संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथबहिर्मातृकान्यास:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथबहिर्मातृकान्यास:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: अस्यश्रीबहिर्मातृकासरस्वतीमंत्रस्य ब्रह्माऋषि: ॥ गायत्रीछंद: ॥ बहिर्मातृकासरस्व
तीदेवता ॥ हलोबीजानि ॥ स्वरा:शक्तय: ॥ बिंदव:कीलकं ॥ बहिर्मातृकान्यासेविनि
योग: ॥ तवऋष्यादिन्यास: ॥ ब्रह्मर्षयेनम:शिरसि ॥ गायत्रीछंदसेनमोमुखे ॥ बहिर्मातृ
कासरस्वतीदेवतायैनमोहृदये ॥ हल् बीजेभ्योनमोगुह्ये ॥ स्वरशक्तिभ्योनम:पादयो: ॥
बिंदुकीलकायनम:सर्वांगे ॥ ऊंनमोवामकर्णे ॥ ऋंनमोदक्षिणनासापुटे ॥ ऋंनमोवामनासा
पुटे ॥ लृंनमोदक्षिणगंडे ॥ लृंनमोवामगंडे ॥ एंनमऊर्ध्वोष्ठे ॥ ऐंनमोऽधरोष्ठे ॥ ओंनमऊर्ध्वदंतपंक्तौ ॥ औंनमोऽधोदंतपंक्तौ ॥ अनंमोमूर्न्धि ॥ अ:नमोजिह्वायां ॥
कं. खं. गं. घं. डं. एतान्पंचवर्णान्दक्षिणहस्तेसंध्यग्रेषुविन्यसामि ॥ चं. छं. जं. झं. ञं.
एतान्पंचवर्णान्वामहस्तेसंध्यग्रेषुविन्यसामि ॥ टं. ठं. डं. ढं. णं. एतान्पंचवर्णान्दक्षिणपा
देसंध्यग्रेषुविन्यसामि ॥ तं. थं. दं. धं. नं. एतान्पंचवर्णान्वा मपादेसंध्यग्रेषुविन्यसामि ॥ पंनमोदक्षिणपार्श्वे० ॥ फंनमोवामपार्श्वे० ॥ वंनम:पृष्ठे० ॥ भंनमोनाभौ० ॥ मंनम उदरे० ॥ यंनमस्त्वगात्मनेहृदयेन्य० ॥ रंनमोऽसृगात्मनेदोर्मूलेन्य० ॥ लंनमोमांसात्मने
ककुदि० ॥ वंनमोमेद आत्मानेकक्षद्वयेन्य० ॥ शंनमोऽस्थ्यात्मनेहृदयादिहस्तयुगुलेन्य०
षंनमोमज्जात्मनेहृदयादिपादयुगुलेन्य० ॥ संनम:शुक्रात्मनेजठरेन्य० ॥ हंनम:प्राणात्मने
मुखेन्य० ॥ क्षंनमोजीवात्मनेसर्वशरीरेषुविन्यसामि ॥ पंचाशद्वर्णभेदैर्विहितवदनदो: पाद
हृत्कुक्षिवक्षोदेशांभास्वत्कपर्दाकलितशशिकलामिंदुकुंदावदातां ॥ अक्षस्त्रक्कुंभचिंतालिखित
वरकरांत्रीक्षणांपद्मसंस्थामच्छाकल्पामतुच्छस्तनजघनभरांभारतींतांनमामि ॥
ॐ चत्वारिवाक्परिमितापदानितानिविदुर्ब्राह्मणायेमनीषिण: ॥ गुहात्रीणिनिहितानेंगयंति
तुरीयंवाचोमनुष्यावदंति ॥ इतिबहिर्मातृकान्यास: ॥

N/A

References : N/A
Last Updated : July 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP