संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथरुद्राध्याय:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथरुद्राध्याय:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री:गणेशायनम: ॥ अस्यश्रीरुद्रस्यप्रश्नस्य ॥ अनुष्टप् छंदस्य ॥ अघोरऋशि: ॥ संकर्षणमूर्तिस्वरुपोयोऽसावादित्य:परमपुरुष: सएषरुद्रोदेवता ॥ अग्निक्रतुचरमायामिष्टि
काया शतरुद्रियजपेविनियोग: ॥ सकलस्यरुद्राध्यायस्य ॥ श्रीरुद्रोदेवता ॥ एकागायत्रीछं
द: ॥ तिस्त्रोनुष्टुभस्तित्र:पंक्तय: ॥ सप्तानुष्टुभोद्वेजगत्यौ ॥ परमेष्ठीऋषि: ॥ अग्नाविष्णूसजोषसेत्येकादशानामनुवाकानां ॥ अग्नि:कांडऋषि: ॥ आध्यागायत्री ॥ आग्नावैष्णवी ॥ शिष्टंयजु: ॥ वाजादयोन्नादिविशेषादेवता: ॥ महाविराट्‍छंद: ॥ नम:शंभवइतिबीजं ॥ मयोभवइतिशक्ति: ॥ नम:शंकरायेतिबीजं ॥ मयस्करायेतिशक्ति: ॥ नम:शिवायेतिबीजं ॥ शिवतरायेतिशक्ति: ॥ ॐ कारोबीजं ॥ मायाशक्ति: ॥ ब्रह्माबीजं ॥ सुषुम्नाशक्ति: ॥ नमइषुकृभ्ध्योधन्वकृभ्ध्यइतिकीलकं ॥ अमुकदेवताप्री
त्यर्थंजपेऽभिषेकेवाविनियोग: ॥ हरि: ॐ इडादेवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानिश सिषद्विश्वेदेवा:सूक्तवाच: पृथिविमातर्मामहि सीर्मधुमनिष्येमधुजनिष्येमधुवक्ष्यामिमधु
वदिष्यामिमधुमतिमधुमतींदेवेभ्योवाचमुध्यास शुश्रूषेण्यांमनुष्येभ्यस्तंमादेवाअवंतुशोभायै
पितरोनुमदंतु ॥ नमोरुद्रेभ्य: ॐ शांति:शांति:शांतिं: ॥
ॐ नमस्तेरुद्रमन्यवउतोतइषवेनम: ॥ नमस्तेअस्तुधन्वनेबाहुभ्यामुततेनम: । यातइषु:
शिवतमाशिवंबभूवतेधनु: । शिवाशरव्यायातवतयानोरुद्रमृडय । यातेरुद्रशिवातनूरघोरापाप
काशिनी । तयानस्तनुवाशंतमयागिरिशंताभिचाकशीहि । यामिषुगिरिशंतहस्तेबिभर्ष्यस्त
वे । शिवांगिरित्रतांकुरुमाहिसी:पुरुषंजगत् । शिवेनवचसात्वागिरिशाच्छावदामसि ॥ यथान:सर्वमिज्जगदयक्ष्मसुमनाअसत् । अध्यवोचदधिवक्ताप्रथमोदैव्योभिषक् ॥ अही
श्चसर्वान्जंभयन्त्सर्वाश्चयातुधान्य: । असौयस्ताम्रोअरुणउतबभ्रु:सुमंगल: । येचेमारुद्राअ
भितोदिक्षुश्रिता:सहस्त्रशोवैषाहेडईमहे । असौयेवसर्पतिनीलग्रीवोविलोहित: । उतैनंगोपाअ
दृशन्नदृशन्नुदहार्य: । उतैनंविश्वाभूतानिसदृष्टोमृडयातिन: । नमोअस्तुनीलग्रीवायसह
स्त्राक्षायमीढुषे ॥
अथोयेअस्यसत्वानोहंतेभ्योकरंनम: । प्रमुंचधन्वनस्त्वमुभयोरार्न्तियोर्ज्या । याश्चतेहस्त
इषव:पराताभगवोवप । अवतत्यधनुस्त्वसहस्त्राक्षशतेषुधे । निशीर्यशल्यानांमुखाशिवोन:
सुमनाभव । विज्यंधनु:कपर्दिनोविशल्योबाणवाउत । अनेशन्नस्येषवआभुरस्यनिषंगथि:

यातेहेतिमीढुष्टमहस्तेबभूवतेधनु: । तयास्मान्विश्वतस्त्वमयक्ष्मयापरिब्भुज । नमस्ते
अस्त्वायुधायानाततायधृष्णवे । उभाभ्यामुतते नमोबाहुभ्यांतवधन्वने । परितेधन्वनोहे
तिरस्मान्वृणक्तुविश्वत: । अथोयइषुधिस्तवारेअस्मन्निधेहितं ॥१॥
नमोहिरण्यबाहवेसेनान्येदिशांचपतयेनमो नमोवृक्षेभ्योहरिकेशेभ्य:पशूनांपतयेनमोनम:
सस्पिंजरायत्विषीमतेपथीनांपतयेनमोनमोबभ्लुशायविव्याधिनेन्नानांपतयेनमो नमो हरि
केशायोपवीतिनेपुष्टानांपतयेनमो नमोभवस्यहेत्यैजगतांपतयेनमो नमोरुद्रायातताविनेक्षेत्रा
णांपतयेनमो नम:सूतायाहंत्यायवनानांपतयेनमो नमोरोहितायस्थपतयेवृक्षाणांपतयेनमो
नमोमंत्रिणेवाणिजायकक्षाणांपतयेनमो नमोभुवंतयेवारिवस्कृतायौषधीनांपतयेनमोनम
उच्चैर्घोषायाक्रंदयतेपत्तीनांपतयेनमो नम:कृत्स्न्नवीतायधावतेसत्वनांपतयेनम: ॥२॥
नम:सहमानायनिव्याधिनआव्याधिनीनांपतयेनमो नम:ककुभायनिषंगिणेस्तेनानांपतयेनम
मो नमोनिषंगिणऽइषुधिमतेतस्कराणांपतयेनमो नमोवंचतेपरिवंचतेस्तायूनांपतयेनमो नमोनिचेरवेपरिचरायारण्यानांपतयेनमोनम:सृकाविभ्योजिघासभ्ध्योमुष्णतांपतयेनमोनमोऽसिमभ्ध्योनक्तंचरभ्ध्य:प्रकृंतानांपतयेनमो नमउष्णीषिणेगिरिचरायकुलंचानांपतयेनमो
नमइषुमभ्ध्योधन्वाविभ्यश्चवोनमो नमआतन्वानेभ्य:प्रतिदधानेभ्यश्चवोनमो नमआय
च्छभ्ध्योविसृजभ्ध्यश्चवोनमो नमोस्यभ्ध्योविध्यभ्ध्यश्चवोनमो नमआसीनेभ्य:शयाने
भ्यश्चवोनमो नम:स्वपभ्ध्योजागभ्ध्यश्चवोनमो नमस्तिष्ठभ्ध्योधावभ्ध्यश्चवोनमो नम:सभाभ्य:सभापतिभ्यश्चवोनमो नमोअश्वेभ्योश्वपतिभ्यश्चवोनम: ॥३॥
नमआव्याधिनीभ्योविविध्यंतीभ्यश्चवोनमो नमउगणाभ्यस्तृहतीभ्यश्चवोनमो नमोगृत्से
भ्योगृत्सपतिभ्यश्चवोनमो नमोव्रातेभ्योव्रातपतिभ्यश्चवोनमो नमोगणेभ्योगणपतिभ्यश्च
वोनमो नमोविरुपेभ्योविश्वरुपेभ्यश्चवोनमो नमोमहभ्ध्य:क्षुल्लकेभ्यश्चवोनमो नमोरथि
भ्योरथेभ्यश्चवोनमो नमोरथेभ्योरथपतिभ्यश्चवोनमो नम:सेनाभ्य:सेनानिभ्यश्चवोनमोन
म:क्षत्तृभ्य:संग्रहीतृभ्यश्चवोनमो नमस्तक्षभ्योरथकारेभ्यश्चवोनमो नम:कुलालेभ्य:कर्मारे
भ्य:श्चवोनमो नम:पुंजिष्टेभ्योनिषादेभ्यश्चवोनमो नमइषुकृभ्ध्योधन्वकृभ्ध्यश्चवोनमो
नमोमृगयुभ्य:श्वनिभ्यश्चवोनमो नम:श्वभ्य;श्वपतिभ्यश्चवोनम: ॥४॥
नमोभवायचरुद्रायचनम:शर्वायचपशुपतयेचनमोनीलग्रीवायचशितिकंठायचनम:कपर्दिनेच
व्युप्तकेशायचनम:सहस्त्राक्षायचशतधन्वनेचनमोगिरिशायचशिपिविष्टायच नमोमीढुष्टमा
यचेषुमतेचनमोहृस्वायचवामनायचनमोबृहतेचवर्षीयसेचनमोवृध्दायचसंवृध्वनेचनमोअग्रियायचप्रथमायचनमआशवेचाजिरायचनम:शीघ्रियायचशीभ्यायचनमऊर्म्यायचावस्वन्यायच
नम:स्त्रोतस्यायचद्वीप्यायच ॥५॥
नमोज्येष्ठायचकनिष्ठायचनम:पूर्वजायचापरजायचनमोमध्यमायचापगल्भायचनमोजघन्याचबुध्नियायच नम:सोभ्यायचप्रतिसर्यायच नमोयाम्यायचक्षेम्यायच नमउर्वर्यायचख
ल्याचनम:श्लोक्यायचावसान्यायचवनमोवन्यायचकक्ष्यायचनम: श्रवायचप्रतिश्रवायचनम
आशुषेणायचाशुरथायचनम:शूरायचावभिंदतेचनमोवर्मिणेचवरुथिनेचनमोबिल्मिनेचकवचिनेचनम:श्रुतायचश्रुतसेनायच ॥६॥
नमोदुंदुभ्यायचाहन्यायचनमोधृष्णवेचप्रमृशायचनमोदूतायचप्रहितायच नमोनिषंगिणेचेषु
धिमतेचनमस्तीक्ष्णेषवेचायुधिनेच नम:स्वायुधायचसुधन्वनेचनम:स्त्रुत्यायचपथ्यायचन
म:काटयायचनीप्यायचनम:सूध्यायचसरस्यायच नमोनाध्यायवैशंतायचनम:कूप्यायचाव
ट्यायचनमोवर्ष्यायचावर्ष्यायच नमोमेघ्यायचविध्युत्यायच नमईध्रियायचातप्यायच नमो
वात्यायचरेष्मियायचनमोवास्तव्यायचवास्तुपायच ॥७॥
नम:सोमायचरुद्रायचनमस्ताम्रायचारुणायचनम:शंगायचपशुपतयेचनमउग्रायचभीमायचनमोअग्रेवधायचदूरेवधायच नमोहंत्रेचहनीयसेचनमोवृक्षेभ्योहरिकेशेभ्यो नमस्तारायनम:शंभ
वेचमयोभवेचनम: शंकरायचमयस्करायच नम:शिवायचशिवतरायच नमस्तीर्थ्यायचकू
ल्यायचनम:पार्यायचावार्यायच नम:प्रतरणायचोत्तरणायचनमआतार्यायचालाध्यायचनम:श
ष्प्यायचफेन्यायचनम: सिकत्यायचप्रवाह्यायच ॥८॥
नमइरिण्यायचप्रपथ्यायचनम:किशिलायचक्षयणायचनम: कपर्दिनेचपुलस्तयेचनमोगो
ष्ठयायचगृह्यायचनमस्तल्प्यायचगेह्यायचनम:काटयायचगह्वेरेष्ठायचनमोहृदय्यायच
निवेष्प्यायचनम: पासव्यायचरजस्यायच नम:शुष्क्यायचहरित्यायच नमोलोप्यायचोल
प्यायचनमऊर्व्यायचसूर्म्यायचनम:पर्ण्यायचपर्णशध्यायच नमोपगुरमाणायचाभिघ्नतेचन
मआख्खिदतेचप्रख्खिदतेचप्रख्खिदतेच नमोव:किरिकेभ्योदेवानाहृदयेभ्योनमोनमोविक्षीण
केभ्योनमोविचिन्वत्केभ्योनमआनिर्हतेभ्योनमआमीवत्केभ्य: ॥९॥
द्रापेअंधसस्पतेदरिद्रंनीललोहित ॥ एषांपुरुषाणामेषांपशूनांमाभेर्मारोमोएषांकिंचनाममत् ॥
यातेरुद्रशिवातनू:शिवाविश्वाहभेषजी ॥ शिवारुद्रस्यभेषजीतयानोमृडजीवसे ॥
इमारुद्रायतवसेकपर्दिनेक्षयद्वीरायप्रभरामहेमतिं ॥ यथान:शमसद्दिपदेचतुष्पदेविश्वंपुष्टं
ग्रामेअस्मिन्ननातुरं ॥
मृडानोरुद्रोतनोमयस्कृधिक्षयद्वीरायनमसाविधेमते ॥ यच्छंचयोश्चमनुरायजेपितातदश्या
मतवरुद्रप्रणीतौ ॥ मानोमहांतमुतमानोअर्भकंमानउक्षंतमुतमानउक्षितं ॥
मानोवधी:पितरंमोतमातरंप्रियामानस्तनुवोरुद्ररीरिष: ॥ मानस्तोकेतनयेमानआयुषिमानो
गोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंतोनमसाविधेमते ॥
आरात्तेगोघ्नउतपूरुषघ्नेक्षयद्वीरायसुम्नमस्मेतेअस्तु ॥ रक्षाचनोअधिचदेवब्रूह्यधाचन:
शर्मयच्छद्विबर्हा: ॥ स्तुहिश्रुतंगर्तसदंयुवानंमृगंनभीममुपहत्नुमुग्रं ॥ मृडाजरित्रेरुद्रस्तवा
नोअन्यंतेअस्मन्निवपंतुसेना: ॥ परिणोरुद्रस्यहेतिर्वॄणक्तुपरित्वेषस्यदुर्मतिरघायो: ॥
अवस्थिरामघवभ्ध्यस्तनुष्वमीढ्वस्तोकायतनयायमृडय ॥ मीढुष्टमशिवतमशिवोन:सुमना
भव ॥ परमेवृक्षआयुधंनिधायकृत्तिंवसानआचरपिनाकंबिभ्रदागहि ॥ विकिरिदविलोहितनम
स्तेअस्तुभगव: ॥ यास्तेसहस्त्रहेतयोन्यमस्मन्निवपंतुता: ॥ सहस्त्राणिसहस्त्रधाबाहुवो
स्तवहेतय: ॥ तासामीशानोभगव:पराचीनामुखाकृधि ॥१०॥
सहस्त्राणिसहस्त्रशोयेरुद्राअधिभूम्यां ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ अस्मिन्मह
त्यर्णवेंतरिक्षेभवाअधि ॥ नीलग्रीवा:शितिकंठा:शर्वाअध:क्षमाचुरा: ॥ नीलग्रीवा:शितिकंठा
दिवरुद्राउपश्रिता: ॥ येवृक्षेषुसस्पिंजरानीलग्रीवाविलोहिता: ॥ येभूतानामधिपतयोविशिखा
स:कपर्दिन: ॥ येअन्नेषुविविध्यंतिपात्रेषुपिबतोजनान् ॥ येपथांपथिरक्षयऐलबृदायव्युध: ॥ येतीर्थानिप्रचरंतिसृकावंतोनिषंगिण: ॥ यएतावंतश्चभूयासश्चदिशोरुद्रावितस्थिरे ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ नमोरुद्रेभ्योयेपृथिव्यांयेतरिक्षेयेदिवि येषामन्नंवातो
वर्षमिषवस्तेभ्योदशप्राचीर्दशदक्षिणादशप्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्योनमस्तेनमोमृडयंतुतेयंद्विष्मोयश्चनोद्वेष्टितंवोजंभेदधामि ॥११॥
ॐ अग्नाविष्णूसजोषसेमावर्धंतुवांगिर: ॥ ध्युम्नैर्वाजेभिरागतं । वाजश्चमेप्रसवश्चमेप्रय
तिश्चमेप्रसितिश्चमेधीतिश्चमेक्रतुश्चमेस्वरश्चमेश्लोकश्चमे श्रावश्वचमे श्रुतिश्चमेज्योति
श्चमेसुवश्चमेप्राणश्चमेपानश्चमेव्यानश्चमेसुश्चमे चित्तंचमआधीतंचमे वाक्चमेमनश्चमेच
क्षुश्चमे श्रोत्रंचमेदक्षश्चमेबलंचमओजश्चमेसहश्चमआयुश्चमेजराचमआत्माचमेतनूश्चमेश
र्मचमेवर्मचमेऽगानिचमे स्थानिचमेपरुषिचमेशरीराणिचमे ॥१॥
ज्यैष्ठंचमआधिपत्यंचमेमन्युश्चमेभामश्चमेमश्चमेमश्चमेम्भश्चमेजेमाचमे महिमाचमेव
रिमाचमेप्रथिमाचमे वर्ष्माचमेद्राघुयाचमे वृध्दंचमेवृध्दिश्चमे सत्यंचमेश्रध्दाचमेजगच्चमे
धनंचमेवशश्चमेत्विषिश्चमेक्रीडाचमेमोदश्चमेजातंचमेजनिष्यमाणंचमेसूक्तंचमे सुकृतंचमे
वित्तंचमेवेध्यंचमेभूतंचमेभविष्यंच्चमेसुगंचमेसुपथंचमऋध्दंचमऋध्दिश्चमेक्लृप्तंचमेक्लृप्तिंश्चमेमतिश्चमेसुमतिश्चमे ॥२॥
शंचमेमयश्चमेप्रियंचमेनुकामश्चमे कामश्चमेसौमनश्चमेभद्रंचमेश्रेयश्चमेवस्यश्चयशश्चमे
भगश्चमेद्रविणंचमेयंताचमे धर्ताचमेक्षेमश्चमेधृतिश्चमेविश्वंचमेमहश्चमेसंविच्चमेज्ञात्रंचमे
सूश्चमेप्रसूश्चमेसीरंचमेलयश्चमऋतंचमेमृतंचमेयक्ष्मंचमेनामयच्चमे जीवातुश्चमेदीर्घायु
त्वंचमेनमित्रंचमेभयंचमेसुगंचमेशयनंचमेसूषाचमेसुदिनंचमे ॥३॥
ऊर्क्रमेसूनृताचमेपयश्चमे रसश्चमेघृतंचमेमधुचमेसग्धिश्चमेसपीतिश्चमेकृषिश्चमेवृष्टिश्च
मेजैत्रंचम औभ्ध्दिध्यंचमे रयिश्चमेरायश्चमेपुष्टंचमेपुष्टिश्चमे विभुचमेप्रभुचमे बहुचमेभू
यश्चमेपूर्णंचमेपूर्णतरंचमेक्षितिश्चमेकूयवाश्चमेन्नंचमेक्षुच्चमेव्रीहयश्चमेयवाश्चमेमाषाश्च
मेतिलाश्चमे मुद्गाश्चमेखल्वाश्चमेगोधूमाश्चमेमसुराश्चमेप्रियंगश्चमेणवश्चमेश्यामाका
श्चमेनीवाराश्चमे ॥४॥
अश्माचमेमृत्तिकाचमेगिरियश्चमे पर्वताश्चमेसिकताश्चमेवनस्पतयश्चमे हिरण्यंचमेयश्च
मेसीसंचमेत्रपुश्चमेश्यामंचमेलोहंचमेग्निश्चम आपश्चमेवीरुधश्चमओषधश्चमे कृष्टपच्यं
चमेकृष्टपच्यंचमेग्राम्याश्चमेपशव आरण्याश्चयज्ञेनकल्पंतां वित्तंचमेवित्तिश्चमेभूतंचमेभू
तिश्चमेवसुचमेवसतिश्चमेकर्मचमेशक्तिश्चमेर्थश्चमएमश्चमइतिश्चमेगतिश्चमे ॥५॥
अग्निश्चमइंद्रश्चमेसोमश्चमइंद्रश्चमे सविताचमइंद्रश्चमे सरस्वतीचमइंद्रश्चमेपूषाचम
इंद्रश्चमेबृहस्पतिश्चमइंद्रश्चमेमित्रश्चमइंद्रश्चमेवरुणश्चमइंद्रश्चमे त्वष्टाचमइंद्रश्चमे
धाताचमइंद्रश्चमेविष्णुश्चमइंद्रश्चमेऽश्विनौचमइंद्रश्चमे मरुतश्चमइंद्रश्चमेविश्वेचमेदेवाइं
द्रश्चमे पृथिवीचमइंद्रश्चमेंतरिक्षंचमइंद्रश्चमे ध्यौश्चमइंद्रश्चमेदिशश्चमइंद्रश्चमेमूर्धाचम इंद्रश्चमेप्रजापतिश्चमइंद्रश्चमे ॥६॥
अशुश्चमेरश्मिश्चमेदाभ्यश्चमेधिपतिश्चमउपाशुश्चमेंतर्याश्चमऐंद्रवायवश्चमेमैत्रावरूणश्चमआश्विनश्चमेप्रतिप्रस्थानश्चमे शुक्रश्चमेमंथीचमआग्रयणश्चमेवैश्वदेवश्चमे ध्रुवश्चमे
वैश्वानरश्चमऋतुग्रहाश्चमेतिग्राह्याश्चमऐंद्राग्नश्चमेवैश्वदेवश्चमे मरुत्वतीयाश्चमेमाहेंद्र
श्चम आदित्यश्चमे सावित्रश्चमेसारस्वतश्चमे पौष्णश्चमेपात्नीवतश्चमेहारियोजनश्चमे ॥ ७॥
इध्मश्चमेबर्हिश्चमेवेदिश्चमेधिष्णीयाश्चमेस्त्रुचश्चमेचमसाश्चमेग्रावाणश्चमेस्वरवश्चम
उपरवाश्चमेधिषवणेचमेद्रोणकलशश्चमेवायव्यानिचमे पूतभृच्चमआधवनीयश्चम आग्नी
ध्रंचमेहविर्धानंचमे गृहाश्चमेसदश्चमेपुरोडाशाश्चमेपचताश्चमेवभृथश्चमेस्वगाकारश्चमे ॥८॥
अग्निश्चमेघर्मश्चमेर्कश्चमेसूर्यश्चमेप्राणश्चमेश्वमेधश्चमेपृथिवीचमेदितिश्चमे दितिश्चमे
ध्यौश्चमेशक्करीरंगुलयोदिशश्चमेयज्ञेनकल्पंतामृक्चमेसामचमेस्तोमश्चमे यजुश्चमेदीक्षा
चमेतपश्चमऋतुश्चमेव्रतंचमेहोरात्रयोर्वृष्टयाबृहद्रथंतरेचमेयज्ञेनकल्पतां ॥९॥
गर्भाश्चमेवत्साश्चमेत्र्याविश्वमेत्र्यवीचमेदित्यवाट्‍चमेदित्यौहीचमेपंचाविश्वमेपंचावीचमे
त्रिवत्सश्चमेत्रिवत्साचमेतुर्यवाट्‍चमेतुर्यौहीचमेपष्ठवाच्चमेपष्ठौहीचमऽउक्षाचमेवशाचमऽ
ऋषभश्चमेवेहच्चमेऽनडान् चमेधेनुश्चम आयुर्यज्ञेनकल्पतांप्राणोयज्ञेनकल्पतामपानोयज्ञे
नकल्पतां व्यानोयज्ञेनकल्पतांचक्षुर्यज्ञेनकल्पतां श्रोत्रंयज्ञेनकल्पतां मनोयज्ञेनकल्पतांवा
ग्ययज्ञेनकल्पतामात्मायज्ञेनकल्पतांयज्ञोयज्ञेनकल्पतां ॥१०॥
एकाचमेतिस्त्रश्चमेपंचचमेसप्तचमेनवचमएकादशचमेत्रयोदशचमे पंचदशचमेसप्तदशचमे
नवदशचमएकविशतिश्चमेत्रयोविशतिश्चमेपंचविशतिश्चमेसप्तविशतिश्चमेनवविशतिश्चम
एकत्रिशच्चमेत्रयस्त्रिशच्चमेचतस्त्रश्चमेष्टौचमेद्वादशचमेषोडशचमे विशतिश्चमेचतुर्विश
तिश्चमेष्टाविशतिश्चमेद्वात्रिशच्चमेषट्‍ त्रिशच्चमेचत्वारिशच्चमेचतुश्चत्वारिशच्चमेष्टाच
त्वारिशच्चमेवाजश्चप्रसवश्चापिजश्चक्रतुश्चसुवश्चमूर्धाचव्यश्नियश्चांत्यायनश्चांत्यश्चभौ
वनश्चभुवनश्चाधिपतिश्च ॥११॥
इदादेवहूर्मनु० ॥ इतिरुद्राध्याय:समाप्त: ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP