संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथपवमानप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपवमानप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ हरि ॐ स्वादिष्ठयामदिष्ठयापवस्वसोमधारया ॥ इंद्रायपातवेसुत: ॥
रक्षोहाविश्वचर्षणिरभियोनिमयोहतं ॥ द्रुणासधस्थमासदत् ॥ वरिवोधातमोभवमंहिष्ठोवृत्र
हन्तम: ॥ पर्षिराधोमघोनां ॥ अभ्यर्षमहानांदेवानांवीतिमंधसा ॥ अभिवाजमुतश्रव: ॥
त्वामच्छाचरामसिततिदर्थदिवेदिवे ॥ इंदोत्वेनऽआशस: ॥१॥
पुनातितेपरिस्त्रुतंसोमंसूर्यस्यदुहिता ॥ वारेणशश्वतातना ॥ तमीमण्वी:समर्यऽआगृभ्णंति
योषणोदशं ॥ स्वसार:पार्येदिवि ॥ तमींहिन्वंत्यग्रुवोधमंतिबाकुरंदृतिं ॥ त्रिधातुवारणंमधु ॥ अभी३ममध्न्याऽउतश्रीणंतिधेनव:शिशुं ॥ सोममिंद्रायपातवे ॥ अस्येदिंद्रोमदेष्वाविश्वा
वृत्राणिजिघ्नते ॥ शूरोमघाचमहंते ॥२॥
पवस्वदेववीरतिपवित्रंसोमरंह्या ॥ इंद्रमिंदोवृषाविश ॥ आवच्यस्वमहिप्सरोवृषेदोध्युम्नव
त्तम: ॥ आयोनिंधर्णसि:सद: ॥ अधुक्षतप्रियंमधुधारासुतस्यवेधस: ॥ अपोवसिष्टसुक्रतु: ॥ महांतंत्वामहीरन्वापोऽअर्षंतिसिंधव: ॥ यद्गोभिर्वासयिष्यसे ॥ समुद्रोऽअप्सुमामृजेवि
जेविष्टंभोधरुणोदिव: ॥ सोम:पवित्रेऽअस्मयु: ॥३॥
अचिक्रद्वृषाहरिर्महान्मित्रोनदर्शत: ॥ संसूर्येणरोचते ॥ गिरस्तऽइंदऽओजसार्मृज्यंतेऽअप
स्युव: ॥ याभिर्मदायशुंभसे ॥ तंत्वामदायघृष्वयऽउलोककृत्नुमीमहे ॥ तवप्रशस्तयोमही: ॥ अस्मभ्यमिंदविंद्रयुर्मध्व:पवस्वधारया ॥ पर्जन्योवृष्टिमाँइव ॥ गोषाऽइंदोनृषाऽअस्य
श्वसावाजसाऽउत ॥ आत्मायज्ञस्यपूर्व्य: ॥४॥
एषदेवोऽअमर्त्य:पर्णवीरिवदीयति ॥ अभिद्रोणान्यासदं ॥ एषदेवोविपाकृतोतिह्वरांसिधाव
ति ॥ पवमानोऽअदाभ्य: ॥ एषदेवोविपन्युभि:पवमानऽऋतायुभि: ॥ हरिर्वाजायमृज्यते ॥ एषविश्वानिवार्याशूरोयन्निवसत्वभि: ॥ पवमान:सिषासति ॥ एषदेवोरथर्यतिपवमानो
दशस्यति ॥ आविष्कृणोतिवग्वनुं ॥५॥
एषविप्रैरभिष्टुतोपोदेवोविगाहते ॥ दधद्रत्नानिदाशुषे ॥ एषदिवंविधावतितिरोरजांसिधारया ॥ पवमान:कनिक्रदत् ॥ एषदिवंव्यासरत्तिरोरजांस्यस्पृत: ॥ पवमान:स्वध्वर: ॥ एषप्रत्ने
नजन्मनादेवोदेवेभ्य:सुत: ॥ हरि:पवित्रेऽअर्षति ॥ एषउस्यपुरुव्रतोजज्ञानोजनयन्निष: ॥ धारयापवतेसुत: ॥६॥
सनाचसोमजेषिचपवमानमहिश्रव: ॥ अथानोवस्यकृधि ॥ सनाज्योति:सनास्व१र्विश्वाचसो
मसौभगा ॥ अथानोवस्यसस्कृधि ॥ त्वंसूर्येनऽआभजतवक्रत्वातवोतिभि: ॥ अथानोवस्य
सस्कृधि ॥ पवीतार:पुनीतनसोममिंद्रायपातवे ॥ अथानोवस्यसस्कृधि ॥ त्वंसूर्येनऽआभ
जतवक्रत्वातवोतिभि: ॥ अथानोवस्यसस्कृधि ॥७॥
तवक्रत्वातवोतिभिर्ज्योक्पश्यमेमसूर्य ॥ अथानोवस्यसस्कृधि ॥ अभ्यर्षस्वायुधसोमद्विब
र्हसंरयिं ॥ अथानोवस्यसस्कृधि ॥ अभ्य१र्षानपच्युतोरयिंसमुत्सुसासहि: ॥ अथानोवसस्यस्कृधि ॥ त्वांयज्ञैरवीवृधन्वपवमानविधर्मणि ॥ अथानोवस्यस्कृधि ॥ रयिं
नश्चित्रमश्विनमिंदोविश्वायुमाभर ॥ अथानोवस्यसस्कृधि ॥८॥
समिध्दोविश्वतस्पति:पवमानोविराजति ॥ प्रीणन्वृषाकनिक्रदत् ॥ तनूनपात्पवमान:श्रृंगे
शिशानोऽअर्षति ॥ अंतरिक्षेणरारजत् ॥ ईळेन्य:पवमानोरयिर्विराजतिध्युमान् ॥ मधोर्धा
राभिरोजसा ॥ बर्हि:प्राचीनमोजसापवमानस्तृणन्हरि: ॥ देवेषुदेवईयते ॥ उदातैर्जिहते
बृहदृवारोदेवीर्हिरण्ययी: ॥ पवामानेसुष्टुता: ॥९॥
सुशिल्पेबृहतीमहीपवमानोवृषण्यति ॥ नक्तोषासानदर्शते ॥ उभादेवानृचक्षसाहोतारादैव्या
हुवे ॥ पवमानऽइंद्रोवृषा ॥ भारतीपवमानस्यसरस्वतीळामही ॥ इमंनोयज्ञमागमन्तिस्त्रो
देवी:सुपेशस: ॥ त्वष्टारमग्रजांगोपांपुरोयावानमाहुवे ॥ इंदुरिंद्रोषवृषाहरि:पवमान:प्रजाप
ति: ॥ वनस्पतिंपवमानमध्वासमड्धिधारया ॥ सहस्त्रवल्शंहरितंभ्राजमानंहिरण्ययं ॥
विश्वेदेवा:स्वाहाकृतिंपवमानस्यागत ॥ वायुर्बहस्पति:सूर्योग्निरिंद्र:सजोषस: ॥१०॥
मंद्रयासोमधारयावृषापवस्वदेवयु: ॥ अव्योवारेष्वस्मयु: ॥ अभित्यंमध्यंमदमिंदविंद्रऽइति
क्षर ॥ अभिवाजिनोऽअर्वत: ॥ अभित्यंपूर्व्यंमदंसुवानोऽअर्षपवित्रऽआ ॥ अभिवाजमुश्रव: ॥ अनुद्रप्सासऽइंदवआपोनप्रवतासरन् ॥ पुनानाऽइंद्रमाशत ॥ यमत्यमिववाजिनंमृजंति
योषणोदश ॥ वनेक्रीळंतमत्यविं ॥११॥
तंगोभिर्वृषणंरसंमदायदेववीतये ॥ सुतंभरायसंसृज ॥ देवोदेवायधारयेंद्रायपवतेसुत: ॥
पयोयदस्यपीपयत् ॥ आत्मायज्ञस्यरंह्यासुष्वाण:पवतेसुत: ॥ प्रत्नंनिपातिकाव्यं ॥
एवापुनानऽइंद्रयुर्मदंमदिष्ठवीतये ॥ गुहाचिदृधिषेगिर: ॥१२॥
असृग्रमिंदव:पथाधर्मन्नृतस्यसुश्रिय: ॥ विदानाऽअस्ययोजनं ॥ प्रधारामध्वोऽअग्रियोमही
रपोविगाहते ॥ हविर्हविष्षुवंध्य: ॥ प्रयुजोवाचोऽअग्रियोवृषावचक्रदद्वने ॥ सद्माभिस
त्योऽअध्वर: ॥ परियत्काव्यकविर्नृम्णावसानोऽअर्षति ॥ स्वर्वाजीसिषासति ॥ पवमानो
ऽअभिस्पृधोविशोराजेवसीदति ॥ यदीमृण्वंतिवेधस: ॥१३॥
अव्योवारेपरिप्रियोहरिर्वनेषुसीदति ॥ रेभोवनुष्यतेमती ॥ सवायुमिंद्रमश्विनासाकंमदेनग
च्छति ॥ रणायोऽअस्यधर्मभि: ॥ आमित्रावरुणाभगंमध्व:पवंतऽऊर्मय: ॥ विदानाऽअस्य
शक्मभि: ॥ अस्मभ्यंरोदसीरयिंमध्वोवाजस्यसातयें ॥ श्रवोवसूनिसंजितं ॥१४॥
एतेसोमाऽअभिप्रियामिंद्रस्यकाममक्षरन् ॥ वर्धतोऽअस्यवीर्य ॥ पुनानासश्चमूषदोगच्छंतो
वायुमश्विना ॥ तेनोधांतुसुवीर्य ॥ इंद्रस्यसोमराधसेपुनानोहार्दिचोदय ॥ ऋतस्ययोनिमा
सदं ॥ मृजंतित्वादशक्षिपोहिन्वंतिसप्तधीतय: ॥ अनुविप्राऽअमादिषु: ॥ देवेभ्यस्त्वामदा
यकंसृजानमतिमेष्य: ॥ संगोभिर्वासयामसि ॥१५॥
पुनान:कलशेष्वावस्त्राण्यरुषोहरि: ॥ परिगव्यान्यव्यत ॥ मघोनऽआपवस्वनोजहिविश्वाऽ
अपद्विष: ॥ इंदोसखायमाविश ॥ वृष्टिंदिव:परिस्त्रवदृयुम्नंपृथिव्याऽअधि ॥ सहोन:सोम
पृत्सुधा: ॥ नृचक्षसंत्वावयमिंद्रपीतंस्वविदं ॥ भक्षीमहिप्रजामिषं ॥१६॥
परिप्रियादिव:कविर्वयांसिनप्त्योहित: ॥ सुवानोयातिकविक्रतु: ॥ प्रप्रक्षयायपन्यसेजनाय
जुष्टोऽअद्रुहे ॥ वीत्यर्षचनिष्ठया ॥ ससूनुर्मातराशुचिर्जातोजातेऽअरोचयत् ॥ महान्महीऽ
ऋतावृधा ॥ ससप्तधीतिभिर्हितोनध्योऽअजिन्वदद्रुह: ॥ याएकमक्षिववृधु: ॥ ताऽअभिसं
तमस्तृतंमहेयुवानमादधु: ॥ इंदुमिंद्रतवव्रते ॥१७॥
अभिवन्हिरमर्त्य:सप्तपश्यतिवावहि: ॥ क्रिविर्देवीरतर्पयत् ॥ अवाकल्पेषुन:पुमस्तमांसि
सोमयोध्या ॥ तानिपुनानजंघन: ॥ नूनव्यसेनवीयसेसूक्तायसाधयापथ: ॥ प्रत्नवद्रोचया
रुच: ॥ पवमानमहिश्रवोगामश्वंरासिवीरवत् ॥ सनामेधांसनास्व: ॥१८॥
प्रस्वानासोरथाइवार्वतोनश्रवस्यव: ॥ सोमासोरायेऽअक्रमु: ॥ हिन्वानासोरथाऽइवदधन्विरे
गभस्त्यो: ॥ भरास:कारिणामिव ॥ राजानोनप्रशस्तिभि:सोमासोगोभिरंजते ॥ यज्ञोनस
प्तधातृभि: ॥ परिसुवानसऽइदंवोमदायबर्हणागिरा ॥ सुताऽअर्षंतिधारया ॥ आपानासोवि
वस्वतोजनंतऽउषसोभगं ॥ सूराऽअण्वंवितन्वते ॥१९॥
अपद्वारामतीनांप्रत्नाऽऋण्वंतिकारव: ॥ वृष्णोहरसऽआयव: ॥ समीचीनासऽआसतेहोतार:
सप्तजामय: ॥ पदमेकस्यपिप्रत: ॥ नाभानाभिनऽआददेचक्षुश्चित्सूर्येसचा ॥ कवेरपत्य
मादुहे ॥ अभिप्रियादिवस्पदमध्वर्युभिर्गुहाहित्म ॥ सूर:पश्यतिचक्षसा ॥२०॥
मतेमधुनापयोथर्वाणोअशिश्रयु: ॥ देवंदेवायदेवयु ॥ सन:पवस्वशंगवेशंजना
उपास्मैगायतानर:पवमानायेंदवे ॥ अभिदेवाँऽइक्षयते ॥ अभितेमधुनापयोथर्वाणोअशिश्रयु: ॥ देवंदेवायदेवयु ॥ सन:पवस्वशंगवेशंजनायशर्मवते ॥ शंराजन्नोषधीभ्य: ॥ बभ्रवेनु
स्वतसेऽरुणायदिविस्पृशे ॥ सोमायगाथमर्चत ॥ हस्तच्युतेभिरद्रिभि:सुतंसोमंपुनीतन ॥ मधावाधवतामधु ॥२१॥
नमसेदुपसीदतदध्नेदभिश्रीणीतन ॥ इंदुमिंद्रेदधातन ॥ अमित्रहाविचर्षणि:पवस्वसोमशंग
वे ॥ देवेभ्योऽअनुकामकृत् ॥ इंद्रायसोमपातवेमदायपरिषिच्यसे ॥ मनश्चिन्मनसस्पति: ॥ पवमानसुवीर्यरयिंसोमरिरीहिन: ॥ इंदविंद्रेणनोयुजा ॥२२॥
सोमाऽअसृग्रमिंदव:सुताऽऋतस्यसादने ॥ इंद्रायमधुमत्तमा: ॥ अभिविप्राऽअनूषतगावोव
त्संनमातर: ॥ इंद्रसोमस्यपीतये ॥ मदच्युत्क्षेतिसादनेसिंधोरुर्माविपश्चित् ॥ सोमोगौरी
अधिश्रित: ॥ दिवोनाभाविचक्षणोव्योवारेमहीयते ॥ सोमोय:सुक्रतु:कवि: ॥ य:सोम:कलशे
ष्वाँऽअंत:पवित्रऽआहित: ॥ तमिंदु:परिषस्वजे ॥२३॥
प्रवाचमिंदुरिष्यतिसमुद्रस्याधिविष्टपि ॥ जिन्वन्कोशंमधुश्चुतं ॥ नित्यस्तोत्रोवनस्पतिंधीं
नामंत:सबदुर्घ: ॥ हिन्वानोमानुषायुगा ॥ अभिप्रियादिवस्पदासोमोहिन्वानोऽअर्षति ॥
विप्रस्यधारयाकवि: ॥ आपवमानधारयरयिंसहस्त्रवर्चसं ॥ अस्मेऽइंदोस्वाभुवं ॥२४॥
इतिपवमानप्रथमोध्याय: ॥१॥
==============

श्री: ॥ हरि: ॐ ॥ सोम:पुनानोअर्षतिसहस्त्रधारोअत्यवि: ॥ वायोरिंद्रस्यनिष्कृतं ॥ पवमानमवस्यवोविप्रमभिप्रगायत ॥ सुष्वाणंदेववीतये ॥ पवंतेवाजसातयेसोमा:सहस्त्रपा
जस: ॥ गृणानदेववीतये ॥ उतनोवाजसातयेपयस्वबृहतीरिष: ॥ ध्युमदिदोसुवीर्य ॥ तेन:
सहस्त्रिणंरयिंपवंतामासुवीर्य ॥ सुवानादेवासऽइदंव: ॥१॥
अत्याहियानानहेतृभिरसृग्रंवाजसातये ॥ विवारमव्यमाशव: ॥ वाश्राऽअर्षंतींदवोऽभिवत्संन
धेनव: ॥ दधन्विरेगभस्त्यो: ॥ जुष्टऽइंद्रायमत्सर:पवमानकनिक्रदत् ॥ विश्वाऽअपद्वि
षोजहि ॥ अपघ्नंतोऽअराव्ण:पवमाना:स्वर्दृश: ॥ योनावृतस्यसीदत ॥२॥
परिप्रासिष्यदत्कवि:सिंधोरुर्मावधिश्रित: ॥ कारंभिभ्रत्पुरुस्पृहं ॥ गिरायदीसबंधव:पंचव्राता
ऽअपस्यव: ॥ परिष्कृण्वंतिधर्णसिं ॥ आदस्यशुष्मिणोरसेविश्वेदेवाऽअमत्सत ॥ यदीगो
भिर्वसायते ॥ निरिणानोविधावतिजहच्छर्याणितान्वा ॥ अत्रासंजिघ्रतेयुजा ॥ नप्तीभिर्यो
विवस्वत: ॥ शुभ्रोनममृजेयुवा ॥ गा:कृण्वानोननिर्णिजं ॥३॥
अतिश्रितीतिरश्चतागव्याजिगात्यपत्या ॥ वग्नुमियर्तियंविदे ॥ अभिक्षिप:समग्मतमर्जयं
तीरिषस्पतिं ॥ पृष्ठागृम्भणतवाजिन: ॥ परिदिव्यानिमर्मृशद्विश्वानिसोमपाथवा ॥
वसूनियाह्यस्मयु: ॥४॥
एषधियायात्यण्व्याशूरोरथेभिराशुभि: ॥ गच्छन्निंद्रस्यनिष्कृतं ॥ एषपुरुधियायतेबृहतेदेव
तातये ॥ यत्रामृतासआसते ॥ एषहितोविनीयतेऽत:शुभ्रावतापथा ॥ यदीतुंजंतिभूर्णय: ॥ एषश्रृंगाणिदोधुवच्छिशीतेयूथ्यो३वृषा ॥ नृम्णादधानऽओजसा ॥ एषरुक्मिभिरीयतेवाजीशु
भ्रेभिरंशुभि: ॥ पति:सिंधूनांभवन् ॥ एषवसूनिपिब्दनापरुषाययिवाँऽअति ॥ अवशादेषुग
च्छति ॥ एतंमृजंतिमर्ज्यमुपद्रोणेष्वायव: ॥ प्रचक्राणंमहीरिष: ॥ एतमृत्यंदशक्षिपोमृजं
तिसप्तधीतय: ॥ स्वायुधंमदिन्तमं ॥५॥
प्रतेसोतारऽओण्यो३रसंमदायघृष्वये ॥ सर्गोनतक्त्येतश: ॥ ऋत्वादक्षस्यरथ्यमपोवसानमं
धसा ॥ गोषामण्वेषुसचिम् ॥ अनप्तमप्सुदुष्टरंसोमंपवित्रऽआसृज ॥ पुनीहींद्रायपातवे ॥
प्रपुनानस्यचेतसासोम:पवित्रेअर्षति ॥ क्रत्वासधस्थमासदत् ॥ प्रत्वानमोभिरिंदवइंद्रसोमा
असृक्षत ॥ महेभरायकारिण: ॥ पुनानोरुपेऽअव्ययेविश्वाऽअर्षन्नभिश्रिय: ॥ शूरोनगोषु
तिष्ठति ॥ दिवोनसानुपिप्युषीधारासुतस्यवेधस: ॥ वृथापवित्रेऽअर्षति ॥ त्वंसोमविपश्चि
तंतनापुनासऽइदंवोवृष्टय:पृथिवीमिव ॥ इंद्रंसोमासोऽअक्षरन् ॥ अत्यूर्मिर्मित्सरोमद:सोम:
पवित्रेऽअर्षति ॥ विघ्नन् रक्षांसिदेवयु: ॥ आकलशेषुधावतिपवित्रेपरिषिच्यते ॥ उक्थैर्यज्ञे
षुवर्धते ॥ अतित्रीसोमरोचनारोहन्नभ्राजसेदिवं ॥ इष्णन्त्सूर्यंनचोदय: ॥ अभिविप्राऽअनू
षतमूर्धन्यज्ञस्यकारव: ॥ दधानाश्चक्षसिप्रियं ॥ तमुत्वावाजिनंनरोधीभिर्विप्राऽअवस्यव: ॥ मृजंतिदेवतातये ॥ मधोर्धारामनुक्षरतीव्र:सधस्थमासद: ॥ चारुऋतायपीतये ॥७॥
परिसुवानोगिरिष्ठा:पवित्रेसोमोऽअक्षा: ॥ मदेषुसर्वथाऽअसि ॥ त्वंविप्रस्त्वंकविर्मधुप्रजात
मंधस: ॥ मदेषुसर्वधाऽअसि ॥ तवविश्वेसजोसोदेवास:पीतिमाशत ॥ मदेषुसर्वधाऽअसि ॥ तवविश्वेसजोषसोदेवास:पीतिमाशत ॥ मदेषुसर्वधाऽअसि ॥ आयोविश्वानिवार्यावसूनि
हस्तयोर्दधे ॥ मदेषुसर्वधाऽअसि ॥ यऽइमेरोदसीमहीसंमातरेवदोहते ॥ मदेषुसर्वधाऽअसि ॥८॥
यत्सोमचित्रमुक्थ्यंपार्थिवंवसु ॥ तन्न:पुनानऽआभर ॥ युवंहिस्थ:स्व:र्पतीइंद्रश्चसोमगोप
ती ॥ ईशानापिप्यतंधिय: ॥ वृषापुनानऽआयुषुस्तनयन्नधिबर्हिषि ॥ हरि:सन्योनिमासद
त् ॥ अवावशंतधीतयोवृषभस्याधिरेतसि ॥ सूनोर्वत्सस्यमातर: ॥ कुविद्वृषण्यंत्तीभ्य:पु
नानोगर्भमादधत् ॥ या:शुक्रंदुहपेतय: ॥ उपशिक्षापतस्थुषोभियसमाधेहिशत्रुषु ॥ पवमानविदारयिं ॥ निशत्रो:सोमवृष्ण्यंनिशुष्मंनिवयस्तिर ॥ दूरेवासतोऽअंतिवा ॥९॥
प्रकविर्देववीतयेऽव्योवारेभिरर्षति ॥ साह्वान्विश्वाऽअभिस्पृध: ॥ सहिष्माजरितृभ्यऽआवा
जंगोमंतमिन्वति ॥ पवमान:सहस्त्रिणं ॥ परिविश्वानिचेतसामृशसेपवसेमती ॥ सन:सोमश्रवोविद: ॥ अभ्यर्षबृहध्यशोमघवभ्ध्योध्रुवंरयिं ॥ इषंस्तोतृभ्यऽआभर ॥ त्वंराजेवसुव्रतोगिर:सोमाविवेशिथ ॥ पुनानोवह्नेऽअद्भुत ॥ सवन्हिरप्सुदुष्टरोमृज्यमानो
गभस्त्यो: ॥ सोमश्चमूषुसीदति ॥ क्रीळुर्मखोनमहंयु:पवित्रंसोमगच्छसि ॥ दधस्त्सोत्रेसु
वीर्य ॥१०॥
एतेधावंतींदव:सोमाऽइंद्रायघृष्वय: ॥ मत्सरास:स्वर्विद: ॥ प्रवृण्वंतोऽअभियुजु:सुष्वयेवरि
वोविद: ॥ स्वयंस्तोत्रेवयस्कृत: ॥ वृथाकीळंतऽइदंव:सधस्थमभ्येकमित् ॥ सिंधोरुर्माव्य
क्षरन् ॥ एतेविश्वानिवार्यापवमानासऽआशत ॥ हितानसप्तयोरथे ॥ आस्मिन्पिशंगमिंद
वोदधातावेनमादिशे ॥ योऽअस्मभ्यमरावा ॥ ऋभुर्नरथ्यंनवंदधाताकेतमादिशे ॥
शुक्रा:पवध्वमर्णसा ॥ एतऽउत्येअवीवशन्काष्ठांवाजिनोऽअक्रत ॥ सत:प्रासाविषुर्मति ॥११॥
एतेसोमासऽआशावोरथाइवप्रवाजिन: ॥ सर्गा:सृष्टाऽअहेषत ॥ एतेवाताऽइवोरव:पर्जन्यस्ये
ववृष्टय: ॥ अग्नेरिवभ्रमावृथा ॥ एतेपूताविपश्चित:सोमासोदध्याशिर: ॥ विपाव्यानशु
र्धिय: ॥ एतेमृष्टाऽअमर्त्या:ससृवांसोनशश्रमु: ॥ इयक्षंत:पथोरज: ॥ एतेपृष्ठानिरोदसोर्वि
प्रयंतोव्यानशु: ॥ उतेदमुत्तमंरज: ॥ तंतुंतन्वानमुत्तममनुप्रवतऽआशत ॥ उतेदमुत्तमाय्यं ॥ त्वंसोमपणिभ्यऽआवसगव्यानिधारय: ॥ ततंतुंमचिक्रद: ॥१२॥
सोमाऽअसृग्रमाशवोमधोर्मदस्यधारया ॥ अभिविश्वानिकाव्या ॥ अनुप्रत्नासऽआयव:पदंन
वीयोऽअक्रमु: ॥ अभिकोशंमधुश्चुतं ॥ सोमोऽअर्षतिधर्णसिर्दधानऽइंद्रियंरसं ॥ सुवीरोऽअ
भिशस्तिपा: ॥ इंद्रायसोमपवसेदेवेभ्य:सधमाध्य: ॥ इंद्रोवाजंसिषाससि ॥ अस्यपीत्वाम
दानामिंद्रोवृत्राण्यप्रति ॥ जघानजघनच्चनु ॥१३॥
प्रसोमासोऽअधन्विषु:पवमानासइंधव: ॥ श्रीणानाऽअप्सुमृंजत ॥ अभिगावोऽअधन्विषुरापो
नप्रवतायती: ॥ पुनानाऽइंद्रमाशत ॥ प्रपवमानधन्वसिसोमेंद्रायपातवे ॥ नृभिर्यतोविनीय
से ॥ त्वंसोमनृमादन:पवस्वचर्षणीसहे ॥ सस्निर्योऽअनुमाध्य: ॥ इंद्रयोदद्रिभि:सत:पवित्रं
परिधावसि ॥ अरमीद्रस्यधाम्ने ॥ पवस्ववृत्रहन्तमोक्थेभिरनुमाध्य: ॥ शुचि:पावकोऽअ
द्भुत: ॥ शुचि:पावकऽउच्यतेसोम:सुतस्यमध्व: ॥ देवावीरघशंसहा ॥१४॥
पवस्वदक्षसाधनोदेवेभ्य:पीतयेहरे ॥ मरुभ्ध्योवायवेमद: ॥ पवमानधियाहितो३भियोनिक
क्रदत् ॥ धर्मणावायुमाविश ॥ संदेवै:शोभतेवृषाकविर्योनावधिप्रिय: ॥ वृत्रहादेववीतम: ॥
विश्वारुपाण्याविशन्पुनानोयातिहर्यत: ॥ यत्रामृतासऽआसते ॥ अरुषोजनयन्गिर:सोम:पव
त आयुषक् ॥ इंद्रंगच्छन्कविक्रतु: ॥ आपवस्वमदिंमपवित्रंधारयाकवे ॥ अर्कस्ययोनिमा
सदं ॥१५॥
तममृक्षंतवाजिनमुपस्थेऽअदितेरधि ॥ विप्रासोऽअण्व्याधिया ॥ तंगावोऽअभ्यनूषतसहस्त्र
धारमक्षितं ॥ इंदुंधर्तारमादिव: ॥ तंवेधांमेधयाह्यन्पवमानमधिध्यवि ॥ धर्णसिंभूरिधाय
स ॥ तमह्यन्भुरिजोर्धियासंवसानंविवस्वत: ॥ पतिवाचोऽअदाभ्यं ॥ तंसानावधिजायमो
हरिहिन्वंत्यद्रिभि: ॥ हर्यतंभूरिचक्षसं ॥ तंत्वाहिन्वंतिवेधस:पवमानगिरावृधं ॥ इंदविंद्रायमत्सरं ॥१६॥
एषकविरभिष्टुत:पवित्रेऽअधितोशते ॥ पुनानोघ्नन्नपस्त्रिध: ॥ एषऽइंद्रायवायवेस्वर्जित्प
रिषिच्यते ॥ पवित्रेदक्षसाधन: ॥ एषनृभिर्निवयतेदिवोमूर्धावृषासुत: ॥ सोमोवनेषुविश्ववि
त् ॥ एषगव्युरचिक्रदत्पवमानोहिरण्ययु: ॥ इंदु:सत्राजिदस्तृत: ॥ एषसूर्येणहासतेपवमानो
ऽअधिध्यवि ॥ पवित्रेमत्सरोमद: ॥ एषशुष्म्यसिष्यददंतरिक्षेवृषाहरि: ॥ पुनानऽइंदुरिंद्रमा
॥१७॥
एषवाजीहितोनृभिर्विश्वविन्मनसस्पति: ॥ अव्योवारंविधावति ॥ एषपवित्रेऽअक्षरत्सोमोदे
वेभ्य:सुत: ॥ विश्वाधामान्यविशन् ॥ एषदेव:शुभायतेधियोनावमर्त्य: ॥ वृत्रहादेववीतम: ॥ एषावृषाकनिक्रददृशभिर्जामिभिर्यत: ॥ अभिद्रोणानिधावति ॥ एषसूर्यमरोचयत्पवमानो
विचर्षणि: ॥ विश्वाधामानिविश्ववित् ॥ एषशुष्म्यदाभ्य:सोम:पुनानोऽअर्षति ॥ देवावीर
घशंसहा ॥१८॥
प्रास्यधाराऽअक्षरन्वृष्ण:सुतस्यौजसा ॥ देवाँऽअनुप्रभूषत: ॥ सप्तिंमृजंतिवेधसोगृणंत:का
रवोगिरा ॥ ज्योतिर्जज्ञानमुक्थ्यं ॥ सुषहासोमतानितेपुनानायप्रभूवसो ॥ वर्धासमुद्रमु
क्थ्यं ॥ विश्वावसूनिसंजयन्पवस्वसोमधारया ॥ इनुद्वेषांसिध्र्यक् ॥ रक्षासुनोऽअररुष:
स्वनात्समस्यकस्यचित् ॥ नोदोयत्रमुमुच्महे ॥ एंदोपार्थिवंरयिंदिव्यंपवस्वधारया ॥
ध्युमंतम्शुष्ममाभर ॥१९॥
प्रधाराऽअस्यशुष्मिणोवृथापवित्रेऽअक्षरन् ॥ पुनानोवाचमिष्यति ॥ इंदुर्हियान:सोतृभिर्मृज्य
मान:कनिक्रदत् ॥ इयर्तिवग्नुर्मिद्रियं ॥ आन:शुष्मंनृषाह्यंवीरवंतंपुरुस्पृहं ॥ पवस्वसोम
धारया ॥ प्रसोमोऽअतिधारयापवमानोऽअसिष्यदत् ॥ अभिद्रोणान्यासदं ॥ अप्सुत्वामधु
त्तमंहरिहिन्वंत्यद्रिभि: ॥ इंदविंद्रायपीतये ॥ सुनोतामधुमत्तमंसोममिंद्रायवज्रिणे ॥ चारुंश
र्धायमत्सरं ॥२०॥
प्रसोमास:स्वाध्य१:पवमानासोऽअक्रमु: ॥ रयिंकृण्वंतिचेतनं ॥ दिवस्पृथिव्याऽअधिभवेदो
ध्युम्नवर्धन: ॥ भवावाजानांपति: ॥ तुभ्यंवाताऽअभिप्रियस्तुभ्यमर्षंतिसिंधव: ॥ सोमवर्ध
तितेमह: ॥ आप्यायस्वसमेतुतेविश्वत:सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ तुभ्यंगावोघृतं
योबभ्रओदुदुहेऽअक्षितं ॥ वर्षिष्ठेऽअधिसानवि ॥ स्वायुधस्यतेसतोभुवनस्यतेवयं ॥ इंदो
सखित्वमुश्मसि ॥२१॥
प्रसोमासोमदच्युत:श्रवसेनोमघोन: ॥ सुताविदथेऽअक्रमु: ॥ आदीत्रितस्ययोषणोहरिहिन्वं
द्रिभि: ॥ इंदुमिंद्रायपीतये ॥ आदींहंसोयथागणंविश्वस्यावीवशन्मतिं ॥ अत्योनगोभिर
ज्यते ॥ उभेसोमावचाकशन्मृगोनतक्तोऽअर्षसि ॥ सीदन्नृतस्ययोनिमा ॥ अभिगावोऽ
अनूषतयोषाजारमिवप्रियं ॥ अगन्नाजिंयथाहितं ॥ अस्मेधेहिध्युमध्यशोमघवभ्ध्यश्चम
ह्यचं ॥ सनिंमेधामुतश्रव: ॥२२॥
प्रसोमासोविपश्चितोपांनयंत्यर्मय: ॥ वनानिमहिषाऽइव ॥ अभिद्रोणानिबभ्रव:शुक्राऽऋत
स्यधारया ॥ वाजंगोमंतमक्षरन् ॥ सुताऽइंद्रायवायवेवरूणामरुभ्ध्य: ॥ सोमाऽअर्षंतिवि
ष्णवे ॥ तिस्त्रोवाचऽउदीरतेगावोमिमंतिधेनव: ॥ हरिरेतिकनिक्रदत् ॥ अभिब्रह्मीरनूष
तयह्वीऋतस्यमातर: ॥ मर्मृज्यंतेदिव:शिशुं ॥ राय:समुद्रांश्चतुरोऽस्मभ्यंसोमविश्वत: ॥
आपवस्वसहस्त्रिण: ॥२३॥
प्रसुवानोधारयातनेंदुर्विन्वानोऽअर्षति ॥ रुजदृह्लाव्योजसा ॥ सुतऽइंद्रायवायवेवरूणायमरु
भ्ध्य: ॥ सोमोऽअर्षतिविष्णवे ॥ वृषाणंवृषभिर्यतंसुन्वंतिसोमद्रिभि: ॥ दुहंतिशक्मनापय: ॥ भुवत्रितस्यमर्ज्योभुवदिंद्रायमत्सर: ॥ संरुपैरज्यतेहरि: ॥ अभीमृतस्यविष्टपंदुहुतेपृश्नि
मातर: ॥ चारुप्रियतमंहवि: ॥ समेनहुताऽइमागिरोऽअर्षंतिसस्नुत: ॥ धेनूर्वाश्रोऽअवीवशत् ॥२४॥
आन:पवस्वधारयापवमानरयिंपृथुं ॥ ययाज्योतिर्विदासिन: ॥ इंदोसमुद्रमींखयपवस्वविश्व
मेजय ॥ रायोधर्तानऽओजसा ॥ त्वयावीरेणवीरवोभिष्यामपृतन्यत: ॥ क्षराणोऽअभिवार्य ॥ प्रवाजमिंदुरिष्यतिसिषासन्वाजसाऽऋषि: ॥ व्रताविदानऽआयुधा ॥ तंगीर्भिर्वाचमींखयं
पुनानंवासयामसि ॥ सोमंजनस्यगोपतिं ॥ विश्वोयस्यव्रतेजनोदाधारधर्मणस्पते: ॥
पुनानस्यप्रभूवसो: ॥२५॥
असर्जिरथ्योयथापवित्रेचम्वो:सुत: ॥ कार्ष्मन्वाजीन्यक्रमीत् ॥ सवन्हि:सोमजागृवि:पवस्व
देववीरति ॥ अभिकोशंमशुश्चुतं ॥ सनोज्योतीषिपूर्व्यपवमानविरोचय ॥ ऋत्वेदक्षायनो
हिनु ॥ शुंभमानऽऋतायुभिर्मृज्यमानोगभस्त्यो: ॥ पवतेवारेऽअव्यये ॥ सविश्वादाशुषेव
सुसोमोदिव्यानिपार्थिवा ॥ पवतामांतरिक्ष्या ॥ आदिवस्पृष्ठमश्वयुर्गव्ययु:सोमरोहसि ॥
वीरयु:शवसस्पते ॥२६॥
ससुत:पीतयेवृषासोमानोविधावति ॥ रक्षोहावारमव्ययं ॥ सत्रितस्याधिसानविपवमानोऽअ
रोचयात् ॥ जामिभि:सूर्यसह ॥ सवृत्रहावृषासुतोवरिवोविददाभ्य: ॥ सोमोवाजमिवासरत् ॥ सदेव:कविनेषितो३भिद्रोणानिधावति ॥ इंदुरिंद्रायमहंना ॥२७॥
एषऽउस्यवृषारथोव्योवारेभिरर्षति ॥ गच्छन्वाजंसहस्त्रिणं ॥ एतंत्रितस्ययोषणोहरिहिन्वं
त्यद्रिभि: ॥ इंदुमिंद्रायपीतये ॥ एतंत्यंहरितोदशमर्मृज्यंतेऽअपस्युव: ॥ याभिर्मदायशुंभंते ॥ एषस्यमानुषीष्वाश्येनोनविक्षुसीदति ॥ गच्छन् जारोनयोषितं ॥ एषस्यमध्योरसोवच
ष्टेदिव:शिशु: ॥ यऽइंदुर्वारमाविशत् ॥ एषस्यपीतयेसुतोहरिरर्षतिधर्णसि: ॥ क्रंदन्योनिम
भिप्रियं ॥२८॥
आशुरर्षबृहन्मतेपरिप्रियेणधाम्ना ॥ यत्रदेवाऽइतिब्रवन् ॥ परिष्कृण्वन्ननिष्कृतंजनाययात
न्निष: ॥ वृष्टिंदिव:परिस्त्रव: ॥ सुतऽएतिपवित्रऽआत्विषिंदधानऽओजसा ॥ विचक्षाणो
विरोचयन् ॥ अयंसयोदिवस्परिरघुयामापवित्रऽआ ॥ सिंधोरुर्माव्यक्षरत् ॥ आविवासन्प
रावतोअथोऽअर्वावत:सुत: ॥ इंद्रायसिच्यतेमधु ॥ समीचीनाऽअनूषतहरिहिन्वंत्यद्रिभि: ॥
योनावृतस्यसीदत: ॥२९॥
पुनानोऽअक्रमीदभिविश्वामृधोविचर्षणि: ॥ शुंभंतिविप्रंधीतिभि: ॥ आयोनिमरुणोरुहद्गम
दिंद्रंवृषासुत: ॥ ध्रुवेसदसिसीदति ॥ नूनोरयिंमहार्मिदोऽस्मभ्यंसोमविश्वत: ॥ आपवस्व
सहस्त्रिणं ॥ विश्वासोमपवमानध्युम्नानीदवाभर ॥ विदा:सहस्त्रिणीरिष: ॥ सन:पुनान
आभररयिंस्तोत्रेसुवीर्य ॥ जरितुर्वर्धयागिर: ॥ पुनानऽइंदवाभरसोमद्विबर्हसंरयिं ॥ वृषन्निंदोनऽउक्थ्यं ॥३०॥
प्रयेगावोनभूर्णयस्त्वेषाऽअयासोऽअक्रमु: ॥ घ्नंत:कृष्णामपत्वचं ॥ सुवितस्यमनामहेतिसे
तुंदुराव्यं ॥ साह्वांसोदस्युमव्रतं ॥ शृण्वेवृष्टेरिवस्वन:पवमानस्यशुष्मिण: ॥ चरंतिविध्यु
तोदिवि ॥ आपवस्वमहीमिषंगोमदिंदोहिरण्यवत् ॥ अश्वावद्वाजवत्सुत: ॥ सपवस्वविच
र्षणऽआमहीरोदसीपृण ॥ उषा:सुर्योनरश्मिभि: ॥ परिण:शर्मयंत्याधारयासोमविश्वत: ॥
सरारसेविष्टपं ॥३१॥
जनयन्दोरचनादिवोजनयन्नप्सुसूर्य ॥ वसानोगाऽअपोहरि: ॥ एषप्रत्नेनमन्मनादेवोदेवे
भ्यस्परि ॥ धारयापवतेसुत: ॥ वावृधानायतूर्वयेपवंतेवाजसातये ॥ सोमा:सहस्त्रपाजस: ॥ दुहान:प्रत्नमित्पय:पवित्रेपरिषिच्यते ॥ क्रंदन् देवाँऽअजीजनत् ॥ अभिविश्वानिवार्या
भिदेवाँऽऋतावृध: ॥ सोम:पुनानोऽअर्षति ॥ गोमन्न:सोमवीरवदश्वावद्वाजवात्सुत: ॥
पवस्वबृहतीरिष: ॥३२॥
योऽअत्यइवमृज्यतेगोभिर्मदायहर्यत: ॥ तंगीर्भिर्वासयामसि ॥ तन्नोविश्वाऽअवस्युवोगिर:
शुंभंतिपूर्वथा ॥ इंदुभिंद्रायपीतये ॥ पुनानोयातिहर्यत: ॥ सोमोगीर्भि:परिष्कृत: ॥ विप्रस्यमेध्यातिथे: ॥ पवमानविदारयिमस्मभ्यंसोमसुश्रियं ॥ इंदोसहस्त्रवर्चसं ॥ इंदुरत्योनवाजसृत्कनिक्रंतिपवित्रऽआ ॥ यदक्षारतिदेवयु: ॥ पवस्ववाजसातयेविप्रस्यगृण
तोवृधे ॥ सोमरास्वसुवीर्य ॥३३॥
इतिद्वितीयोऽध्याय: ॥२॥
============                                  

श्री: ॥ हरि:ॐम् ॥ प्रणऽइंदोमहेतनऽऊर्मिनबिभ्रदर्षसि ॥ अभिदेवाँऽअयास्य: ॥ मतीजु
ष्टोधियाहित:सोमोहिन्वेपरावति ॥ विप्रस्यधारयाकवि: ॥ अयंदेवेषुजागृवि:सुतऽएतिपवि
त्रऽआ ॥ सोमोयातिविचर्षणि: ॥ सन:पवस्ववाजयुश्चक्राणश्चारुमध्वरं ॥ बर्हिष्माँऽआवि
वासति ॥ सनोभगायवायवेविप्रवीर:सदावृध: ॥ सोमोदेवेष्वायमत् ॥ सनोऽअध्यवसुत्तयेक्र
तुविद्गातुवित्तम: ॥ वाजंजेषिश्रवोबृहत् ॥१॥
सपवस्वमदायकंनृचक्षादेववीतये ॥ इंदविंद्रायपीतये ॥ सनोऽअर्षाभिदूत्यं१त्वमिंद्रायतोशसे ॥ देवान्त्सखिभ्यऽआवरं ॥ उतत्वाम्रुणंवयंगोभिरञ्जमोमदायकं ॥ विनोरायेदुरोवृधि ॥
अत्यूपवित्रमक्रमीद्वाजीधुरंनयामनि ॥ इंदुर्देवेषुपत्यते ॥ समीसखायोऽअस्वरन्वनेक्रीळंम
त्यविं ॥ इंदुंनावाऽअनूषत ॥ तयापवस्वधारयाययापीतोविचक्षसे ॥ इंदो:स्तोत्रेसुवीर्य ॥२॥
असृग्रंदेववीतयेत्यास:कृत्व्याऽइव ॥ क्षरंत:पर्वतावृध: ॥ परिष्कृतासऽइंदवोयोषेवपित्र्याव
ती ॥ वायुंसोमाऽअसृक्षत ॥ एतेसोमासऽइंदव:प्रयस्वंतश्चमूसता: ॥ इंद्रंवर्धंतिकर्मभि: ॥
आधावतासुहस्त्य: शुक्रागृभ्णीतमंथिना ॥ गोभि:श्रोणीतमत्सरं ॥ सपवस्वधनंजयप्रयंता
राधसोमह: ॥ अस्मभ्यंसोमगातुवित् ॥ एतंमजंतिमर्ज्यंपवमानंदशक्षिप: ॥ इंद्रायमत्सरं
मदं ॥३॥
अयासोम:सुकृत्ययामहश्चिदभ्यवर्धत ॥ मंदानऽउद्वृषायते ॥ कृतानीदस्यकर्त्वाचेतंतेद
स्युतर्हणा ॥ ऋणाचधृष्णुश्चयते ॥३॥
अयासोम:सुकृत्ययामहश्चिदभ्यवर्धत ॥ मंदानऽउद्वृषायते ॥ कृतानीदस्यकर्त्वाचेतंतेद
स्युतर्हणा ॥ ऋणाचधृष्णुश्चयते ॥ आत्सोमऽइंद्रियोरसोवज्र:सहस्त्रसाभुवत् ॥ उक्थंयद
स्यजायते ॥ स्वयंकविर्विधर्तरिविप्रायरत्नमिच्छति ॥ यदीमर्मृज्यतेधिय: ॥ सिषासतूर
यीणांवाजेष्वर्वतामिव ॥ भरेषुजिग्युषामसि ॥४॥
तंत्वानृम्णानिबिभ्रतंसधस्थेषुमहोदिव: ॥ चारुंसुकृत्ययेमहे ॥ संवृक्तधृष्णुमुक्थ्यंमहामहि
व्रतंमदं ॥ शतंपुरोरुरुक्षणिं ॥ अतस्त्वारयिमभिराजानंसुक्रतोदिव: ॥ सुपर्णोऽअव्यथिर्भर
त् ॥ विश्वस्माऽइत्स्वर्दृशेसाधारणंरजस्तुरं ॥ गोपामृतस्यविर्भरत् ॥ अधाहिन्वानऽइंद्रियं
ज्यायोमहित्वमानशे ॥ अभिष्टिकृद्विचर्षणि: ॥५॥
पवस्ववृष्टिमासुनोपामूर्मिदिवस्परि ॥ अयक्ष्माबृहतीरिष: ॥ तयापवस्वधारयाययागावऽ
इहागमन् ॥ जन्यासऽउपनोगृहं ॥ घृतंपवस्वधारयायज्ञेषुदेववीतम: ॥ अस्मभ्यंवृष्टिमाप
व ॥ सनऽऊर्जेव्य१यंपवित्रंधावधारया ॥ देवास:शृणवन्हिकं ॥ पवमानोअसिष्यदद्रक्षांस्य
पजंघनत् ॥ प्रत्नवद्रोचयन् रुच: ॥६॥
उत्तेशुष्मासऽईरतेसिंधोरुर्मेरिवस्वन: ॥ वाणस्यचोदयापविं ॥ प्रसवेतऽउदीरतेतिस्त्रोवाचोम
खस्युव: ॥ यदव्यऽएषिसानवि ॥ अव्योवारेपरिप्रियंहरिहिन्वंत्यद्रिभि: ॥ पवमानंमधुस्श्चु
तं ॥ आपवस्वमदिंततमपवित्रंधारयाकवे ॥ अर्कस्ययोनिमासदं ॥ सपवस्वमदिंतमगोभि
रंजानोऽअक्तुभि: ॥ इंदविंद्रायपीतये ॥७॥
अध्वर्योऽअद्रिभि:सुतंसोमंपवित्रऽआसृज ॥ पुनीहींद्रायपातवे ॥ दिव:पीयूषमुत्तमंसोममिंद्रा
यवज्रिणे ॥ सुनोतामधुमत्तमं ॥ तवत्यऽइंद्रोअंधसोदेवामधोर्व्यश्नते ॥ पवमानस्यमरुत: ॥ त्वंहिसोमवर्धयन्त्सुतोमदायभूर्णये ॥ वृषन्त्स्तोतारमूतये ॥ अभ्यर्षविचक्षणपवित्रंधार
यासुत: ॥ अभिवाजमुतश्रव: ॥८॥
परिध्युक्ष:सनद्रयिर्भरद्वाजंनोऽअंधसा ॥ सुवानोऽअर्षपवित्रऽआ ॥ तवप्रत्नेभिरध्वभिरव्यो
वारेपरिप्रिय: ॥ सहस्त्रधारोयात्तना ॥ चरुर्नयस्तमींयेंदोनदानमींखय ॥ वधैर्वधस्त्रवींखय ॥ निशुष्ममिंदवेषांपुरुहूतजनानां ॥ योऽअस्माँऽआदिदेशति ॥ शतंनऽइंदऽऊतिभि:सहस्त्रं
वाशुचीनां ॥ पवस्वमहंयद्रयि: ॥९॥
उत्तेशुष्मासोऽअस्थूरक्षोभिंदंतोऽअद्रिव ॥ नुदस्वया:परिस्पृध: ॥ अयानिजघ्निरोजसारथसं
गेधनेहिते ॥ स्तवाऽअबिभ्युषाहृदा ॥ अस्यव्रतानिनाधृषेपवमानस्यदूढया ॥ रुजयस्त्वा
पृतन्यति ॥ तंहिन्वंतिमदच्युतहंरिनदीषुवाजिनं ॥ इंदुमिंद्रायमत्सरं ॥१०॥
अस्यविश्वानितिष्ठतिपुनानोभुवनोपरि ॥ सोमोदेवोनसूर्य: ॥ परिणोदेववीतयेवाजांऽअर्ष
सिगोमत: ॥ पुनानऽइंदंविंद्रयु: ॥११॥
यवंयवंनोऽअंधसापुष्टंपुष्टंपरिस्त्रव ॥ सोमविश्वाचसौभगा ॥ इंद्रोयथातवस्तवोयथातेजात
मंधस: ॥ निबर्हिषिप्रियेसद: ॥ उतनोगोविदश्ववित्पवससोमांधसा ॥ मक्षूतमेभिरहभि: ॥
योजिनातिनजीयतेहंतिशत्रुमभीत्य ॥ सपवस्वसहस्त्रजित् ॥१२॥
परिसोमऽऋतंबृहदाशु:पवित्रेऽअर्षति ॥ विघ्नन् रक्षांसिदेवयु: ॥ यत्सोमोवाजमर्षतिशतंधा
राअपस्युव: ॥ इंद्रस्यसख्यमाविशन् ॥ अभित्वायोषणोदशजारंनकन्यानूषत ॥ मृज्यसे
सोमसातये ॥ त्वमिंद्रायविष्णवेस्वादुरिंदोपरिस्त्रव ॥ नृन्त्स्तोतृन्पाह्यंह्स: ॥१३॥
प्रतेधाराऽअसश्चतोदिवोनयंतिवृष्टय: ॥ अच्छावाजंसहस्त्रिणं ॥ अभिप्रियाणिकाव्याविश्वा
चक्षाणोऽअर्षति ॥ हरिस्तुंजानऽआयुधा ॥ समर्मृजानऽआयुभिरिभोराजेवसुव्रत: ॥ श्येनो
नवंसुषीदति ॥ सनोविश्वादिवोवसूतोपृथिव्याऽअधि ॥ पुनानऽइंद्रवाभर ॥१४॥
तरत्समंदीधावतिधारासुतस्यांधस: ॥ तरत्समंदीधावति ॥ उस्त्रावेदवसूनांमर्तस्यदेव्यवस: ॥ तरत्स० ॥ ध्वस्त्रयो:पुरुषंत्योराससहस्त्राणिदद्महे ॥ तरत्स० ॥ आययोस्त्रिंशतंतनास
हस्त्राणिचद्महे ॥ तरत्स० ॥१५॥
पवस्वगोजिदश्वजिद्विश्वजित्सोमरण्यजित् ॥ प्रजावद्रत्नमाभर ॥ पवस्वाभ्ध्योऽअदा
भ्य:पवस्वौषधीभ्य: ॥ पवस्वधिषणाभ्य: ॥ त्वंसोमपवमानोविश्वानिदुरितातर ॥ कवि:
सीदनिबर्हिषि ॥ पवमान:स्वर्विदोजायमानोभवोमहान् ॥ इंद्रोविश्वाँऽअभीदसि ॥१६॥
प्रगायत्रेणगायतपवमानंविचर्षणिं ॥ इंदुंसहस्त्रचक्षसं ॥ तंत्वासहस्त्रचक्षसमथोसहस्त्रभर्ण
सं ॥ अतिवारमपाविषु: ॥ अतिवारान्पवमानोऽअसिष्यदत्कलशाँऽअभिधावति ॥ इंद्रस्य
हार्ध्याविशन् ॥ इंद्रस्यसोमराधसेशंपवस्वविचर्षणे ॥ प्रजावद्रेतऽआभर ॥१७॥
अयावीतीपरिस्त्रवयस्तऽइंदोमदेष्वा ॥ अवाहन्नवतीर्नव ॥ पुर:सध्यऽइत्थाधियेदिवोदासा
यशंबरं ॥ अधत्यंतुर्वशंयदुं ॥ परिणोऽअश्वमश्वविद्गोमदिंदोहिरण्यवत् ॥ क्षरासहस्त्रिणी
रिष: ॥ पवमानस्यतेवयंपवित्रमभ्युंदत: ॥ सखित्वमावृणीमहे ॥ येतेपवित्रमूर्मयोभिक्षरं
तिधारया ॥ तेभिर्न:सोममृळय ॥१८॥
सन:पुनानऽआभररयिंवीरवतीमिषं ॥ ईशान:सोमविश्वत: ॥ एतमुत्यंदशक्षिपोमृजंतिसिंधु
मातरं ॥ समादित्येरख्यत ॥ समिंद्रेणोतवायुनासुतऽएतिपवित्रऽआ ॥ संसूर्यस्यरश्मिभि: ॥ सनोभगायवायवेपूष्णेपवस्वमधुमान् ॥ चारुर्मित्रेवरुणेच ॥ उच्चातेजातमंधसोदिविष
भ्दूम्याददे ॥ उग्रंशर्ममहिश्रव: ॥१९॥
एनाविश्वान्यर्यऽआध्युम्नानिमानुषाणां ॥ सिषासंतोवनामहे ॥ सनऽइंद्राययज्यवेवरुणाय
मरुभ्ध्य: ॥ वरिवोवित्परिस्त्रव ॥ उपोषुजातमप्तुरंगोभिर्भंगंपरिष्कृतं ॥ इंदुंदेवाऽअयासि
षु: ॥ तमिद्वर्धंतुनोगिरोवत्संसंशिश्वरीरिव ॥ यइंद्रस्यहृदंसनि: ॥ अर्षाण:सोमशंगवेधुक्ष
स्वपिप्युषीमिषं ॥ वर्धासमुद्रमुक्थ्यं ॥२०॥
पवमानरसस्तवदक्षोविराजतिध्युमान् ॥ ज्योतिर्विश्वंस्वर्दृशे ॥ यस्तेमदोवरेण्यस्तेनापव
स्वांधसा ॥ देवावीरघशंसहा ॥ जघ्निर्वृत्रममित्रियंसस्त्रिर्वाजंदिवेदिवे ॥ गोषाऽउऽअश्वसाऽ
असि ॥२१॥
संमिश्लोऽअरुषोभवसूपस्थाभिर्नधेनुभि: ॥ सीदन्छ्येनोनयोनिमा ॥ सपवस्वयऽआविथेंद्रं
वृत्रायहंतवे ॥ वव्रिवांसंमहीरप: ॥ सुवीरासोवयंधनाजयेमसोममीढ्व: ॥ पुनानोवर्धनोगिर:
॥ त्वोतासस्तवावसास्यामवन्वंतऽआमुर: ॥ सोमव्रतेषुजागृहि ॥ अपघ्नन्पवतेमृधोऽपसो
मोऽअराव्ण: ॥ गच्छन्निंद्रस्यनिष्कृतं ॥२२॥
महोनोरायऽआभरपवमानजहीमृध: ॥ रास्वेंदोवीरवध्यश: ॥ नत्वाशतंचनहृतोराधोदित्संत
मामिनन् ॥ यत्पुनानोमखस्यसे ॥ पवस्वेंदोवृषासुत:कृधीनोयशसोजने ॥ विश्वाऽअपद्वि
षोजहि ॥ अस्यतेसख्येवयंतवेदोध्युम्नऽउत्तमे ॥ सासह्यामपृतन्यत: ॥ यातेभीमान्यायु
धा ॥ विघ्नंतोदुरितापुरुसुगातोकायवाजिन: ॥ तनाकृण्वंतोऽअर्वते ॥ कृण्वंतोऽवरिवोगवेऽ
भ्यर्षंतिसुष्टुतिं ॥ इळामस्मभ्यंसंयतं ॥ असांब्यंशुर्मदायाप्सुदक्षोगिरिष्ठा: ॥ श्येनोनयो
निमासदत् ॥ शुभ्रमंधोदेववातमप्सुधूतोनृभि:सुत: ॥ स्वदंतिगाव:पयोभि: ॥२४॥
आदीमश्वंनहेतारोशूशुभंनमृताय ॥ मध्वोरसंधमादे ॥ यास्तेधारामधुश्चुतोऽसृग्रमिंदऽऊत
ये ॥ ताभि:पवित्रमासद: ॥ सोऽअर्षेद्रायपीतयेतिरोरोमाण्यव्यया ॥ सीदन्योनावनेष्वा ॥
त्वमिंदोपरिस्त्रवस्वादिष्ठोऽअंगिरोभ्य: ॥ वरिवोविध्दृतंपय: ॥ अयंविचर्षणिर्हित:पवमान:
सचेतति ॥ हिन्वानऽआप्यंबृहत् ॥२५॥
एषवृषावृषव्रत:पवमानोऽअशस्तिहा ॥ करद्वसूनिदाशुषे ॥ आपवस्वसहस्त्रिणंरयिंगोमंत
मश्विनं ॥ पुरुश्चंद्रंपुरुस्पृहं ॥ एषस्यपरिषिच्यतेमर्मृज्यमानऽआयुभि: ॥ उरुगाय:कविक्र
तु: ॥ सहस्त्रोति:शतामघोविमानोरजस:कवि; ॥ इंद्रापवतेमद: ॥ गिराजातइहस्तुतइंदुरिं
द्रायधीयते ॥ विर्योनावस्ताविव ॥२६॥
पवमान:सुतोनृभि:सोमोवाजमिवासरत् ॥ चमूषुशक्मनासदं ॥ तंत्रिपृष्ठेत्रिवंधुरेरथेयुंजंति
यातवे ॥ ऋषीणांसप्तधीतिभि: ॥ तंसोतारोधनस्पृतमाशुंवाजाययातवे ॥ हरिंहिनोतवाजि
नं ॥ आविशन्कलशंसुतोविश्वाऽअर्षन्नभिश्रिय: ॥ शूरोनगोषुतिष्ठति ॥ आतऽइंद्रोमदाय
कंपयोदुहंत्यायव: ॥ देवादेवेभ्योमधु ॥२७॥
आन:सोमंपवित्रऽआसृजतामधुमत्तमं ॥ देवेभ्योदेवश्रुत्तमं ॥ एतेसोमाऽअसृक्षतगृणाना:श्रव
सेमहे ॥ मदिंतमस्यधारया ॥ अभिगव्यानिवीतयेनृम्णापुनानोऽअर्षसि ॥ सनद्वाज:परि
स्त्रव ॥ उतनोगोमतीरिषोविश्वाऽअर्षपरिष्टुभ: ॥ गृणानोजमदग्निना ॥ पवस्ववाचोऽअ
ग्निय:सोमचित्राभिरुतिभि: ॥ आभिविश्वानिकाव्या ॥२८॥
त्वंसमुद्रियाअपोग्रियोवाचईरयन् ॥ पवस्वविश्वमेजय ॥ तुभ्येमाभुवनाकवेमहिम्नेसोमत
स्थिरे ॥ तुभ्यमर्षंतिसिंधव: ॥ प्रतेदिवोनवृष्टयोधारायंत्यसश्चत: ॥ अभिशुक्रामुपस्तिरं ॥ इंद्रायेंदुंपुनीतनोग्रंदक्षायसाधनं ॥ ईशानंवीतिराधसं ॥ पवमानऋत:कवि:सोम:पवित्रमा
सदत् ॥ दधस्तोत्रेवीर्य ॥२९॥
आपवस्वसहस्त्रिणंरयिंसोमसुवीर्य ॥ अस्मेश्रवांसिधारय ॥ इषमूर्जचपिन्वसऽइंद्रायमत्सरिं
तम: ॥ चमूष्वानिषीदसि ॥ सुतइंद्रायविष्णवेसोम:कलशेअक्षरत् ॥ मधुमाँऽअस्तुवायवे ॥ एतेअसृग्रमाशवोऽतिह्वरांसिबभ्रव: ॥ सोमाऋतस्यधारया ॥ इंद्रंवर्धतोऽअप्तुर:कृण्वंतो
विश्वमार्य ॥ अपघ्नंतोअराव्ण: ॥३०॥
सुताअनुस्वमारजोऽभ्यर्षंतिबभ्रव: ॥ इंद्रंगच्छंइंदव: ॥ अयापवस्वधारयाययासूर्यमरोचय: ॥ हिन्वानोमानुषीरप: ॥ आयुक्तसूरऽएतशंपवमानोमनावधिं ॥ अंतरिक्षेणयातवे ॥
उतत्याहरितोदशसूरोऽअयुक्तयातवे ॥ इंदुरिंद्रइतिब्रुवन् ॥ परीतोवायवेसुतंगिरइंद्रायमत्सरं ॥ अव्योवारेषुसिंचत ॥३१॥
पवमानविदारयिमस्मभ्यंसोमदुष्टरं ॥ योदूणाशोवनुष्यता ॥ अभ्यर्षसहस्त्रिणंरयिंगोमंतम
श्विनं ॥ अभिवाजमुतश्रव: ॥ सोमोदेवोनसूर्योद्रिभि:पवतेसुत: ॥ दधान:कलशेरसं ॥
एतेधामान्यार्याशुक्राऽऋतस्यधारया ॥ वाजंगोमंतमक्षरन् ॥ सुताऽइंद्रायवज्रिणेसोमासोद
ध्याशिर: ॥ पवित्रमत्यक्षरन् ॥३२॥
प्रसोममधुमत्तमोरायेऽअर्षपवित्रआ ॥ मदोयोदेववीतम: ॥ तमीमृजंत्यायवोहरिंनदीषुवाजि
नं ॥ इंदुमिद्रायमत्सरं ॥ आपवस्वहिरण्यवदश्वावत्सोमवीरवत् ॥ वाजंगोमंतमाभर ॥
परिवाजेनवाजयुमव्योवारेषुसिंचत ॥ इंद्रायमधुमत्तमं ॥ कविंमृजंतिमर्ज्यधीभिर्विप्राअवस्य
व: ॥ वृषाकनिक्रदर्षति ॥३३॥
वृषणंधीभिरप्तरंसोममृतस्यधारया ॥ मतीविप्रा:समस्वरन् ॥ पवस्वदेवायुषगिंद्रंगच्छतुते
मद: ॥ वायुमारोहधर्मणा ॥ पवमाननितोशसेरयिंसोमश्रवाय्यं ॥ प्रिय:समुद्रमाविश ॥ अपघ्नन् पवसेमृध:क्रतुवित्सोममत्सर: ॥ नुदस्वादेवयुंजनं ॥ पवमानाऽअसृक्षतसोमा:
शुक्रासइंदव: ॥ अभिविश्वानिकाव्यां ॥३४॥
पवमानाऽसआशव:शुभ्राऽअसृग्रमिंदव: ॥ घ्नंतोविश्वाऽअपद्विष: ॥ पवमानादिवस्पर्यंतरि
क्षादसृक्षत ॥ पृथिव्याऽअधिसानवि ॥ पुनान:सोमधारयेंदोविश्वाअपस्त्रिध: ॥ जहिरक्षांसि
क्रतो ॥ अपघ्नन्त्सोमरक्षसोऽभ्यर्षकनिक्रदत् ॥ ध्युमंतंशुष्ममुत्तमं ॥ अस्वेवसूनिधारय
सोमदिव्यानिपार्थिवा ॥ इंदोविश्वानिवार्या ॥३५॥
वृषासोमध्युमाँऽअसिवृषादेववृशव्रत: ॥ वृषाधर्माणिदधिषे ॥ वृष्णस्तेवृष्ण्यंशवोवृषोवनंवृ
षामद: ॥ सत्यंवृषन्वृषेदसि ॥ अश्वोनचक्रदोवृषासंगाऽइंदोसमर्वत: ॥ विनोरायेदुरोवृधि ॥ असृक्षतप्रवाजिनोगव्यासोमासोऽअश्वया ॥ शुक्रासोवीरयाशव: ॥ शुंभमानाऽऋतायुभिर्मृ
ज्यमानागभस्त्यो: ॥ पवंतेवारेऽअव्यये ॥३६॥
तेविश्वादाशुषेवसुसोमादिव्यानिपार्थिवा ॥ पवंतामांतरिक्ष्या ॥ पवमानस्यविश्ववित्प्रतेस
र्गाऽअसृक्षत ॥ सूर्यस्येवनरश्मय: ॥ केतुंकृण्वन्दिवस्परिविश्वारुपाभ्यर्षसि ॥ समुद्र:सो
मपिन्वसे ॥ हिन्वानोवाचमिष्यासिपवमानविधर्मणि ॥ अक्रान्देवोनसूर्य: ॥ इंदु:पविष्ट
चेतन:प्रिय:कवीनांमती ॥ सृजदश्वंरथीरिव ॥३७॥
ऊर्मिर्यस्तेपवित्रऽआदेवावी:पर्यक्षरत् ॥ सीदन्नृतस्ययोनिमा ॥ सनोऽअर्षपवित्रऽआमदोयो
देववीतम: ॥ इंद्रविंद्रायपीतये ॥ इषेपवस्वधारयामृज्यमानोमनीषिभि: ॥ इंदोरुचाभिगाऽ
इहि ॥ पुनावोवरिवस्कृध्यूर्जजनायगिर्वण: ॥ हरेसृजानऽआशिरं ॥ पुनानोदेववीतय इंद्रस्य्याहिनिष्कृतं ॥ ध्युतानोवाजिभिर्यत: ॥३८॥
प्रहिन्वानासऽइंदवोच्छासमुद्रमाशव: ॥ धियाजूताऽअसृक्षत ॥ मर्मृजानासआयवोवृथासमुद्र
मिंद्व: ॥ अग्मन्नृतस्ययोनिमा ॥ परिणोयाह्यस्मयुर्विश्वावसून्योजसा ॥ पाहिन:शर्मवी
रवत् ॥ मिमातिवह्निरेतश:पदंयुजानऽऋक्कभि: ॥ प्रयत्समुद्रऽआहित: ॥ आयध्योनिहि
रण्ययमाशुऋतस्यसीदति ॥ जहात्यप्रचेतस: ॥३९॥
तंत्वाविप्रावचोविद:परिष्कृण्वंतिवेधस: ॥ संत्वामृजंत्यायव: ॥ रसंतेमित्रोऽअर्यमापिबंतिव
रुण:कवे ॥ पवमानस्यमरुत: ॥ त्वंसोमविपश्चितंपुनानोवाचमिष्यसि ॥ इंदोसहस्त्रभर्ण
सं ॥४०॥
उतोसहस्त्रभर्णसं वाचसोममखस्युवं ॥ पुनानऽइंदवाभर ॥ पुनानइंदवेषांपुरुहूतजनानां ॥ प्रिय:समुद्रमाविश ॥ दविध्युतत्यारुचापरिष्टोभंत्याकृपा ॥ सोमा:शुक्रागवाशिर: ॥ हिन्वा
नोहेतृभिर्यतऽआवाजंवाज्यक्रमीत् ॥ सीदंतोवनुषोयथा ॥ ऋधक्संसोमस्वस्तयेसंजग्मानो
दिव:कवि: ॥ पवस्वसूर्योदृशे ॥४१॥
इतिपवमानसूक्तेतृतीयोऽध्याय: ॥३॥
===============

श्री: ॥ हरि:ॐ ॥ हिन्वंतिसूरमुस्त्रय:स्वसारोजामयस्पतिं ॥ महामिंदुंमहीयुव: ॥ पवमान
रुचारुचादेवोदेवेभ्यस्परि ॥ विश्वावसून्याविश ॥ आपवमानसुष्टुतिंवृष्टिंदेवेभ्योदुव: ॥
इषेववस्वसंयतं ॥ वृषाह्यासिभानुनाध्युमंतंत्वाहवामहे ॥ पवमानस्वाध्य: ॥ आपवस्व
सुवीर्यंमंदमान:स्वायुध ॥ इहोष्विंदवागहि ॥१॥
यदभ्दि:परिषिच्यसेमृज्यमानोगभस्त्यो: ॥ द्रुणासधस्थमश्नुषे ॥ प्रसोमायव्यश्ववत्पवमा
नायगायत ॥ महेसहस्त्रचक्षसे ॥ यस्यवर्णमधुश्चुतंहरिंहिन्वन्त्यद्रिभि: ॥ इंदुमिंद्रायपीत
ये ॥ तस्यतेवाजिनोवयंविश्वाधनानिजुग्युष: ॥ सखित्वमावृणीमहे ॥ वृषापवस्वधारया
मरुत्वतेचमत्सर: ॥ विश्वादधानऽओजसा ॥२॥
तंत्वाधर्तारमोण्यो३:पवमानस्वर्दृशं ॥ हिन्वेवाजेषुवाजिनं ॥ अयाचित्तोविपानयाहरि:पवस्व
धारया ॥ युजंवाजेषुचोदय ॥ आनइंदोमहीमिषंपवस्वविश्वदर्शत: ॥ अस्मभ्यंसोमगातुवि
त् ॥ आकलशाऽअनूषतेंदोधाराभिरोजसा ॥ एंद्रस्यपीतयेविश ॥ यस्यतेमध्यंरसंतीव्रंदुहं
त्यद्रिभि: ॥ सपवस्वाभिमातिहा ॥३॥
राजामेधाभिरीयतेपवमानोमनावधि ॥ अंतरिक्षेणयातवे ॥ आनंइदोशतग्विनंगवांपोषंस्व
श्व्यं ॥ वहाभगत्तिमूतये ॥ आन:सोमसहोजुवोरुपंनवर्चसेभर ॥ सुष्वाणोदेववीतये ॥ अर्षासोमध्युमत्तमोभिद्रोणानिरोरुवत् ॥ सीदन्छ्येनोनयोनिमा ॥ अप्साइंद्रायवायवेवरुणा
यमरुभ्ध्य: ॥ सोमोऽअर्षतिविष्णवे ॥४॥
इषंतोकायनोदधदस्मभ्यंसोमविश्वतं ॥ आपवस्वसहस्त्रिणं ॥ येसोमास:परावतियेऽअर्वाव
तियेऽअर्वावतिसुन्विरे ॥ येवाद:शर्यणावति ॥ यऽआर्जीकेषुकृत्वसुयेमध्येपस्त्यानां ॥
येवाजनेषुपंचसु ॥ तेनोवृष्टिंदिवस्परिपवंतामासुवीर्य ॥ सुवानादेवासइंदव: ॥ पवतेहर्यतो
हरिर्गृणानोजमदग्निना ॥ हिन्वानोगोरधित्वचि ॥५॥
प्रशुक्रासोवयोजुवोहिन्वानासोनसप्तय: ॥ श्रीणानाऽअप्सुमृंजत ॥ तंत्वासुतेष्वाभुवोहिन्वि
रेदेवतातये ॥ सपवस्वानयारुचा ॥ आतेदक्षंमयोभुवंवन्हिमध्यावृणीमहे ॥ पांतमापुरुस्पृहं
॥ आमंद्रमावरेण्यमाविप्रमामनीषिणं ॥ पांतमापुरुस्पृहं ॥ आरयिमासुचेतुनमासुक्रतोतनू
ष्वा ॥ पांतमापुरुस्पृहं ॥६॥
पवस्वविश्वचर्षणेभिविश्वानिकाव्यां ॥ सखासखिभ्यऽईडय: ॥ ताभ्यांविश्वस्यराजसिये
पवमानधामनी ॥ प्रतीचीसोमतस्थतु: ॥ परिधामानियानितेत्वंसोमासिविश्वत: ॥ पवमा
नऋतुभि:कवे ॥ पवस्वजनयन्निषोभिविश्वानिवार्या ॥ सखासखिभ्यऽऊतये ॥ तवशुक्रासोऽअर्चयोदिवस्पृष्ठेवितन्वते ॥ पवित्रंसोमधामभि: ॥७॥
तवेमेसप्तसिंधव:प्रशिषंसोमसिस्त्रते ॥ तुभ्यंधावंतिधेनव: ॥ प्रसोमयहिधारयासुत इंद्राय
मत्सर: ॥ दधानोअक्षितिश्रव: ॥ समुत्वाधीभिरस्वरन्हिन्वती:सप्तजामय: ॥ विप्रमाजा
विवस्वत: ॥ मृजंतित्वासमग्रुवोव्येजीरावधिष्वणि ॥ रेभोयदज्यसेवने ॥ पवमानस्यतेक
वेवाजिन्त्सर्गाअसृक्षत ॥ अर्वतोनश्रवस्यव: ॥८॥
अच्छाकोशंमधुश्चुत्मसृग्रंवारेऽअव्यये ॥ अवावशंतधीतय: ॥ अस्यतेसख्येवयमियक्षंत
स्त्वोतय: ॥ इंदोसखित्वमुश्मसि ॥ आपवस्वगविष्टयेमहेसोमनृचक्षसे ॥ एंद्रस्यजठरेवि
श ॥९॥
महाँऽअसिसोमज्येष्ठौग्राणामिंदओजिष्ठ: ॥ युध्वासन्छाश्वज्जिगेथ ॥ यऽउग्रेभ्यश्चिदो
जीयान्छूरेभ्यश्चिच्छूरतर: ॥ भूरिदाभ्यश्चिन्मंहीयान् ॥ त्वंसोमसूरएषस्तोकस्यसातात
नूनां ॥ वृणीमहेसख्यायवृणीमहेयुज्याय ॥ अग्रऽआयूंषिपवसआसुवोर्जमिषंचन: ॥
आरेबाधस्वदुच्छुनां ॥ अग्निऋषि:पवमान:पांचजन्य: पुरोहित: ॥ तमीमहेमहागयं ॥१०॥
अग्नेपवस्वस्वपाऽअस्मेवर्च:सुवीर्य ॥ दधद्रयंमयिपोषं ॥ पवमानोऽअतिस्त्रिधोभ्यर्षतिसु
ष्टुतिं ॥ सूरोनविश्वदर्शत: ॥ समर्मृजानआयुभि:प्रयस्वान्प्रयसेहित: ॥ इंदुरत्योविचक्षण: ॥ पवमानऽऋतंबृहच्छुक्रंज्योतिरजीजनत् ॥ कृष्णातमांसिजंघनत् ॥ पवमानस्यजंघ्नतो
हरेश्चंद्राऽअसृक्षत ॥ जीराऽअजिरशोचिष: ॥११॥
पवमानोरथीतम:शुभ्रेभि:शुभ्रशस्तम: ॥ हरिश्चंद्रोमरुद्गण: ॥ पवमानोव्यश्नवद्रश्मिभि
र्वाजसातम: ॥ दधस्तोत्रेसुवीर्य ॥ प्रसुवानइंदुरक्षा:पवित्रमत्यव्ययं ॥ पुनानइंदुरिंद्रमा ॥
एषसोमोऽअधित्वचिगवांक्रीळत्याद्रिभि: ॥ इंद्रंमदायजोहुवत् ॥ यस्यतेध्युम्नवत्पय:पव
मानाभृतंदिव: ॥ तेननोमृळजीवसे ॥१२॥
त्वंसोमासिधारयुर्मंद्रयोजिष्ठोऽअध्वरे ॥ पवस्वमंहयद्रयि: ॥ त्वंसुतोनृमादनोदधन्वामत्स
रिंतम: ॥ इंद्रायसूरिरंधसा ॥ त्वंशुष्वाणोऽअद्रिभिरभ्यर्षसिविश्रवांसिविसौभगा ॥ विवाजा
न्त्सोमगोमत: ॥१३॥
आनइंदोशतग्विनंरयिंगोमंतमश्विनं ॥ भरासोमसहस्त्रिणं ॥ पवमानासइंदवस्तिर:पवित्र
माशव: ॥ इंद्रंयामेभिराशत ॥ ककुह:सोम्योरसइंदुरिंद्रायपूर्व्य: ॥ आयु:पवतआयवे ॥
हिन्वंतिसूरमुस्त्रय:पवमानंमधुश्चुतं ॥ अभिगिरासमस्वरन् ॥ अवितानोअजाश्व:पूषायाम
नियामनि ॥ आभक्षत्कन्यासुन: ॥१४॥
अयंसोम:कपर्दिनेघृतंनपवतेमधु ॥ आभक्षत्कन्यासुन: ॥ अयंतआघृणेसुतोघृतंनपवतेशुचि
॥ आभक्षत्कन्यासुन: ॥१४॥
अयंसोम:कपर्दिनेघृतंनपवतेमधु ॥ आभक्षत्कन्यासुन: ॥ अयंतआघृणेसुतोघृतंनपवतेशुचि ॥ आभक्षत्कन्यासुन: ॥ वाचोजंतु:कवीनांपवस्वसोमधारया ॥ देवेषुरत्नधाऽअसि ॥ आक
लशेषुधावतिश्येनोवर्मविगाहते ॥ अभिद्रोणाकनिक्रदत् ॥ परिप्रसोमतेरसोसर्जितकलशेसु
त: ॥ श्येनोनतक्तोऽअर्षति ॥ पवस्वसोममंदयन्निंद्रायमधुमत्तम: ॥ असृग्रंदेववीतयेवाज
यंतोरथाऽइव ॥ तेसुतासोमदिन्तमा:शुक्रावायुमसृक्षत ॥ ग्राव्णातुन्नोअभिष्टुत:पवित्रंसोम
गच्छसि ॥ दधत्स्तोत्रेसुवीर्य ॥ एषतुन्नोअभिष्टुत:पवित्रमतिगाहते ॥ रक्षोहावारमव्ययम् ॥१६॥
यदंतियच्चदूरकेभयंविंदतिमामिह ॥ पवमानवितज्जहि ॥ पवमान:सोऽअध्यन:पवित्रेणवि
चर्षणि: ॥ य:पोतासपुनातुन: ॥ यत्तेपवित्रमर्चिष्यग्नेविततमंतरा ॥ ब्रह्मतेनपुनीहिन: ॥ यत्तेपवित्रमर्चिवदग्नेतेनपुनीहिन: ॥ ब्रह्मसवै:पुनीहिन: ॥ उभाभ्यांदेवसवित:पवित्रेणसवेन
च ॥ मांपुनीहिविश्वत: ॥१७॥
त्रिभिष्ट्वंदेवसवितर्वर्षिष्ठै:सोमधामभि: ॥ अग्नेदक्षै:पुनीहिन: ॥ पुनंतुमांदेवजना:पुनंतुव
सवोधिया ॥ विश्वेदेवा:पुनीतमाजातवेद:पुनीहिमा ॥ प्रप्यायस्वप्रस्यंदस्वसोमविश्वेभिरं
शुभि: ॥ देवेभ्यउत्तमंहवि ॥ उपप्रियंपनिप्नतंयुवानमाहुतीवृधं ॥ अगन्मबिभ्रतोनम: ॥
अलाय्यस्यपरशुर्ननाशतमापवस्वदेवसोम ॥ आखुंचिदेवदेवसोम ॥ य:पावमानीरध्येत्युषि
भि:संभृतंरसं ॥ सर्वंसपूतमश्नातिस्वदितंमातरश्विना ॥ पावमानीर्योअध्येत्यृषिभि:संभृतं
रसं ॥ तस्मैसरस्वतीदुहेक्षीरंसर्पिर्मधूदकं ॥१८॥
पावमानी:स्वस्त्ययनी:सुदुघाहिघृतश्चुत: ॥ ऋषिभि:संभृतोरसोब्राह्मणेष्वमृतंहितं ॥ पाव
मानीर्दिशंतुनऽइमंलोकमथोअमुं ॥ कामान्त्समर्धयन्तुनोदेवैर्देवी:समाहिता: ॥ येनदेवा:प
वित्रेणात्मानंपुनतेसदा ॥ तेनसहस्त्रधारेणपावमान्य:पुनंतुमां ॥ प्राजापत्यंपवित्रंशतोध्यामं
हिरण्मयं ॥ तेनब्रह्मविदोवयंपूतंब्रह्मपुनीमहे ॥ इंद्र:पुनीतीसहमापुनातुसोम:स्वस्त्यावरु
ण:समीच्या ॥ यमोराजाप्रमृणाभि:पुनातुमाजातवेदामूर्जयंत्यापुनातु ॥ ऋषयस्तुतपस्तेपु:
सर्वेस्वर्गजिगीषव: ॥ तपसस्तपसोग्रियंतुपावमानीऋचोब्रवीत् ॥१॥
यन्मेगर्भेवसत:पापमुग्रंयज्जायमानस्यचकिंचिदन्यत् ॥ जातस्यचयच्चापिचवर्धतोमेतत्पा
वमानीभिरहंपुनामि ॥ मातापित्रोर्यन्नकृतंवचोमेयत्स्थावरंजंगमाबभूव ॥ विश्वस्यतत्प्रहृ
षितंवचोमेतत्पावमानीभिरहंपुनामि ॥ गोध्नात्तस्करत्वात्स्त्रीवधाध्यच्चकिल्बिषं ॥ पाप
कंचचरणेभ्यस्तत्पावमानीभिरहंपुनामि ॥ ब्रह्मवधात्सुरापानात्स्वर्णस्तेयाद्वृषळिगमनमै
थुनसंगमात् ॥ गुरोर्दाराधिगमनाच्चतत्पावमानीभिरहंपुनामि ॥ बालघ्नान्मातृपितृवधाभ्दू
मितस्करात्सर्ववर्णगमनमैथुनसंगमात् ॥ पापेभ्यश्चप्रतिग्रहात्सध्य:प्रहरतिसर्वदुष्कृतंतत्पा
वमानीभिरहंपुनामि ॥ क्रयविक्रयाध्योनिदोषाभ्दक्षाभ्दक्षाभ्दोज्यात्प्रतिग्रहात् ॥ असंभोज
नाच्चापिनृशंसंतत्पावमानीभिरहंपुनामि ॥२॥
दुर्यष्टंदुरधीतंपापंयच्चाज्ञानतोकृतं ॥ अयाजिताश्चासंयाज्यास्तत्पावमानीभिरहंपुनामि ॥
अमंत्रमन्नंयत्किंचिध्दूयतेचहुताशने ॥ संवत्सरकृतंपापंतत्पावमानीभिरहंपुनामि ॥ ऋतस्ययोनयोमृतस्यधामविश्वादेवेभ्य:पुण्यगंधा: ॥ तानआप:प्रवहंतुपापंशुध्दागच्छामि
सुकृतामुलोकंतत्पावमानीभिरहंपुनामि ॥ पावमानी:स्वस्त्ययनीर्याभिर्गच्छतिनांदनं ॥
पुण्यांश्चभक्षान्भक्षयत्यमृतत्वंचगच्छति ॥ पावमानी:पितृन्देवाध्यायेध्यश्चसरस्वतीं ॥
पितृंस्तस्योपवर्तेतत्क्षीरंसर्पिर्मधूदकं ॥ पावमानंपरंब्रह्मशुक्रंज्योति:सनातनं ॥ ऋषीस्त
स्योपतिष्ठेतत्क्षीरंसर्पिर्मधूदकं ॥ पावमानंपरंब्रह्मयेपठंतिमनीषिण: ॥ सप्तजन्मभवेद्वि
प्रोधनाढ्योवेदपारगा: ॥ दशोत्तराण्यृचांश्वैवपावमानी:शतानिषट्‍ ॥ एतज्जुह्वन्जपेन्मंत्रं
घोरमृत्युभयंहरेत् ॥३॥
शतधारमुत्समक्षीयमाणंविपश्चितंपितरंवक्त्वानां ॥ मेळिंमदंतंपित्रोरुपस्थेतंरोदसीपिपृतंस
त्यवाचं ॥ ऋचोऽअक्षरेपरमेव्योमन्यस्मिन्देवाऽअधिविश्वेनिषेदु: ॥ यस्तंनवेदकिमृचाकरि
ष्यतियइत्तद्विदुस्तइमेसमासते ॥ इतिपवमानसूक्तेचतुर्थोऽध्याय: ॥४॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP