संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथलघुन्यासप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथलघुन्यासप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ प्रजननेब्रह्मातिष्ठतु ॥ पादयोर्विष्णुस्तिष्ठतु ॥ हस्तयोर्हरस्तिष्ठतु ॥
बाह्वोरिंद्रस्तिष्ठतु ॥ जठरेअग्निस्तिष्ठतु ॥ हृदयेशिवस्तिष्ठतु ॥ कंठेवसवस्तिष्ठंतु ॥ वक्त्रेसरस्वतीतिष्ठतु ॥ नासिकयोर्वायुस्तिष्ठतु ॥ नयनयो:सूर्याचंद्रमसौतिष्ठतां ॥
कर्णयोरश्विनौदेवौतिष्ठतां ॥ ललाटेरुद्रातिष्ठंतु ॥ मूर्ध्न्यादित्यास्तिष्ठंतु ॥ शिरशिमहादेवस्तिष्ठतु ॥ शिखायां चामुंडातिष्ठतु ॥ पृष्ठेपिनाकीतिष्ठतु ॥ पुरत:शूलीतिष्ठतु ॥ पार्श्वयो:शिवाशंकरौतिष्ठतां ॥ सर्वतोवायुस्तिष्ठतु ॥ ततोबहि:
सर्वतोग्निर्ज्वालामालापरिवृतस्तिष्ठतु ॥ सर्वेष्वंगेषुसर्वादेवतायथायथास्थानानितिष्ठंतु ॥ मारक्षंतु ॥ यजमानंरक्षंतु ॥ ॐ अग्निर्मेवाचिश्रित: ॥ वाग् हृदये ॥ हृदयंमयि ॥
अह्ममृते । अमृतंब्रह्मणि ॥ चंद्रमामेमनसिश्रित: ॥ मनोहृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ दिशोमेश्रोत्रेश्रिता: ॥ श्रोत्रहृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ आपोमेरेतसिश्रिता: ॥ रेतोहृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ पृथिवीमेशरीरेश्रिता ॥ शरीरहृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ ओषधिवनस्पतयोमेलोमसुश्रिता: ॥ लोमानिहृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ इंद्रोमेबलेश्रित: ॥ बलहृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ पर्जन्योमेमूर्ध्निश्रित: ॥ मूर्धाहृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ ईशानोमेमन्यौश्रित: ॥ मन्युर्हृदये ॥ हृदयंमयि ॥ अहममृते ॥ अमृतंब्रह्मणि ॥ आत्मामआत्मानिश्रित: ॥ आत्माहृदये ॥ हृदयंमयि ॥
अहममृते ॥ अमृतंब्रह्मणि ॥ पुनर्मआत्मापुनरायुरागात् ॥ पुन:प्राण:पुनराकूतमागात् ॥ वैश्वानरोरश्मिभिर्वावृधान: ॥ अंतस्तिष्ठत्वमृतस्यगोपा: ॥ एवंसर्वशरीरंस्पृशेत् ॥
अथात्मानंशिवात्मानंश्रीरुद्ररुपंध्यायेत् ॥ शुध्दस्फटिकसंकाशंत्रिनेत्रंपंचवक्रकं ॥ गंगाध
रंदशभुजंसर्वाभरणभूषितं ॥ नीलग्रीवंशशांकांकंनागयज्ञोपवीतिनं ॥ व्याघ्रचर्मोत्तरीयंचव
रेण्यमभयप्रदं ॥ कमंडल्वक्षसूत्राभ्यामन्वितंशूलपाणिनं ॥ ज्वलंतंपिंगलजटाशिखमुध्यो
तकारिणं ॥ अमृतेनाप्लुतंहृष्टमुमादेहार्धधारिणं ॥ दिव्यसिंहासनासीनंदिव्यभोगसम
न्वितं ॥ दिग्देवतासमायुक्तंसुरासुरनमस्कृतं ॥ नित्यंचशाश्वतंशुध्दंध्रुवमक्षरमव्ययं ॥
सर्वव्यपिनमीशानंरुद्रंवैविश्वरुपिणं ॥ एवंध्यात्वाद्विज:सम्यक्ततोयजनमारभेत् ॥
आराधितोमनुष्यैस्त्वसिध्दैर्देवासुरादिभि: ॥ आराधयामिभक्त्यात्वांमांगृहाणमहेश्वर ॥
आत्वावहंतुहरय:सचेतस:श्वेतैरश्वै:सहकेतुमद्भिर्वाताजवैर्बलवद्भिर्मनोजवैरायाहिशीघ्रमंमहव्यायशर्वोम् ॥ स्वामिन्सर्वजगन्नाथयावत्पूजावसानकं ॥ तावत्त्वंप्रीतिभावेनलिंगे
स्मिन्सन्निधोभव ॥ शांतोभव ॥ सुप्रसन्नोभव ॥ वरदोभव ॥ अनेनलघुन्यासेनश्रीपर
मेश्वर:प्रीयतां ॥ इतिलघुन्यास:समाप्त: ॥

N/A

References : N/A
Last Updated : July 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP