संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अस्यस्वामीयसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अस्यस्वामीयसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ हरि ॐ ॥ अस्यवामस्यपलितस्यहोतुस्तस्यभ्रातामध्यमोअस्त्यश्न: ॥ तृतीयोभ्रा
ताघृतपृष्ठोअस्यात्रापश्यंविश्पतिंसप्तपुत्रं ॥ सप्तयुंजंतिरथमेकचक्रमेकोअश्वोवहतिसप्तना
मा ॥ त्रिनाभिचक्रमजरमनर्वंयत्रेमाविश्वाभुवनाधितस्थु: ॥ इमंरथमधियेसप्तस्थु:सप्तच
क्रंसप्तवहंत्यश्वा: ॥ सप्तस्वसारोऽअभिसंनवंतेयत्रागवांनिहितासप्तधाम ॥ कोददर्शप्रथ
मंजायमानमस्थन्वंतंयदनस्थाबिभर्ति ॥ भूम्याअसुरसृगात्माक्कस्वित्कोविद्वांसमुपगात्प्र
ष्टुमेतत् ॥ पाक:पृच्छामिमनसाविजानन्देवानामेनानिहितापदानि ॥ वत्सेबष्कयेधिसप्त
तंतून्वितत्निरकवयऽओतवाऽउ ॥१॥
अचिकित्वान्चिकितुषश्चिदत्रकवीन्पृच्छामिविद्मनेनविद्वान् ॥ वियस्तस्तंभषळिमारजां
स्यजस्यरुपेकिमिपिस्विदेकं ॥ इहब्रवीतुर्यमंगवेदास्यस्वामस्यनिहितंपदंवे: ॥ शीर्ष्ण:क्षी:
रंदुह्र्यतेगावोअस्यवव्रिंवसानाऽउदकंपदापु: ॥ मातापितरमृतऽआबभाजधीत्यग्रेमनसासंहिज
ग्मे ॥ साबीभत्सुर्गर्भरसानिविध्दानमस्वंतइदुपवाकमीयु: ॥ युक्तामातासीध्दुरिदक्षिणाया
अतिष्ठर्भोवृजनीष्वंत: ॥ अमीमेद्वत्सोऽअनुगामपश्यद्विश्वरुप्यंत्रिषुयोजनेषु ॥ तिस्त्रोमा
तृस्त्रीन्पितृन्बिभ्रदेकऽऊर्ध्वस्तस्थौनेमवग्लापयंति ॥ मंत्रयंत्रतेदिवोऽअमुष्यपृष्ठेविश्वाविदं
वाचमविश्वमिन्वां ॥२॥
द्वादशारंनहितज्जरायवर्वर्तिचक्रंपरिध्यामृतस्य ॥ आपुत्राऽअग्नेमिथुनासोऽअत्रसप्तशानि
विंशतिश्चतस्थु: ॥ पंचपादंपितरंद्वादशाकृतिदिवआहु:परेऽअर्धेपुरीषिणं ॥ अथेमेऽअन्य
उपरेविचक्षणंसप्तचक्रेषळराआहुरर्पितं ॥ पंचारेचक्रेपरिवर्तमानेतस्मिन्नातस्थुर्भुवनानिवि
श्वा ॥ तस्यनाक्षस्तप्यतेभूरिभार:सनादेवनशीर्यतेसनाभि: ॥ सनेमिचक्रमजरंविवावृत उत्तानायांदशयुक्तावहंति ॥ सूर्यस्यचक्षूरजसैत्यावृतंतस्मिन्नार्पिताभुवनानिविश्वा ॥ साकं
जानांसप्तथमाहुरेकजंषळिध्यमाऋषयोदेवजाइति ॥ तेष्टामिष्टानिविहितानिधामशस्थात्रेरे
जंतेविकृतानिरुपश: ॥३॥
स्त्रिय:सतीस्ताँऽउमेपुंसआहु:पश्यदक्षण्वान्नविचेतदंध: ॥ कविर्य:पुत्र:सईमाचिकेतयस्तावि
जानात्सपितुष्पितासत् ॥ अव:परेणपरएनावरेणपदावत्संबिभ्रतीगौरुदस्थात् ॥ साकद्रीची
कंस्विदर्धंपरागात्क्कस्वित्सूतेनहियूथेअंत: ॥ अव;परेणपितरंयोऽअस्यानुवेदपरएनावरेण ॥
कवीयमान:कइहप्रवोचद्देवंमन:कुतोऽअधिप्रजातं ॥ येअर्वांचस्ताँऽउपराचआहुर्येपरांचस्ताँ
ऽउअर्वाचआहु: ॥ इंद्रश्चयाचक्रथु:सोमतानिधुरानयुक्तारजसोवहंति ॥ द्वासुपर्णासयुजास
खायासमानंवृक्षंपरिषस्वजाते ॥ तयोरन्य:पिप्पलंस्वाद्वत्त्यनश्नन्नन्योअभिचाकशीति ॥४॥
यत्रासुपर्णाअमृतस्यभागमनिमेषंविदथाभिस्वरंति ॥ इनोविश्वस्यभुवनस्यगोपा:समाधीर:
पाकमत्राविवेश ॥ यस्मिन्वृक्षेमध्वइद:सुपर्णानिविशंतेसुवतेचाधिविश्वे ॥ तस्येदाहु:पिप्प
लंस्वाद्वग्रेतन्नोन्नशध्य:पितरंनवेद ॥ यद्गायत्रेअधिगायत्रमाहितंत्रैष्टुभाद्वात्रैष्टुभंनिरत
क्षत ॥ यद्वाजगज्जगत्याहितंपदंयइत्तद्विदुस्तेअमृतत्वमानशु: ॥ गायत्रेणप्रतिमिमीतेअ
र्कमर्केणसामत्रैष्टुभेनवाकं ॥ वाकेनवाकंद्विपदाचतुष्पदाक्षरेणमिमतेसप्तवाणी: ॥ जगता
सिंधुंदिव्यस्तभायद्रथंतरेसूर्यंपर्यपश्यत् ॥ गायत्रस्यसमिधस्तिस्त्र आहुतस्ततोमन्हाप्ररिरि
चेमहित्वा ॥५॥
उपह्वयेसुदुघांधेनुमेतांसुहस्तोगोधुगुतदोहदेनां ॥ श्रेष्ठंसवंसवितासाविषन्नोभीध्दोघर्मस्तदु
षुप्रवोचं ॥ हिंकृण्बतीवसुपत्नीवसूनांवत्समिच्छंतीमनसाभ्यागात् ॥ दुहामश्विभ्यांपयोऽअ
घ्न्येयंसावर्धतांमहतेसौभगाय ॥ गौरमीमेदनुवत्संमिषंतंमूर्धानंहिड्कृणोन्मातवाऽउ ॥
सृक्काणंघर्ममभिवावशानामिमातिमायुंपयतेपयोभि: ॥ अयंसशिड्क्तेयेनगौरभीवृतामिमा
तिमायुंध्वसनावधिश्रिता ॥ साचित्तिभिर्निहिचकारमर्त्यविध्युभ्दवंतीप्रतिवव्रिमौहत ॥
अनच्छयेतुरगतुजीवमेजध्द्रुवंमध्य आपस्त्यानां ॥ जीवोमृतस्यचरतिस्वधाभिरमर्त्योमर्त्ये
नासयोनि: ॥६॥
अपश्यंगोपामनिपध्यमानमाचपराचपथिभिश्चरंतं ॥ ससध्रीची:सविषूचीर्वसान आवरीवर्ति
भुवनेष्वंत: ॥ यईचकारनसोअस्यवेदयईददर्शाहिरुगिन्नुतस्मात् ॥ समातुर्योनापरिवीतोअं
तर्वहुप्रजानिऋतिमाविवेश ॥ ध्यौर्मेपिताजनितानाभिरत्रबंधुर्मेमातापृथिवीमहीयं ॥ उत्तान
योश्चम्वो३र्योनिरंतरत्रापितादुहितुर्गर्भमाधात् ॥ पृच्छामित्वापरमंतंपृथिव्या:पृच्छामियत्रभु
वनस्यनाभि: ॥ पृच्छामित्वावृष्णोअश्वस्यरेत:पृच्छामिवाच:परमंव्योम ॥ इयंवेदि:परोअं
त:पृथिव्याऽअयंयज्ञोभुवनस्यनाभि: ॥ अयंसोमोवृष्णोअश्वस्यरेतोब्रह्यायंवाच:परमंव्योम
॥७॥
सप्तार्धगर्भाभुवनस्यरेतोविष्णोस्तिष्ठंतिप्रदिशाविधर्मणि ॥ तेधीतिभिर्मनसातेविपश्चित:
परिभुव:परिभव्म्तिविश्वत: ॥ नविजानामियदिवेदमस्मिनिण्य:सन्नध्दोमनसाचरामि ॥
यदामागन्प्रथमजाऋतस्यादिद्वाचोअश्नुवेभागमस्या: ॥ अपाड्प्राडेतिस्वधयागृभीतोमर्त्यो
मर्त्येनासयोनि: ॥ ताशश्वंताविषूचीनावियंतान्य१ न्यंचिक्युर्ननिचिक्युरन्यं ॥ ऋचोअक्षरे
परमेव्योमन् यस्मिन्देवाअधिविश्वेनिषेदु: ॥ यस्तंनवेदकिमृचाकरिष्यतियइत्तद्विदुस्तइत्त
द्विदुस्त इमेसमासते ॥ सूयवसाभ्दगवतीहिभूयाऽअथोवयंभगवंत:स्याम ॥ अध्दितृणम
घ्न्येविश्वदानींपिबशुध्दमुदकमाचरंती ॥८॥
गौरीर्मिमायसलिलानितक्षत्येपदीद्विपदीसाचतुष्पदी ॥ अष्टापदीनवपदीबभूवुषीसहस्त्राक्ष
रापरमेव्योमन् ॥ तस्या:समुद्राअधिविक्षरंतित्नजीवंतिप्रदिशश्चस्त्र: ॥ तत:क्षरत्यक्षरंत
द्विश्वमुपजीवति ॥ शकमयंधूममारादपश्यंविषूवतापरएनावरेण ॥ उक्षाणंपृश्निमपचंतवी
रास्तानिधर्माणिप्रथमान्यासन् ॥ त्रय:केशिनऋतुथाविचक्षतेसंवत्सरेवपतएकएषां ॥ विश्व
मेकोअभिचष्टेशचीभिर्ध्राजिरेकस्यददृशेनरुपं ॥ चत्वारिवाक्परिमितापदानितानिविदुर्ब्राह्म
णायेमनीषिण: ॥ गुहात्रीणिनिहितानेंगयंतितुरीयंवाचोमनुष्यावदंति ॥ इंद्रंमित्रंवरुणमग्नि
माहुरथोदिव्य:ससुपर्णोगरुत्मान् ॥ एकंसद्विप्राबहुधावदंत्यग्निंयमंमातरिश्वानमाहु: ॥९॥
कृष्णंनियानंहरय:सुपर्णाऽअपोवसानादिवमुत्पतंति ॥ तआववृत्रन्त्सदनादृतस्यादिध्दृतेनपृ
थिवीव्युध्यते ॥ द्वादशप्रधयश्चक्रमेकंत्रीणिनभ्यानिकउतच्चिकेत ॥ तस्मिन्त्साकंत्रिश
तानशंकवोर्पिता:षष्टिर्नचलाचलास: ॥ यस्तेस्तन:शशयोयोमयोभूर्येनविश्वापुष्यसिवार्याणि ॥ योरत्नधावसुविध्य:सुदत्र:सरस्वतितमिहधातवेक: ॥ यज्ञेनयज्ञमयजंतदेवास्तानिधर्मा
णिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥ समानमेतदुदक्
मुच्चैत्यवचाहभि: ॥ भूमिपर्जन्याजिन्वंतिदिवंजिन्वंत्यग्नय: ॥ दिव्यंसुपर्णंवायसंबृहतं
मपांगर्भदर्शतमोषधीनां ॥ अभीपतोवृष्टिभिंस्तर्पयंतंसरस्वंतमवसेजोहवीमि ॥१०॥
अतोदेवाऽअवंतु० ॥ ॐ ऋचोऽअक्षरेपरमेव्योमन्० ॥ इतिपवमानपं० ॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP