संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथ मध्यान्हसंध्या

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथ मध्यान्हसंध्या

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


N/Aश्रीगणेशायनम: ॥ दर्भपवित्रपाणिराचम्यप्राणानायम्य ॥ ममोपात्तदुरितक्षयद्वाराश्रीराम
परमेश्वरप्रीत्यर्थंमध्यान्हसंध्यामुपासिष्ये ॥ आपोहिष्ठेतितृचेनपूर्ववत्प्रथमंमार्जनंकृत्वामं
त्राचमनंकार्यं ॥ आप:पुनंत्वित्यस्यानुवाकस्यनारायणयाज्ञवल्क्यआप:पृथिवीब्रह्मणस्पति
रष्टी ॥ मंत्राचमनेविनियोग: ॥ ॐ आप:पुनंतुपृथिवींपृथिवीपूतापुनातमां ॥ पुनंतुब्रह्मण
स्पतिर्ब्रह्मपूतापुनातमां ॥ यदुच्छिष्टमभोज्यंयद्वादुश्चरितंमम ॥ सर्वपुनंतुमामापोसतां
चप्रतिग्रहस्वाहा ॥ इतिअप:पीत्वा ॥ आचम्यप्रात:संध्यावत् द्वितीयंतृतीयंचतुर्थंमार्जन
मघमर्षणांतंकृत्वा ॥ आचम्य ॥ तिष्ठन् हंस:शुचिषदितिमंत्रस्यगौतमोवामदेव:सूर्योजग
ती ॥ सूर्यायार्ध्यदानेविनियोग: ॥ ॐ हंस:शुचिषद्वसुरंतरिक्षसध्दोतावेदिषदतिथिर्दुरोण
सत् ॥ नृषद्वरसदृतसद्व्योमसदब्जागोजाऋतजाअदिजाऋतं ॥ श्रीसूर्यायइदमर्ध्यंसमर्पया
मि ॥ इतित्रि:सकृद्वादध्यात् ॥ आत्मानंपरिषिच्य ॥ असावादित्योब्रह्म ॥ द्विराचम्य
॥ ऊर्ध्वबाहुरुन्मुख:सूर्यमुपतिष्ठेत् ॥ उदुत्यमितित्रयोदशर्चस्यसूक्तस्यकाण्व:प्रस्कण्वऋ
षि: श्रीसूर्योदेवतानवाध्यागायत्र्य: अंत्यश्चतश्नोनुष्टुभ: ॥ केचित् ॥ चित्रंदेवानामितिष
डृचस्यसूक्तस्याआंगिरस:कुत्स:सूर्यस्त्रिष्टुप् सूर्योपस्थानेविनियोग: ॥ ॐ उदत्यंजातवेद
संदेवंवहंतिकेतव: ॥ दृशेविश्वायसूर्य ॥ अपत्येतायवोयथानक्षत्रायंत्यक्तुभि: ॥ सूरायवि
श्वचक्षसे ॥ अदृअश्रमस्यकेतवोविरश्मयोजनाँअनु  ॥ भ्राजंतोअग्नयोयथा ॥ तरणिर्विश्व
दर्शतोज्योतिष्कृदसिसूर्य ॥ विश्वमाभासिरोचनम् ॥ प्रत्यड्देवानांविश:प्रत्यड्डुदेषिमानुषा
न् ॥ प्रत्यड्विश्वम्स्वर्दृशे ॥१॥
येनापावकचक्षसाभुरण्यंतंजनाँअनु ॥ त्वंवरुणपश्यसि ॥ विध्यामेषिरजस्पृथ्वहामिमानोअ
क्तुभि: ॥ पश्यजन्मानिसूर्य ॥ सप्तवाहरितोरथेवहंतिदेवसूर्य ॥ शोचिष्केशंबिचक्षण ॥
अयुक्तसप्तशंध्युव:सूरोरथस्यनप्त्य: ॥ ताभिर्यातिस्वयुक्तिभि: ॥ उद्वयंतमसस्परिज्यो
तिष्पश्यंतउत्तरम् ॥ देवंदेवत्रासूर्यमगन्मज्योतिरुत्तमम् ॥ उध्यन्नध्यमित्रमहआरोहन्नुत्त
रांदिवम् ॥ हृद्रोगंममसूर्यहरिमाणंचनाशय ॥ शुकेषुमहेहरिमाणंरोपणाकासुदध्मसि ॥
अथोहारिद्रवेषुमहेहरिमाणंनिदध्मसि ॥ उदगादयमादित्योविश्वेनसहसासह ॥ द्विषंतंम
ह्यंरंधयन्मोअहंद्विषतेरधम् ॥२॥
चित्रंदेवानामुदगादनीकंचक्षुर्मित्रस्यवरुणस्याग्ने ॥ आप्राध्यापृथिवीअंतरिक्षंसूर्यआत्माजग
तस्तस्थुषश्च ॥ सूर्योदेवीमुषसंरोचमानांमर्योनयोषामभ्येतिपश्चात् ॥ यत्रानरोदेवयंतोयुगा
निवितन्वतेप्रतिभद्रायभद्रं ॥ भद्राअश्वाहरित:सूर्यस्याचित्राएतग्वाअनुमाध्यास: ॥
नमस्यंतोदिवआपृष्ठमस्थु:परिध्यावापृथिवीयंतिसध्य: ॥ तत्सूर्यस्यदेवत्वंतन्महित्वंमध्या
कर्तोर्विततंसंजभार ॥ यदेदयुक्तहरित:सधस्थादाद्रात्रीवासस्तनुतिस्मस्मै ॥ तन्मित्रस्यवरु
णस्याभिचक्षेसूर्योरुपंकृणुतेध्योरुपस्थे ॥ अनंतमन्यद्रुशदस्यपाज:कृष्णमन्यध्दरित:संभरं
ति ॥ अध्यादेवाउदितासूर्यस्यनिरंहस:पिपृतानिरवध्यात् ॥ तन्नोमित्रोवरुणोमामहंतामदि
ति:सिंधु:पृथिवीउतध्यौ: ॥३॥
इत्युपस्थायउपविश्याचम्यप्राणायाममासनविधिंन्यासांश्चकृत्वा ॥ युवतींयुवादित्यमंडलम
ध्यस्थांश्वेतवर्णांश्वेतांबरानुलेपनस्त्रगाभरणांचतुर्वक्रांप्रतिवक्रंत्रिनेत्रांचंद्रशेखरांत्रिशूलखड्ग
खड्वांगडमर्वंकचतुर्भुजांवृषासनारुढांरुद्रदैवत्यांयजुर्वेदमुदाहरंतींभुवर्लोकाधिष्ठात्रींसावित्रींना
मदेवतांध्यात्वा ॥ आगच्छवरदे० ॥ यथेष्टंजपंकुर्यात् ॥ विष्णुस्मरणांतमन्यत्सर्वंप्रात:
संध्यावत् ॥ प्रसंगान्निशितु-रात्रौप्रहरपर्यंतमित्यनुज्ञात: रात्रौमध्याह्नसंध्यायांआकृष्णेने
त्यर्ध्यदानं ॥ गायत्र्याप्रायश्चित्तार्थंद्वितीयमर्ध्यंदत्वाहविष्पांतमितिपंचर्चेनोपस्थानंकार्यं ॥
इतिमध्यान्हसंध्या ॥

N/A

References : N/A
Last Updated : July 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP