संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथपर्जन्यसूक्तानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपर्जन्यसूक्तानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अच्छावदेतिदशर्चस्यसूक्तस्यभौमोत्रि:पर्जन्य:द्वितीयाध्यास्तिस्त्रोजगत्य:नवम्य
नुष्टुप् शिष्टा:षट्त्रिष्टुभ:सुवृष्ठयर्थंजपेविनियोग: ॥ ॐ अच्छावदतवसंगीर्भिराभि:स्तुहिप
र्जन्यंनमसाविवास ॥ कनिक्रदद्वृषभोजीरदानूरतोदधात्योषधीषुगर्भ ॥ विवृक्षान्हन्त्युतहं
तिरक्षसोवि वंबिभायभुवनम् विधात् ॥ उतानागाईषतेवष्ण्यावतोयत्पर्जन्य:स्तनयन्हंति
दुष्कृत: ॥ रथीवकशयाश्वाँऽअभिक्षिपन्नाविर्दूतान्कृणुतेर्ष्याँ३अह ॥ दूरात्सिंहस्यस्तनथा
उदीरतेयत्पर्जन्य:कृणुतेवर्ष्यं१नभ: ॥ प्रवातावांतिपतयंतिविध्युतउदोषधीजाहतेपिन्वतेस्व: ॥ इराविश्वस्मैभुवनायजायतेय पर्जन्य:पृथिवींरेतस्तवति ॥ यस्यव्रतेपृथिवीनंनमीतिय
स्यव्रतेशफवज्जर्भुरीति ॥ यस्यव्रओषधीर्विश्वरुपा:सन:पर्जन्यमहिशर्मयच्छ ॥१॥
दिवोनोवृष्टिंमरुतोररीध्वंप्रापन्वत्वृष्णोअश्वस्यधारा: ॥ अर्वाडेतेनस्तनयित्नुनेह्यपोनिषिं
चन्नुसुर:पितान: ॥ अभिक्रंदस्तनयगर्भमाधाउदन्वतापरिदीयारथेन ॥ दृतिंसुकर्षविषितं
न्यंचंसाभवंतूद्वतोनिपादा: ॥ महातंकोशमुदचानिषिंचस्यंदंताकुल्याविषिता:पुरस्तात् ॥
घृतेनध्यावापृथिवीव्युंधिसुप्रप्राणंभवत्वघ्न्याभ्य: । यत्पर्जन्यकनिक्रदत्स्तनयन्हंसिदुष्कृत:
॥ प्रतीदंविश्वंमोदतेयात्किंचपृथिव्यामधि ॥ अवर्षीर्वर्षमुदुषूगृभायाकर्धन्वान्यत्येतवाऽउ ॥
अजीजनओषधीर्भोजनायकमुतप्रजाभ्योविदोमनीषां ॥२॥
तिस्त्रोवाचइतिषळर्चस्यसूक्तस्याग्नेय:कुमारौमैत्रावरुणि:पर्जन्यस्त्रिष्टुप् ॥ सुवृष्टयर्थंजपे
विनियोग: ॥ ॐ तिस्त्रोवाच:प्रवदज्योतिरग्रायाएतद्दुहेमधुदोमूध: ॥ सवत्संकृण्वन् गर्भमोषधीनांसध्योजातोवृषभोरवीति ॥ योवर्धनओषधीनांयोअपांयोविश्वस्यजगतोदेवईशे ॥ सत्रिधातुशरणंशर्मयंसत्रिवर्तुज्योति:स्वभिष्ठय१स्मे ॥ स्तरीरुत्वभ्दवतिसूउत्वध्यथावशं
तन्वंक्रएष: ॥ पितु:पय:प्रतिगृभ्णातिमातातेनपितावर्ध

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP