संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथवैश्वदेवप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथवैश्वदेवप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथप्रात:सायंवैश्वदेवस्यसहकरणपक्षेतंत्रप्रयोग: ॥ अग्ने:पश्चात्प्राड्मुखउपविश्य
आचम्यप्राणायामंकृत्वादेशकालौनिर्दिश्यममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थंआत्मा
न्नसंस्कारपंचसूनाजनितदोषपरिहारार्थंप्रातर्वैश्वदेवंसायंवैश्वदेवंचसहतंत्रेणकरिष्ये ॥
कुंडेस्थंडिलादौवापचनाग्निंजुष्टोदमूनाआत्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप् ॥ एह्यग्नेराहूगणो
गोगोतमोऽग्निस्त्रिष्टुप् ॥ अग्न्यावाहनेविनियोग: ॥ ॐ जुष्टोदमूनाअतिथिर्दुरोणइमं
नोयज्ञमुपयाहिविद्वान् ॥ विश्वाअग्नेअभियुजोविहत्याशत्रूयतामाभराभोजनानि ॥ एह्य
ग्नइहहोतानिषीदादब्ध:सुपुरएताभवान: ॥ अवतांत्वारोदसीविश्वमिन्वेयजामहेसौमनसाय
देवान् ॥ इत्यक्षतैरावाह्यआच्छादनंदूरीकृत्यसमस्तव्याहृतीनांपरमेष्ठीप्रजापति:प्रजापति
र्बृहती ॥ अग्निप्रतिष्ठापनेविनियोग: ॥ ॐ भूर्भुव:स्व:पावकनामानमग्निंप्रतिष्ठापयामि ॥ प्रोक्षितेंधनानिनिक्षिप्यवेणुधमन्याप्रबोध्यध्यायेत् ॥ चत्वारिश्रृंगागौतमोवामदेवोग्नि
स्त्रिष्टुप् ॥ अग्निमूर्तिध्यानेविनियोग: ॥ ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तह
स्तासोअस्य ॥ त्रिधाबध्दोवृषभोरोरवीतिमहोदेवोमत्याआविवेश ॥ सप्तहस्तश्चतु:श्रृंग:
सप्तजिह्वोद्विशीर्षक: ॥ त्रिपात्प्रसन्नवदन: सुखासीन:शुचिस्मित: ॥ स्वाहांतुदक्षिणेपा
र्श्वेदेवींवामेस्वधांतथा ॥ विभ्रद्दक्षिणहस्तैस्तुशक्तिमन्नंस्त्रुचंस्त्रुवं ॥ तोमरंव्यजनंवामै
र्घृतपात्रंचधारयन् । मेषारुढोजटाबध्दोगौरवर्णोमहौजस: ॥ धूम्रध्वजोलोहिताक्ष:सप्तार्चि:
सर्वकामद: ॥ आत्माभिमुखमासीनएवंरुपोहुताशन: ॥ अग्नेवैश्वानरशांडिल्यगोत्रमेषध्वज
प्राड्मुखोदेवममसंमुखोवरदोभव ॥ इतिध्यात्वापरिसमूहनपर्युक्षणेकृत्वा ॥ विश्वानिनइत्य
लंकृत्य ॥ विश्वानिनइतिसृणामात्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप् ॥ द्वयोरर्चनेऽन्त्यायाउपस्था
नेविनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद: ॥ ॐ सिंधुंननावादुरितातिपर्षि ॥ ॐ जात
वेदोयशोअस्मासुधेहि ॥ ॐ प्रजाभिरग्नेअमृतत्वमश्यां ॥ ॐ यस्मैत्सुकृतेजातवेदउलोक
मग्नेकृणव:स्योनं ॥ अश्विनंसपुत्रिणंवीरवंतंगोमंतंरयिंनशतेस्वस्ति ॥ आत्मानंचालंकृत्य
हस्तंप्रक्षाल्य ॥ घृताक्तमन्नग्नावधिश्रित्यौदगुद्वास्यप्रोक्ष्यअग्ने:पश्चिमतोनिधायत्रिधावि
भज्य ॥ सव्यंपाणितलंहृदिन्यस्यदक्षिणहस्तेनदक्षिणभागादार्द्रामलकमितमन्नमादायांगु
ष्ठाग्रेणपीडितंसंहतांगुल्युत्तानपाणिनाप्रणवादिरहितै:स्वाहांतै:सूर्यादिमंत्रैर्जुहुयात् ॥ सूर्याय
स्वाहा ॥ सूर्यायेदंनमम ॥ प्रजापतयेस्वाहा प्रजापतयइदं० ॥ सोमायवनस्पयेस्वाहा० ॥
अग्नीषोमाभ्यांस्वाहा० ॥ इंद्राग्निभ्यां० ॥ ध्यावापृथिवीभ्यां० ॥ धन्वंतरयेस्वाहा ॥ इंद्राय० ॥ विश्वेभ्योदेवेभ्य:० ॥ ब्रह्मणेस्वाहा ब्रह्मणइदं० ॥ सायंवैश्वदेवीया: ॥ अग्नयेस्वाहा ॥ अग्नयइदंनमम ॥ प्रजापतयइत्यादिब्रह्मणैत्यंतंपूर्ववन्नवाहुतीर्हुत्वा ॥
(भू;स्वाहाअग्नयइदंनमम ॥ भुव:स्वाहावायवइदं० ॥ स्व:स्वाहासूर्यावेदं० ॥ भूर्भव:स्व:
स्वाहाप्रजापतयइदं०) तत:त्रिस्त्रि:परिसमूहनपर्युक्षणेकृत्वाअग्न्यलंकरणं ॥ पंचोपचारपूजां
ते ॥ अग्निस्तुविश्रवैत्यस्यात्रेयोवसूयवोग्निस्त्रिष्टुप् ॥ पुष्पांजलौविनियोग: ॥ ॐ अग्नि
स्तुविश्रवस्तमंतुविब्रह्माणमुत्तमं ॥ अतूर्तश्रावयत्पतिंपुत्रंददातिदाशुषे ॥ इतिपुष्पांजलिंस
मर्प्यविभूतिंधारयेत् ॥ मानस्तोकइत्यस्यकुत्सोरुद्रोजगती ॥ विभूतिग्रहणेविनियोग: ॥
ॐ मानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्ह
विष्मंत:सदमित्त्वाहवामहे ॥ त्र्यायुषंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषंकंठे ॥
अगस्त्यस्यत्र्यायुषंनाभौ ॥ यद्देवानांत्र्यायुषंदक्षिणस्कंधे ॥ तन्मेअस्तुत्र्यायुषंवामस्कंधे ॥ सर्वमस्तुशतायुषंशिरसि ॥ ॐ चमेस्वरश्चमेयज्ञोपचतेनमश्च ॥ यत्तेन्यूनंतस्मैतउपय
त्तेतिरिक्तंतस्मैतेनम: ॥ अग्नयेनम: ॥ स्वस्ति ॥ श्रध्दांमेधांयश:प्रज्ञांविध्यांबुध्दिंश्रियंब
लं ॥ आयुष्यंतेजआरोग्यंदेहिमेहव्यवाहन ॥ इतिदेवयज्ञ: ॥

N/A

References : N/A
Last Updated : July 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP