्रुति: ।
अहंपंचभूतानि । अहंपंचतन्मात्राणि । अहमखिलंजगत् । वेदोहमवेदोहं । विध्याहम
विध्याहमविध्याहं । अजाहमनजाहं । अधश्चोर्ध्वंचतिर्यक्वाहं । अहरुद्रेभिर्वसुभिश्चरा
मि । अहमादित्यैरुतविश्वदेवै: । अहंमित्रावरुणावुभौबिभर्मि । अहमिंद्राग्नीअहमविश्व
नाउभौ । अहसोमंत्वष्टारंपूषणंभगंदधामि । अहंविष्णुमुरुक्रमं । ब्रह्माणमुत्प्रजापतिं
दधामि । अहंदधामिद्रविणहविष्मतेसुप्राव्येयजमानायसुव्रते । अहराज्ञीसंगमनीवसूनां
चिकितुषीप्रथमायविज्ञानां । अहसुवेपितरमस्यमूर्धन्ममयोनिरप्स्वंत:समुद्रे । यएवं
वेदसदैवीसंपदमाप्नोति । तेदेवाअब्रुवन् । नमोदेव्यैमहादेव्यैशिवायैसततंनम: ।
नम:प्रकृत्यैभद्रायैनियता:प्रणता:स्मताम् । तामग्निवर्णांतसाज्वलंतींवैरोचनींकर्मफले
षुजुष्टाम् । दुर्गांदेवींशरणंप्रपध्यामहेऽसुरान्नाशयित्र्यैतेनम: । देवींवाचमजयंतदेवास्तां
विश्वरुपा:पशवोवदंति । सानोमंद्रेषमूर्जंदुहानाधेनुर्वागस्मानुपसुष्टुतैतु ॥
कालरात्रींब्रह्मस्तुतांवैष्णवींस्कंदमातरम् । सरस्वतीमदितिंदक्षदुहितरंनमाम:पावनांशि
वाम् । महालक्ष्म्यैचविद्महेसर्वशक्त्यैचधीमहि । तन्नोदेवीप्रचोदयात् । अदितिर्ह्यज
निष्टदक्षयादुहितातव । तांदेवाअन्वजायंतभद्राअमृतबंधव: ॥
कामेयोनि:कमलावज्रपाणिर्गुहाहंसामतलिश्चाभ्रमिंद्र: । पुनर्गुहासकलामाययाचापृथ
क् क्लेशाविश्वमातादिविध्या: ॥
एषात्मशक्ति: । एषाविश्वमोहिनीपाशांकुशधनुर्बाणधरा । एषाश्रीमहाविध्या । यएवंवे
द सशोकंतरति । नमस्तेभगवतिमातरस्मान्पान्पाहिसर्वत: । सैषावैष्णव्यष्टौवसव:
सैवैकादशरुद्रा: सैषाब्रह्मविष्णुरुद्ररुपिणी सैषाप्रजापतींद्रमनव: सैषाग्रहनक्षत्रज्योतिष्क
लाकाष्ठादिविश्वरुपिणीतामहंप्रणौमिनित्यम् । पापापहारिणीदेवीभुक्तिमुक्तिप्रदायिनी । अनंतांविजयांशुध्दांशरण्यांसर्वदांशिवाम् ॥
वियदाकारसंयुक्तंवीतिहोत्रसमन्वितम् । अर्धेंदुलसितंदेव्याबीजंसर्वार्थसाधकम् ॥
एवमेकाक्षरंमंत्रंयतय:शुध्दचेतस: । ध्यायंतिपरमानंदमयाज्ञानांबुराशय: ॥
वाड्मयाब्रह्मभूस्तस्मात्षष्ठवक्रसमन्वितम् ।सूर्योवामाश्रोत्रबिंदुसंयुक्ताष्टतृतीयकम् ॥
नारायणेनसंमिश्रोवायुश्चाधारयुक्तत: । विच्चेनवार्णकोणस्यमहानानंददायक: ।
हृत्पुंडरीकमध्यस्थांप्रात:सूर्यसमप्रभाम् । पाशांकुशधरांसौम्यांवरदाभयहस्तकाम् ॥
त्रिनेत्रांरक्तवसनांभक्तकामदुहंभजे । भजामित्वांमहादेविमहाभयविनाशिनि ॥
महादारिद्र्यशमनिमहाकारुण्यरुपिणि ॥
यस्या:स्वरुपंब्रह्मादयोनजानंतितस्मादुच्यतेअज्ञेया । यस्याअंतोनलभ्यतेतस्मादुच्यते
अनंता । यस्यालक्षंनोपलक्ष्यतेतस्मादुच्यतेअलक्षा । यस्याजननंनोपलक्ष्यतेतस्मादुच्य
तेअजा । एकैवसर्वत्रवर्ततेतस्मादुच्यतएका । एकैवविश्वरुपिणीतस्मादुच्यतेऽनेका । अतएवोच्यतेऽज्ञेयानंतलक्ष्याजैकानेका । मंत्राणांमातृकादेवीशब्दानांज्ञानरुपिणी । ज्ञानानांचिन्मयातीताशून्यानांशून्यसाक्षिणी ॥
यस्या:परतरंनास्तिसैषादुर्गाप्रकीर्तिता । तांदुर्गांदुर्गमांदेवींदुराचारविघातिनीम् । नमामि
भवभीतोऽहंसंसारार्णवतारिणीम् ॥
इदमथर्वशीर्षंयोधीते । सपंचाथर्वशीर्षफलमाप्नोति । इदमथर्वशीर्षंज्ञात्वायोर्चास्थापय
ति । शतलक्षंप्रजप्तापिनार्चाशुध्दिंचविंदति । शतमष्टोत्तरंचास्यपुरश्चर्याविधि:स्मृत: ।
दशवारंपठेध्यस्तुसध्य:पापै:प्रमुच्यते । महादुर्गाणितरतिमहादेव्या:प्रसादत: ॥
सायमधीयानोदिवसकृतंपापंनाशयति । प्रातरधीयानोरात्रिकृतंपापंनाशयति । सायंप्रात:
प्रयुंजानोअपापोभवति । निशीथेतुरीयसंध्यायांजप्त्वावाक्सिध्दिर्भवति । नूतनायांप्रति
मायांजत्प्वादेवतासांनिध्यंभवति । भौमाश्विन्यांमहादेवीसंनिधौजप्त्वामहामृत्यंतरति
समहामृत्यंतरति । यएवंवेद । इत्युपनिषत् ॥ इतिदेव्यथर्वशीर्षम् ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP