संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथसायंसंध्याप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथसायंसंध्याप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ अथदिनाष्टमभागकृत्यम् ॥ प्रात:कालवदाचमनंप्राणायामंचकुर्यात् ॥
ममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थंसायंसंध्यामुपासिष्ये ॥ ततोऽप:प्राशनमंत्रपर्यंतं
प्रात:कालवत् ॥ अग्निश्चेतिमंत्रस्य याज्ञवल्क्य उपनिषदऋषि: ॥ अग्निमन्युमन्युपत्य
हानिदेवता: ॥ प्रकृतिच्छंद: ॥ मंत्राचमनेविनियोग: ॥ ॐ अग्निश्चमामन्युश्चमन्युपत
यश्चमन्युकृतेभ्य: ॥ पापेभ्योरक्षंतां ॥ यदान्हापापमकार्षं ॥ मनसावाचाहस्ताभ्यां ॥
पभ्ध्यामुदरेणशिश्रा ॥ अहस्तदवलंपतु ॥ यत्किंचदुरितंमयि ॥ इदमहंमाममृतयोनौ ॥ सत्येज्योतिषिजुहोमिस्वाहा ॥ आचम्य० ॥ प्रात:कालवद्वितीयतृतीयचतुर्थमार्जनघमर्ष
णानिकृत्वा ॥ तथापिश्चमाभिमुखस्तिष्ठन् गायत्रीमंत्रेणसूर्यायत्रिवारमर्घ्यंदत्त्वा ॥ असा
वादित्योब्रह्म ॥ द्विराचमनंप्राणायामंचकृत्वा ॥ प्रात:कालवत् दिग्बंधासनंषडंगंचकृत्वा
वृध्दांवृध्दादित्यमंडलमध्यस्थांश्यामांश्यामांबरानुलेपनस्त्रगाभरणामेकवस्त्रांशंखचक्रगदांक
चतुर्भुजांगरुडासनारुढां विष्णुदैवसांत्यांसामवेदमुदाहरंतींस्वर्लोकाधिष्ठात्रींसरस्वतींनामदे
वतांध्यायामिइतिध्यात्वायथाशक्तिगायत्रीजप: ॥ तत:इमंमेवरुणतत्त्वायामीत्यृचोराजीग
र्ति:शुन:शेपऋषि: वरुणोदेवताआध्यागायत्रीद्वितीयात्रिष्टुप् उपस्थानेविनियोग: ॥
इत्यृग्भ्यामुपस्थाय (अत्रकेचनयच्चिध्दितइत्युपस्थानंकुर्वंति ॥ यच्चिध्दितेव्शोयथाप्रदेव
वरुणव्रतं ॥ मिनिमसिध्याविध्यवि ॥ मानोवधायहत्नवेजिहीळानस्यरीरध: ॥ माहृणान
स्यमन्यवे ॥ विमृळीकायतेमनोरथीरश्वंनसंदित ॥ गीर्भिर्वरुणसीमहि ॥ पराहिमेविमन्य
व:पतंतिवस्यइष्टये ॥ वयोनवसतीरुप ॥ कदाक्षत्रश्रियंनरमावरुणंकरामहे ॥ मृळीकायोरु
चक्षसं ॥ तदित्समानमाशातेवेनंतानप्रयुच्छत: ॥ धृतव्रतायदाशुषे ॥ वेदायोवीनांपदमंतरि
क्षेणपततां ॥ वेदनाव:समुद्रिय: ॥ वेदमासोधृतव्रतोद्वादशप्रजावत: ॥ वेदायउपजायते ॥
वेदयोवीनांपदमंतरिक्षेणपततां ॥ वेदनाव:समुद्रिय: ॥ वेदमासोधृतव्रतोद्वादशप्रजावत: ॥
वेदायउपजायते ॥ वेदवातस्यवर्तनिमुरोऋष्वस्यबृहत: ॥ वेदायेअध्यासते ॥ निषसादधृत
व्रतोवरुण:पस्त्या३स्वा ॥ साम्राज्यायसुक्रतु: ॥ )
यांसदासर्वभूतानीतिसमाप्तिपर्यंतंप्रात:कालवत्कुर्यात्त् ॥ अतंद्विराचम्ययस्यस्मृत्येविष्णुं
स्मृत्वाप्रायश्चित्तान्यशेषाणीतिजपेत् ॥ इतिसायंसंध्यासमाप्ता ॥

N/A

References : N/A
Last Updated : July 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP