संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथमहान्यास:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथमहान्यास:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम:॥
हरि: ॐ ॥ अथात:पंचांगरुद्राणांन्यासपूर्वकंजपहोमार्चनविधिंव्याख्यास्याम: ॥
ॐ यातेरुद्रशिवातनूरघोरापापकाशिनी ॥ तयानस्तनुवाशंतमयागिरिशंताभिचा
कशीहि ॥ शिखायैनम: ॥
ॐ अस्मिमन्यहत्यर्णवेंतरिक्षेभवाअधिं ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ शिरसेनम: ॥
ॐ सहस्त्राणिसहस्त्रशोयेरुद्राअधिभूम्यां ॥ तेषाँसहस्त्रयोजनेवधन्वानितन्मसि ॥ ललाटानम: ॥
ॐहँस:शुचिषद्वसुरंतरिक्षसध्दोतावेदिषदतिथिर्दुरोणसत्    ॥ नृषद्वरसदृतसव्द्योमसदब्जा
गोजाऋतजाऋतजाअद्रिजाऋतंबृहत् ॥ भ्रूमध्यायनम: ॥
ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात् ॥
नेत्राभ्यांनम: ॥ ॐ नम:स्त्रुत्यायचपथ्यायच ॥ कर्णाभ्यांनम: ॥ ॐ मानस्तोकेतनये
मानआयुषिमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंतोनमसावि
धेमते ॥ नासिकायनम: ॥
ॐ अवत्यतधनुस्त्वँ सहस्त्राक्षशतेषुधे ॥ निशीर्यशल्यानांमुखाशिवोन:सुमनाभव ॥
मुखायनम: ॥
ॐ नीलग्रीवा:शितिकंठा:शर्वाअध:क्षमाचरा: ॥ तेषासहस्त्रयोजनेवधन्वनितन्मसि ॥ कंठायनम: ॥
ॐ नीलग्रीवा:शितिकंठादिवरुद्राउपाश्रिता: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥
उपकंठायनम: ॥
ॐ नमस्तेअस्त्वायुधायानातताधृष्णवे ॥ उभाभ्यामुततेनमोबाहुभ्यांतवधन्वने ॥
बाहुभ्यांनम: ॥
ॐ यातेहेतिमीढुष्टमहस्तेबभूवतेधनु: ॥ तयास्मान्विश्वतस्त्वमयक्ष्मयापरिब्भुज ॥
उपबाहुभ्यांनम: ॥
ॐ येतीर्थानिप्रचरंतिसृकावंतोनिषंगिण: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥
हस्ताभ्यांनम: ॥
ॐ सध्योजातंप्रपध्यामिसध्योजातायवैनमोनम: ॥ भवेभवेनातिभवेभवस्वमां ॥
भवोद्भवायनम: ॥
अंगुष्ठाभ्यांन: ॥ ॐ वामदेवायनमोज्येष्ठायनम: श्रेष्ठायनमोरुद्रायनम: कालायनम:
कलविकरणायनमोबलविकरणायनमोबलायनमोबलप्रथमनायनम:सर्वभूतदमनायनमोमनोन्मनायनम: ॥
तर्जनीभ्यांनम: ॥ ॐ अघोरेभ्योथघोरेभ्योघोरघोरतेभ्य: ॥ सर्वेभ्य:सर्वशर्वेभ्योनमस्ते
अस्तुरुद्रेभ्य: ॥ मध्यमाभ्यांनम: ॥
ॐ तत्पुरुषायविद्महेमहादेवायधीमहि ॥ तन्नोरुद्र:प्रचोदयात् ॥ अनामिकाभ्यांनम: ॥
ॐ ईशान:सर्वविध्यानामीश्वर:सर्वभूतानांब्रह्माधिंपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेअस्तु
सदाशिवोम् ॥ कनिष्ठिकाभ्यां नम: ॥
ॐ नमोव:किरिकेभ्योदेवानाहृदयेभ्य: ॥ हृदयानम: ॥ ॐनमोगणेभ्योगणपतिभ्यश्च
वोनम: ॥ पृष्ठैनम: ॥
ॐ नमोहिरण्यबाहवेसेनान्येदिशांपतयेनम: ॥ पार्श्वाभ्यांनम: ॥ ॐ विज्य़ंधनु:कपर्दि
नोविशल्योबाणवाउत ॥ अनेशन्नस्येषवआभुरस्यनिषंगथि ॥ जठरायनम: ॥
ॐ हिरण्यगर्भ:समवर्तताग्रेभूतस्यजात:पतिरेकआसीत् ॥ सदाधारपृथिवींध्यामुतेमाकं
स्मैदेवायहविषाविधेम ॥ नाभ्यैनम: ॥ ॐ मीढुष्टमशिवतमशिवोन:सुमनाभव ॥
परमेवृक्षआयुधंनिधायकृत्तिंवसान आचरपिनाकंबिभ्रदागहि ॥ कटयैनम: ॥
ॐ येभूतानामधिपतयोविशिखास:कपर्दिन: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥
गुह्यायनम: ॥
ॐ सशिराजातवेदा: ॥ अक्षरंब्रह्मसंमितं ॥ वेदानाशिरउत्तमं ॥ जातवेदसेशिरसामाता ॥ स्वयंब्रह्मभूर्भव:सुवरोम् ॥
ॐ जातवेदसेसुनवामसोमरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिदुर्गाणिविश्वानावेवसिंधुं
दुरितात्यग्नि: ॥ तामग्निवर्णांतपसाज्वलंतींवैरोचनींकर्मफलेषुजुष्टां ॥ दुर्गांदेवींशरणम
हंप्रपध्येसुतरसितरसेनम: ॥ अग्नेत्वंपारयानव्योअस्मान्त्स्वस्तिभिरतिदुर्गाणिविश्वा
पूश्चपृथ्वीबहुलानउर्वीभवातोकायतनययशंयो: ॥ विश्वानिनोदुर्गहाजातवेद:सिंधुंननावा
दुरितातिपर्षि ॥ अग्नेअत्रिवन्मनसागृणानोस्माकंबोध्यवितातनूनां ॥
पृतनाजितसहमानमुग्रमग्निहुवेमपरमात्सधस्थात् ॥ सन:पर्षदतिदुर्गाणिविश्वाक्षाम
द्देवोअतिदुरिताग्यग्नि: ॥ अपानायनम: ॥
ॐ मानोमहांतमुतमानोअर्भकंमान उक्षंतमुतमानउक्षितं ॥ मानोवधी:पितरंमोतमातरं
प्रियामानस्तनुवोरुद्ररीरिष: ॥ ऊरुभ्यांनम: ॥
ॐ एषतेरुद्र भागस्तंजुषस्वतेनावसेनपरोमूजवतोतीह्यवततधन्वापिनाकहस्त:कृत्तिवा
सा: ॥ जानुभ्यांनम: ॥
ॐ ससृष्टजित्सोमपाबाहुशर्ध्यूर्ध्वधन्वाप्रतिहिताभिरस्ता ॥ बृहस्पतेपरिदीयारथेनरक्षो
हामित्रा अपबाधमान: ॥ जंघाभ्यांनम: ॥
ॐ विश्वभूतंभुवनंचित्रंबहुधाजातंजायमामंचयत् ॥ सर्वोह्येषरुद्रस्तस्मैरुद्रायनमोअस्तु ॥ गुल्फाभ्यांनम: ॥
ॐ येपथांपथिरक्षयऐलबदायव्युध: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ पादाभ्यांनम: ॥ ॐ अध्यवोचदधिवक्ताप्रथमोदैव्योभिषेक् ॥ अहीश्वसर्वान्जंभयन्त्सर्वाश्चयातुधान्य: ॥ कवचायनम: ॥
ॐ नमोबिल्मिनेचकवचिनेच ॥ उपकवचायनम: ॥ ॐ नमोअस्तुनीलग्रीवायसहस्त्राक्षाय
मीढुषे ॥ अथोयेअस्यसत्वानोहंतेभ्योकरंनम: ॥ तृतीयनेत्रायनम: ॥ ॐ प्रमुंचधन्वनस्त्व
मुभयोर्त्नियोर्ज्यां ॥ याश्चतेहस्तइषव:पराताभगवोवप ॥ अस्त्रायफट्‍ ॥
ॐ यएतावंतश्चभूयासश्चदिशोरुद्रावितस्थिरे ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥
इतिदिग्बंध: ॥ इतिप्रथमोन्यास: ॥१॥
ॐ नमोभगवतेरुद्रायेतिनमस्कारंन्यसेत् ॥ ॐ ॐ मूर्ध्नेनम: ॥ ॐ नं नासिकायैनम: ॥ ॐ मों ललाटायनम: ॥ ॐ भं मुखायनम: ॥ ॐ गं कंठायनम: ॥ ॐ वं हृदयाय नम: ॥ ॐ तें दक्षिणहस्तायनम: ॥ ॐ रुं वामहस्तायनम: ॥ ॐ द्रां नाभ्यैनम: ॥ ॐ यं पादाभ्यांनम: ॥ ॐ सध्योजातंप्रपध्यामिसध्योजातायवैनमोनम: ॥ भवेभवेनातिभवेभ
वेभवस्वमां ॥ भवोद्भवायनम: ॥ पादाभ्यांनम: ॥ ॐ वामदेवायनमोज्येष्ठायनम: ॥ श्रेष्ठायनमोरुद्रायनम: कालायनम: कलविकरणायनमोबलविकरणायनमोबलायनमोबलप्र
थमनायनम: सर्वभूतदमनायनमोमनोन्मनायनम: ॥ ऊरुमध्यायनम: ॥ ॐ अघोरेभ्योथ
घोरेभ्योघोरघोरतेभ्य: ॥ सर्वेभ्य:सर्वशर्वेभ्योनमस्तेअस्तुरुद्ररुपेभ्य: ॥ हृदयायनम: ॥
ॐ तत्पुरुषायविद्महेमहादेवायधीमहि ॥ तन्नोरुद्र:प्रचोदयात् ॥ मुखायनम: ॥ ॐ ईशान:सर्वविध्यानामीश्वर:सर्वभूतानांब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम् ॥ शिरसेनम: ॥ (ॐ कारंमूर्ध्निविन्यस्यनकारंनासिकाग्रत: ॥ मोकारंतुललाटेवैभ
कारंमुखमध्यत: ॥१॥
गकारंकंठदेशेतुवकारंहृदिविन्यसेत् ॥ तेकारंदक्षिणेहस्तेरुकारंवामतोन्यसेत् ॥२॥
द्राकारंनाभिदेशेतुयकारंपादयोर्न्यसेत् ॥ सध्यंचपादयोर्न्यस्यवामंन्यस्योरुमध्यत: ॥३॥
अघोरंहृदिविन्यस्यमुखेतत्पुरुषंन्यसेत् ॥ ईशानंहृदिविन्यस्यहंसोनामसदाशिव: ॥४॥
इतिद्वितीयोन्यास: ॥२॥
अस्यश्रीहंसगायत्रीमंत्रस्यआत्माऋषि: ॥ परमात्मादेवता ॥ अव्यक्तगायत्रीछंद: ॥
हसंन्यासेविनियोग: ॥ ॐ हंसाअंगुष्ठाभ्यांनम: ॥ हृदयानम: ॥ ॐ हंसींतर्जनी० शिरसे० ॥ ॐ हंसूंमध्यमाभ्या० शिखायै० ॥ ॐ हंसैंअनामिकाभ्यां० कवचाय० ॥
ॐ हंसौंकनिष्ठिकाभ्यां० नेत्रत्रयाय० ॥ ॐ हंस:करतलकर० अस्त्रायफट्‍ ॥ इतिदिग्बंध: ॥ गमागमस्थंगमनादिशून्यंचिद्दीपदीपंतिमिरांधनाशं ॥ पश्यामितेसर्वजनांतरस्थंनमामि
हंसंपरमात्मरुपं ॥ हंस: । सोहंस: ॥ परमाहंस: ॥ ॐ हंसहंसायविद्महेपरमहंसायधीम
हि ॥ तन्नोहंस:प्रचोदयात् ॥ हंसहंसेतियोब्रूयाध्दंसोनामसदाशिव: ॥ एवंन्यासविधिंकृत्वा
तत:संपुटमारभेत् ॥ इतितृतीयोन्यास: ॥३॥
ॐ भूर्भव:स्व: ॥ ॐ त्रातारमिंद्रमवितारमिंद्रहवेहवेसहवशूरमिंद्रं ॥ हुवेनुशक्रंपुरुहूतमिंद्र स्वस्तिनोमघवाधात्विंद्र: ॥ ॐ भूर्भव:सुव:ललाटस्थानेइंद्रायनम: ॥ ॐ नं त्वंनोअग्नेवरु
णस्यविद्वान्देवस्यहेडोवयासिसीष्ठा: ॥ यजिष्ठोवन्हितम:शोशुचानोविश्वाद्वेषा सिप्रमुमु
ग्ध्यस्मत् ॥ नं नेत्रस्थानेअग्नयेनम: ॥ ॐ मों सुगंन:पंथामभयंकृणोतुयस्मिन्नक्षत्रेयम
एतिराजा ॥ यस्मिन्नेनमभ्यर्षिचंतदेवास्तदस्यचित्रहविषायजाम ॥ मों कर्णस्थानेयमाय
नम: ॥ ॐ भं असुन्वंतमयजमानमिच्छस्तेनस्येत्यांतस्करस्यान्वेषि ॥ अन्यमस्मदिच्छ
सातइत्यानमोदेविनिऋतेतुभ्यमस्तु ॥ भं मुखस्थानेनिऋतये० ॥ ॐ गं तत्त्वायामिब्रह्म
णावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहेडमानोवरुणेहबोध्युरुश समानआयु:प्रमोषी: ॥ गं बाहुस्थानेवरूणाय० ॥ ॐ वं आनोनियुभ्दि:शतिनीभिरध्वरसहस्त्रीणीभिरुपयाहि
यज्ञं ॥ वायोअस्मिन्ह विषिमादयस्वयूयंपात:स्वस्तिभि:सदान: ॥ वं नासिकास्थानेवाय
वे० ॥ ॐ तें वयसोमव्रतेतव ॥ मनस्तनूषुविभ्रत: ॥ प्रजावंतोअशीमहि ॥ तें हृदिस्थाने
सोमाय० ॥ ॐ रुं तमीशानंजगतस्तस्थुषस्पतिंधियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथावे
दसामसद्वृधेरक्षितापायुरदब्ध:स्वस्तये ॥ रुं नाभिस्थानेईशानाय० ॥ ॐ द्रां अस्मेरुद्रामे
हनापर्वतासोवृत्रहत्येभरहूतौसजोषा: ॥ य:शंसतेस्तुवतेधायिपज्रद्रज्येष्ठाअस्माँअवंतुदेवा: ॥
द्रां मूर्धस्थानेआकाशायनम: ॥ ॐ यं स्योनापृथिविभवानृक्षरानिवेशनी ॥ यच्छांन:शर्मस
प्रथा: ॥ यं पादस्थानेभूम्यैनम: ॥ एतत्संपुटमिंद्रादीन्दिक्षुविन्यस्यैवात्मनिरौद्रीकरणंकृ
त्वा ॥ (रौद्रीकरणंचेत्थं) ॥ ॐ विभूरसिप्रवाहणोरौद्रेणानेकेनपाहिमाग्नेपिपृहिमामामाहि
सी: ॥ श्रोत्राभ्यांनम: ॥ ॐ वन्हिरसिहव्यवाहनोरौद्रेणानीकेन० ॥ त्वचेनम: ॥
ॐ श्वात्रोसिप्रचेतारौद्रेणा० ॥ चक्षुभ्यां० ॥ ॐ तुथोसिविश्ववेदारौद्रे० ॥ जिह्वायै० ॥
ॐ उशिगसिकवीरोरौद्रेणानीकेन० ॥ नासिकायै० ॥ ॐ अंघारिरसिबंभारीरौद्रेणानीकेन०
पायवेन० ॥ ॐ अवस्युरसिदुवस्वान्रौद्रेणानीकेन० ॥ उपस्थायन० ॥
ॐ शुंध्यूरसिमार्जालीयोरौद्रेणानीकेन० ॥ हस्ताभ्यांन० ॥ ॐ सम्राडसिकृशानूरौद्रेणानीके
नपाहि० ॥ पादाभ्यांन० ॥ ॐ परिषध्योसिपवमानोरौद्रेणा० ॥ वाचेनम: ॥
ॐ प्रत्तक्कासिनभस्वान् रौद्रे० ॥ आत्मनेनम: ॥ ॐ समंमृष्टोसिहव्यसूदोरौद्रे० ॥
आकाशायनम: ॥ ॐ ऋतधामासिसुवर्ज्योतीरौद्रे० ॥ वायवेनम: ॥
ॐ ब्रह्मज्योतिरसिसुवर्धामारौद्रे० ॥ अग्नयेनम: ॥ ॐ अजोस्येकपाद्रौद्रे०॥ अभ्ध्योनम: ॥ ॐ अहिरसिबुध्नियोरौद्रे० ॥ भूम्यैनम: ॥ (श्रोत्रत्वक् चक्षुषीजिव्हानासिकाचैवपंचमी ॥ पायूपस्थौहस्तपादौवाक्वैवदशमीतथा ॥ आत्माखंवायुरग्निश्चआपोभूमिस्तुषोडश ॥)
त्वगस्थिगतै:पापै:प्रमुच्यतेसर्वभूतेष्वपराजितोभवति ॥ ततोयक्षराक्षसगंधर्वभूतप्रेतपिशाच
यमदूतशाकिनीडाकिनीसर्पश्वापदतस्कराध्युपघाता:सर्वेज्वलंतंपश्यंतु ॥ मारक्षंतु ॥
यजमानंरक्षंतु ॥ इतिचतुर्थोन्यास: ॥४॥
ॐ मनोज्योतिर्जुषतामाज्यंविच्छिन्नंयज्ञ समिमंदधातु ॥ याइष्टाउषसोनिम्रुचश्चता:संद
धामिहविषाघृतेन ॥ गुह्यायनम: ॥ ॐ अबोध्यग्नि:समिधाजनानांप्रतिधेनुमिवायतीमुषा
सं ॥ यव्हाइवप्रवयामुज्जिहाना: प्रभानव:सिस्त्रतेनाकमच्छ ॥ जठरायनम: ॥
ॐ मूर्धानंदिवोअरतिंपृथिव्यावैश्वानरमृतायजातमग्निं ॥
कविसम्राजमतिथिंजनानामासन्नापात्रंजनयंतदेवा: ॥ हृदयानम: ॥ ॐ मर्माणितेवर्मभि
श्छादयामिसोमस्त्वाराजामृतेनाभिवस्तां ॥ उरोर्वरीयोवरिवस्तेअस्तुजयंतंत्वामनुमदंतुदेवा: ॥ मुखायनम: ॥ ॐ जातवेदायदिवापावकोसि ॥ वैश्वानरोयदिवावैध्युतोसि ॥ शंप्रजाभ्योयजमानायलोकं ॥ ऊर्जंपुष्टिंदददभ्याववृत्स्व ॥ शिरसेस्वाहा ॥ तत आत्मरक्षाकर्तव्या ॥ ॐ ब्रह्मात्मन्वदसृजतं ॥ तदकामयत ॥ समात्मनापध्येयेति ॥
आत्मन्नात्मन्नित्यामंत्रवत ॥ तस्मैदशम हूत:प्रत्यश्रॄणोत् ॥ सदसहूतोभवत् ॥ दशहूतो
हवैनामैष: ॥ तंवाएतंदशहूतसंतं ॥ दशहोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइवहिदेवा: ॥
आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैसप्तमहूत:प्रत्यश्रृणोत् ॥ ससप्तहूतोभवत् ॥
सप्तहूतोहवैनामैष: ॥ तंवाएतसप्तहूतसंतं ॥ सप्तहोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइव
हिदेवा: ॥ आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैषष्ठहूत:प्रत्यश्रृणोत् ॥ सषड्ढूतोभवत् ॥
षड्ढूतोहवैनामैष: ॥ तंवाएत शड्डूतसंतं ॥ षड्ढोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइवहि
देवा: ॥ आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैपंचमहूत:प्रत्यश्रृणोत् ॥ सपंचहूतोभवत् ॥
पंचहूतोहवैनामैष: ॥ तंवाएतंपंचहूतसंतं ॥ पंचहोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइवहि
देवा: ॥ आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैचतुर्थहूत:प्रत्यश्रृणोत् ॥ सचतुर्हूतोभवत् ॥
चतुर्हूतोहवैनामैष: ॥ तंवाएतंचतुर्हूतसंतं ॥ चतुर्होतेत्याचक्षणेपरोक्षेण ॥ परोक्षप्रियाइवहि
देवा: ॥ तमब्रवीत् ॥ त्वंवैमेनेदिष्ठहूत:प्रत्यश्रौषी: ॥ त्वयैनानाख्यातारइति ॥ तस्मान्नु
हैनाश्चतुर्होतारइत्याचक्षते ॥ तस्माच्छुश्रूषु:पुत्राणाहृध्यतम: ॥ नेदिष्ठोहृध्यतम: ॥
नेदिष्ठोब्रह्मणोभवति ॥ यएवंवेद ॥ इतिपंचमोन्यास: ॥५॥
ॐ यज्जाग्रतोदूरमुदैतुदैवंतदुसुप्तस्यतथैवैति ॥ दूरंगमंज्योतिषांज्योतिरेकतन्मेमन: ॥
शिवसंकल्पमस्तु ॥ येनकर्माण्यपसोमनीषिणोयज्ञेकृण्वंतिविदथेषुधीरा: ॥
यदपूर्वंयक्ष्ममंत:प्रजानांतन्मेमन:शिवसंकल्पमस्तु ॥ यत्प्रज्ञानमुतचेतोधृतिश्चयज्ज्योतिरं
तरमृतंप्रजासु ॥ यस्मान्नऋतेकिंचनकर्मक्रियतेतन्मेमन: शिवसंकल्पमस्तु ॥
येनेदंभूतंभुवनंभविष्यत्परिगृहीतममृतेनसर्व ॥ येनयज्ञस्तायतेसप्तहोतातन्मेमन: शिव
संकल्पमस्तु ॥ यस्मिन्नृच:सामयजूषियस्मिन्प्रतिष्ठितारथनाभाविवारा: ॥
यस्मिश्चित्त्त्तसर्वमोतंप्रजानांतन्मेमन: शिवसंकल्पमस्तु ॥ सुषारथिश्वानिवयंमनुष्यान्ने
नीयतेभीशुभिर्वाजिनइव ॥ हृत्प्रतिष्ठंयदजिरंयविष्ठंतन्मेमन: शिवसंकल्पमस्तु ॥
ॐ नमोभगवतेरुद्रायशिवसंकल्पहृदयायनम: ॥ ॐ सहस्त्रशीर्षापुरुष:
॥ सहस्त्राक्ष:सहस्त्रपात् ॥ सभूमिंविश्वतोवृत्वा ॥ अत्यतिष्ठदृशांगुलं ॥ पुरुषएवेदसर्व ॥ यद्भूतंयच्चभव्यं ॥ उतामृतत्वस्येशान: ॥ यदन्नेनातिरोहति ॥ एतावानस्यमहिमा ॥ अतोज्यायाश्चपूरुष: ॥ पादोस्यविश्वाभूतानि ॥त्रिपादस्यामृतंदिवि ॥ त्रिपादूर्ध्वउदैत्पुरुष: ॥ सजातोअत्यपरिच्यत ॥ पश्चाद्भूमिमथोपुर: ॥
यत्पुरुषेणहविषा ॥ देवायज्ञमतन्वत ॥ वसंतोअस्यादीदाज्यं ॥ ग्रीष्मइध्म:शरध्दवि: ॥
सप्तास्यासन्परिधय: ॥ त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतन्वाना: ॥ अबध्नन्पुरुषं
पशुं ॥ तंयज्ञंबर्हिषिप्रौक्षन् ॥ पुरुषंजातमग्रत: ॥ तेनदेवाअयजंत ॥ साध्याऋषयश्चये ॥
तस्माध्यज्ञात्सर्वहुत: ॥ संभृतंपृषदाज्यं ॥ पशूस्ताश्चक्रेवायव्यान् । आरण्यान् ग्राम्या
श्चये ॥ तस्माध्यज्ञात्सर्वहुत: ॥ ऋच:सामानिजज्ञिरे ॥ छंदासिजज्ञिरेतस्मात् ॥
यजुस्तस्मादजायत ॥ तस्मादश्वाअजायंत ॥ येकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात् ॥
तस्माज्जाताअजावय: ॥ यत्पुरुषंव्यदधु: ॥ कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहू ॥
काऊरुपादावुच्येते ॥ ब्राह्मणोस्यमुखमासीत् ॥ बाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य: ॥ पभ्ध्याशूद्रोअजायत ॥ चंद्रमामनसोजात: ॥ चक्षो:सूर्योअजायत ॥ मुखादिंद्रश्चाग्नि
श्च ॥ प्राणाद्वायुरजायत ॥ नाभ्याआसीदंतरिक्षं ॥ शीर्ष्णोध्यौ:समवर्तत ॥ पभ्ध्यांभूमि
र्दिश:श्रोत्रात् ॥ तथालोकाअकल्पयन् ॥ वेदाहमेतंपुरुषंमहांतं ॥ आदित्यवर्णंतमसस्तुपारे ॥ सर्वाणिरुपाणिविचित्यधीर: ॥ नामानिकृत्वाभिवदन्यदास्ते ॥ धातापुरस्ताध्यमुदाजहा
र ॥ शक्र:प्रविद्वान्प्रदिशश्चतस्त्र: ॥ तमेवंविद्वानमृतइहभवति ॥ नान्य:पंथाअयनायवि
ध्यते ॥ यज्ञेनयज्ञमयजंतदेवा: ॥ तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंते ॥ यत्रपूर्वेसाध्या:संतिदेवा: ॥ ॐ नमोभगवतेरुद्रायपुरुषसूक्तशिरसेस्वाहा ॥ ॐ अभ्ध्य:संभूत:पृथिव्यैरसाच्च ॥ विश्वकर्मण:समवर्तताधि ॥ तस्यत्वष्टाविदधद्रूपमेति ॥
तत्पुरुषस्यविश्वमाजानमग्रे ॥ वेदाहमेतंपुरुषंमहांतं ॥ आदित्यवर्णंतमस:परस्तात् ॥ तमेवंविद्वानमृतइहभवति ॥ नान्य:पंथाविध्यतेयनाय ॥ प्रजापतिश्चरतिगर्भेअंत: ॥
अजायमानोबहुधाविजायते ॥ तस्यधीरा:परिजानंतियोनिं ॥ मरीचीनांपदमिच्छंतिवेधस: ॥ योदेवेभ्यआतपति ॥ योदेवानांपुरोहित: ॥ पूर्वोयोदेवेभ्योजात: ॥ नभोरुचायब्राह्मये ॥
रुद्रंब्राह्मंजनयंत: ॥ देवाअग्रेतब्रुवन् ॥ यस्त्वैब्राह्मणोविध्यात् ॥ तस्यदेवाअसन्वशे ।
हीश्चतेलक्ष्मीश्चपत्न्यौ ॥ अहोरात्रेपार्श्वे ॥ नक्षत्राणिरुपं ॥ अश्विनौव्यात्तं ॥ इष्टंमनिषाण ॥ सर्वमनिषाण ॥ ॐ नमोभगवतेरुद्रायेत्युत्तरनारायणशिखायैवषट् ॥
ॐ आशु:शिशानोवृषभोनयुध्मोघनाघन:क्षोभणश्चर्षणीनां ॥ संक्रंदनोनिमिषएकवीर:शत
सेनाअजयत्साकमिंद्र: ॥ संक्रंदनेनानिमिषेणजिष्णुनायुत्कारेणदुश्च्यवनेनधृष्णुना ॥
तद्रिंद्रेणजततत्सहध्वंयुधोनरइषुहस्तेनवृष्णा ॥ सइषुहस्तै:सनिषंगिमिर्वशीसस्त्रष्टासयुध
इंद्रोगणेन ॥ ससृष्टजित्सोमपाबाहुशर्ध्यूर्ध्वधन्वाप्रतिहिताभिरस्ता ॥ बृहस्पतेपरिदीयारथे
नरक्षोहामित्राअपबाधमान: ॥ प्रभंजन्सेना:प्रमृणोयुधाजयन्नस्माकमेध्यवितारथानां ॥
गोत्रभिदगोविदंवज्रबाहुंजयंतमज्मप्रमृणंतमोजसा ॥ इमसजाताअनुवीरयध्वमिंद्रसखायो
नुसरभध्वं ॥ बलविज्ञायस्थविर:प्रवीर:सहस्वान्वजीसहमानउग्र: ॥ अभिवीरोअभित्वासहो
जाजैत्रमिंद्ररथमातिष्ठगोवित् ॥ अभिगोत्राणिसहसागाहमानोदायोवीर:शतमन्युरिंद्र: ॥
दुश्च्यवन:पृतननाषाडयुध्योस्माकसेनाअवतुप्रयुत्सु ॥ इंद्राआसांनेताबृहस्पतिर्दक्षिणायज:
पुरएतुसोम: ॥ देवसेनानामभिभंजतीनांजयंतीनांमरुतोयंत्वग्रे ॥ इंद्रस्यवृष्णोवरुणस्यराज्ञ
आदित्यानांमरुताशर्धौग्रं ॥ महामनसांभुवनच्यवानांघोषोदेवानांजयतामुदस्थात् ॥
अस्माकमिंद्र:समृतेषुध्वजेष्वस्माकंयाइषवस्ताजयंतु ॥ अस्माकंवीराउत्तरेभवंत्वस्मानुदेवा
अवताहवेषु ॥ उध्दर्षयमघवन्नायुधान्युत्सत्वनांमामकानांमहासि ॥
उद्वृत्रहन्वाजिवांवाजिनान्युद्रथानांजयतामेतुघोष: ॥ उपप्रेतजयतानर:स्थिराव:संतुबाहव: ॥ इंद्रोव:शर्मयच्छत्वनाधृष्यायथासथ ॥ अवसृष्टापरापतशरव्येब्रह्मसशिता ॥ गच्छामित्रान्प्रविशमैषांकंचनोच्छिष ॥ मर्माणितेवर्मभिश्छादयामिसोमस्त्वाराजामृतेनाभि
वस्तां ॥ उरोर्वरीयोवरिवस्तेअस्तुजयंतंत्वामनुमदंतुदेवा: ॥ यत्रबाणा:संपतंतिकुमाराविशि
खाइव ॥ इंद्रोनस्तत्रवृत्रहाविश्वाहाशर्मयच्छतु ॥ ॐ नमोभगवतेरुद्रायअप्रतिरथंकवचायहुं ॥ ॐ त्वमग्नेरुद्रोअसुरोमहोदिव: ॥ त्वशर्धोमारुतंपृक्षईशिषे ॥ त्वंवातैररुणैर्यासिशंगय: ॥ त्वंपूषाविधत:पासिनुत्मना ॥ देवादेवेषुश्रयध्वं ॥ प्रथमाद्वितीयेषुश्रयध्वं ॥ द्वितीया
स्तृतीयेषुश्रयध्वं ॥ तृतीयाश्चतुर्थेषुश्रयध्वं ॥ चतुर्था:पंचमेषुश्रयध्वं ॥ दशमाएकादशेषुश्र
यध्वं ॥ एकादशाद्वादशेषुश्रयध्वं ॥ द्वादशास्त्रयोदशेषुश्रयध्वं ॥ त्रयोदशाश्चतुर्दशेषुश्रय
ध्वं ॥ चतुर्दशा:पंचदशेषुश्रयध्वं ॥ पंचदशा:षोडशेषुश्रयध्वं ॥ षोडशा:सप्तदशेश्रुयध्वं ॥ सप्तदशाअष्टादशेषुश्रयध्वं ॥ अष्टादशाएकान्नविशेषुश्रयध्वं ॥ एकान्नविशाविशेषुश्रुयध्वं ॥ विशाएकविशेषुश्रयध्वं ॥ एकविशाद्वाविशेषुश्रयध्वं ॥ द्वाविशास्त्रयोविशेषुश्रयध्वं ॥
त्रयोविशाश्चतुर्विशेषुश्रयध्वं ॥ चतुर्विशा:पंचविशेषुश्रयध्वं ॥ पंचविशा:षड्विशेषुश्रयध्वं ॥
षड्विशा:सप्तविशेषुश्रयध्वं ॥ सप्तविशाअष्टाविशेषुश्रयध्वं ॥ अष्टाविशाएकान्नत्रिशेषुय
ध्वं ॥ एकान्नत्रिशास्त्रिशेषुश्रयध्वं ॥ त्रिशाएकत्रिशेषुश्रयध्वं ॥ एकत्रिशाद्वात्रिशेषुश्रयघ्वं ॥ द्वात्रिशास्त्रयस्त्रिशेषुश्रयध्वं ॥ देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिशा: ॥ उत्तरेभवत ॥
उत्तरवर्त्मानउत्तरसत्वान: ॥ यत्कामइदंजुहोमि ॥ तन्मेसमृध्द्यतां ॥ वयस्यामपतयोरयी
णां ॥ ॐ भूर्भव:सुव:स्वाहा ॥ ॐ नमोभगवतेरुद्रायसर्वक्लेशापहर्त्रेशतरुद्रियमित्यस्त्रायफ
ट्‍ ॥ एवंपंचांगंसकृज्जपेत् ॥ अष्टांगंप्रणम्य ॥ ॐ हिरण्यगर्भ:समवर्तताग्रेभूतस्यजात:
पतिरेक आसीत् ॥ यईशेअस्यद्विपदश्चतुष्पद:कस्मैदेवायहविषाविधेम ॥ ॐ ब्रह्मजज्ञा
नंप्रथमंपुरस्ताद्विसीमत:सुरुचोवेनआव: ॥ सबुध्नियाउपमाअस्यविष्ठा:सतश्चयोनिमसत
श्चविव: ॥ ॐ महीध्यौ:पृथिवीचनइमंयज्ञंमिमिक्षतां ॥ पिपृतांनोभरीमभि: ॥ ॐ उपश्वा
सयपृथिवीमुतध्यांपुरुत्रातेमनुतांवेष्ठितंजगत् ॥ सदुंदुभेसजूरिंद्रेणदेवैर्दूराद्दवीयोअपसेधशत्रू
न् ॥ ॐ अग्नेनयसुपथारायेअस्मान् विश्वानिदेववयुनानिविद्वान् ॥ युयोध्यस्मज्जुहुरा
णमेनोभूयिष्ठांतेनमउक्तिंविधेम ॥ ॐ यातेअग्नेयज्ञियातनूस्तयेह्यारोहात्मात्मानं ॥ अच्छावसूनिकृण्वन्नस्मेनर्यापुरुणि ॥ यज्ञोभूत्वायज्ञमासीदस्वांयोनि ॥ जातवेदोभुव आजायमान:सक्षयएहि ॥ ॐ यथाव:स्वाहाग्नयेदाशेमपरीळाभिर्घृतवभ्दिश्चहव्यै: ॥ तेभिर्नोअग्नेअमितैर्महोभि:शतंपूर्भिरायसीभिर्निपाहि ॥ इमंयमप्रस्तरमाहिसीदांगिरोभि:पि
तृभि:संविदान: ॥ आत्वामंत्रा:कविशस्तावहंत्वेनाराजन्ह विषामादयस्व ॥ उरसाशिरसादृ
ष्टयामनसावचसातथा ॥ पभ्ध्यांकराभ्यांजानुभ्यांप्रणामोष्टांगउच्यते ॥ अनेनमहान्यासे
नभगवान् श्रीपरमेश्वर:प्रीयतां ॥ इतिमहान्यास: ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP