संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथसूर्याथर्वशीर्षम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथसूर्याथर्वशीर्षम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ अस्यश्रीसूर्याथर्वशीर्षस्य ब्रह्माऋषि: । आदित्योदेवता । गायत्रीच्छंद: ।
हंसाध्यनिग्नारायणयुक्तंबीजं । हृल्लेखाशक्ति: । द्विपदादिसर्गसंयुक्तंकीलकं ।
धर्मार्थकाममोक्षार्थंविनियोग: ॥
षट्‍स्वरारुढबीजेनषडंगंरक्तांबुजसंस्थितंसप्ताश्वरथिनंहिरण्यवर्णंचतुर्भुजंपद्मद्वयाभयवरद
हस्तंकालचक्रप्रणेतारंचश्रीसूर्यनारायणंएवंवेदसवैब्राह्मण: ॥
ॐ भू: । ॐ भुव: । ॐ मह: । ॐ जन: ॐ तप: । ॐ सत्यं । ॐ तत्सवितु० ।
परोरजसेवावदोम् । ॐ आपोज्योतीरसोऽमृतंब्रह्मभूर्भव:सुवरोम् । सूर्यआत्माजगतस्तस्थु
षश्च । सूर्याद्वैखल्विमानिभूतानिजायंते । सूर्याध्यज्ञा:पर्जन्योऽन्नमात्मा । नमस्तेआदि
त्याय । त्वमेवकेवलंकर्तासि । त्वमेवप्रत्यक्षंविष्णुरसि । त्वमेवप्रत्यक्षंब्रह्मासि । त्वमेव
प्रत्यक्षंरुद्रोऽसि । त्वमेवप्रत्यक्षमृगसि । त्वमेवप्रत्यक्षंयजुरसि । त्वमेवप्रत्यक्षंसामासि ।
त्वमेवप्रत्यक्षमथर्वासि । त्वमेवसर्वंछंदोसि । आदित्याद्वायुर्जायते । आदित्याद्भूभिर्जा
यते । आदित्यादापोजायंते । आदित्याज्ज्योतिर्जायते । आदित्याद्व्योमदिशोजायंते ।
आदित्याद्वेजायंते । आदित्याद्देवाजायंते । आदित्योवाएषएतन्मंडलंतपति । असावादि
त्योब्रह्म । आदित्योंऽत:करण मनोबुध्दिचित्ताहंकारा: । आदित्योवैशब्दस्पर्शरुपरसगंधा: । आदित्योवैवचनादानगमनानंदविसर्गा: । आनंदमयोज्ञानमयोविज्ञानमयआदित्य: ।
नमोमित्रायभानवेमृत्योर्मांपाहिभ्राजिष्णवेविश्वहेतवेनम: । सूर्योनोदिवस्पातुवातोअंतरि
क्षात् । अग्निर्न:पार्थिवेभ्य: । सूर्याभ्दवंतिभूतानि । सूर्येणपालितानितु । सूर्येलयंप्राप्नुवं
ति । य:सूर्य:सोहमेवच । चक्षुर्नोदेव:सविता । चक्षुर्नउतपर्वत: । चक्षुर्धातादधातुन: ।
आदित्यायविद्महेसहस्त्रकरायधीमहि । तन्न:सूर्य:प्रचोदयात् । सवितापश्चात्तात् ।
सवितापुरस्तात् । सवितोत्तरात्तात् । सविताधरात्तात् । सवितान:सुवतुसर्वतातिम् ।
सवितानोरासतांदीर्घमायु: ॥ ओमित्येकाक्षरंब्रह्म । घृणिरितिद्वेअक्षरे । सूर्यइत्यक्षरद्व
यम् । आदित्यइतित्रीण्यक्षराणि । एतद्वैसूर्यस्याष्टाक्षरंमनुंय:सदाहरहर्जपतिसोब्रह्मण्यो
ब्राह्मणोभवति । सूर्याभिमुखंजप्त्वामहाव्याधिभयात्प्रमुच्यते । अलक्ष्मीर्नश्यति ।
अभक्ष्यभक्षणात्पूतोभवति । अपेयपानात्पूतोभवति । अगम्यागमनात्पूतोभवति ।
व्रात्यसंभाषणात्पूतोभवति । मध्यान्हेसूर्याभिमुख:पठेत् । सध्य:पंचमहापापाप्रमुच्यते ।
सैषासावित्रीविध्यानकस्यचित्प्रशंसेत् । यएतन्महाभाग:प्रात:पठतिसभाग्यवान् जायते ।
पशून्विंदतिवेदार्थंलभते । त्रिकालंजप्त्वाक्रतुशतफलंप्राप्नोति । हस्तादित्येजपति समहा
मृत्यंतरति । यएवंवेद । इत्युपनिषत् ॥ इतिसूर्याथर्वशीर्षंसमाप्तम् ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP