संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथग्रंथप्रशस्ति

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथग्रंथप्रशस्ति

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सह्यांघ्र्युदन्वत्तटवर्तिरामक्षेत्रेऽस्तिगोमांतकराजधानी ॥ फिरंगराजेनचकास्त्यरंया
राजन्वतीकौंकणचंद्रिकेव ॥१॥
तदंतरालेकमलानिकेतोग्रामोऽञ्चतिपेडणाख्य: ॥ स्वभक्तकामोन्मुखदेवसंघै:श्रीमभ्दिरर्थ्य
करैश्चपूज्य: ॥२॥
यस्यांतरेभगवतीप्रमुखाहिदेव्य:सूर्जस्वलारवळनाथमुखाश्चदेवा: ॥ छायाश्रिताखिलमनोरथ
पूरणेनकल्पद्रुमाइवविभात्यनिशंप्रसन्ना: ॥३॥
तत्पश्चिमेऽस्तिपणशीक्षितिदेवजन्मभूमिर्यदेकनिलया:पणशीकराख्या: ॥ आसंश्चिराद्रवळ
नाथपदारविंदसेवैकतानमनसोऽमलकीर्तिभाज: ॥४॥
सव्दंशकृत्यकरणेनसुशीलविध्यासंपभ्दरेणविमलाचरणेनतेषु ॥ श्रीशप्रसादसमवाप्ततप:श्रु
ताब्धिर्गुर्वादरेणतिलकोऽजनिलक्ष्मणार्य: ॥५॥
आर्यापितंपतिमनोनुगुणैवभार्याभामेवकृष्णमवृणोन्ननुसत्यभामा ॥ तौदंपतीकिलननंदतुर
त्रपुत्रपौत्रादिभिश्चिरमदभ्रसुखौप्रपंचे ॥६॥
तव्दर्ष्मजेष्ववरजेनचवासुदेवनाम्नाकृतोव्दिजहितायसमुच्चयोऽयम् ॥ पूर्वाकरैर्लघुधियाकृ
पयाव्दिजानांलक्ष्मीशितुश्चतदयंसमभूत्सुपूर्ण: ॥७॥
तमांचकन्निर्णयसागरेश:श्रीमांस्तुकारामचतुर्धराख्य: (चौधरीत्युपनाम) ॥
तत्पंचमंसंस्करणंयथावदानंकसंवर्ध्यसकर्तृहस्तात् ॥ षष्ठंत्विदंसंस्करणंपुनश्चश्रीपांडुरंग:
प्रकटीचकार ॥८॥
वर्णक्षोदकलाकलापकलनाच्छ्रीमानभूज्जावजीक्षोणीमंडलवर्तिमुद्रणकलाजीवातुरासीच्छनै: ॥
धैर्योदार्यगुणैरुदात्तयशसागांभीर्यत:सागरोयज्जोनिर्णयसागरोविसृमरोवर्वर्तिलोकोत्तर: ॥९॥
जातौतत्तनुजावुदारयशसौदीपात्प्रदीपाविवज्येष्ठ:पैतृकसद्गुणै:किलतुकारामोऽभवन्मंडित:॥
ईडयस्तत्सदृशोऽनुजोऽपिसमशील:पांडुरंगाह्वयोरेजातेभुविरामलक्ष्मणनिभौयौमोहमय्यांपुरि
॥१०॥
पितुरनंतरमात्मगुणैर्जनंप्रकुरुतामधिकंवशवर्तिनं ॥ विनयतोनयतोनयतोऽधिकोऽन्यइति
सागरजाप्यवृणोच्चतौ ॥११॥
स्वंस्वैरिणीवचपलाकमलेतिलोकवादंविमार्ष्टुमिवयावचलासतीसा ॥ वृत्वामुदाचिरमरीरमदु
त्सवेनलुब्धाप्रलोभकतदीयगुणैर्गुणज्ञा ॥१२॥
पूर्वंगजेलावस्विंदु १८१८ शाकेऽभूदस्यमुद्रणम् ॥ चंद्राक्षिगजम् १८२१ शाकेऽप्यस्याभूत्पुन
रंकनम् ॥१३॥
तार्तीयीकंपुनर्बाणदृग्गजेंदु १८२५ मितेंऽकनं ॥ तुरीयंनभरामेभचंद्रे १८३० भून्मुद्रणंपुन: ॥१४॥
पंचमंवस्वग्निगजचंद्र १८३८ शाकेप्यद:पुन: ॥ षष्ठमष्टेषुवस्विंदु १८५८ शाके संस्करणं
पुन: ॥
समभूदीशकृपयाशमस्त्वेनत्प्रयुंजताम् ॥१५॥

N/A

References : N/A
Last Updated : June 30, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP