संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथप्राणप्रतिष्ठा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथप्राणप्रतिष्ठा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अस्यश्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वराऋषय: ॥ ऋग्यजु:सामाथर्वाणिछं
दांसि ॥ पराप्राणशक्तिर्देवता ॥ आंबीजं ॥ ह्रींशक्ति: ॥ क्रोंकीलकं ॥ स्वशरीरेप्राणप्रति
ष्ठापनेविनियोग: ॥ तत्रऋष्यादिन्यास: ॥ ब्रह्माविष्णुमहेश्वरऋषिभ्योनम: शिरसि ॥
ऋग्यजु:सामाथर्वछंदोभ्योनमो मुखे ॥ पराप्राणशक्तिदेवतायैनमो हृदये ॥ आंबीजायनमो
गुह्ये ॥ ह्रींशक्तयेनम: ॥ पादयो: ॥ क्रोंकीलकायनम: सर्वांगे ॥ प्राणप्रतिष्ठापनेविनि
योग: ॥ ॐ आह्रींक्रोंअंकंखंगंडंआंक्रोंह्रींआं ॐ पृथिव्यप्तेजोवाय्वाकाशात्मने अंगुष्ठाभ्यां
नम: हृदयानम: ॥ ॐ आह्रींक्रोंइंचंछंजंझंञंईंक्रोंह्रींआं शब्दस्पर्शरुपरसगंधात्मने तर्जनीभ्यांनम: शिरसेस्वाहा ॥ ॐ आंह्रींक्रोंउंटंठंडंढंणंऊंक्रोंह्रींआं श्रोत्रत्वक् चक्षुर्जिह्वाघ्रा
णात्मने मध्यमाभ्यांनम: शिखायैवषट्‍ ॥ ॐ आंह्रींक्रोंएंतंथंदंधंनंऐंक्रोंह्रींआं वाक्पाणिपाद
पायूपस्थात्मने अनामिकाभ्यांनम: ॥ नेत्रत्रयावौषट्‍ ॥
ॐ आंह्रींक्रोंअंयंरंलंवंशंषंहंक्षंअ:क्रोंह्रींआं मनोबुध्द्यहंकारचित्तविज्ञात्मने करतलकरपृष्ठा
भ्यांनम: ॥ अस्त्रायफट् ॥ एवंहृदयादि ॐ आंह्रींक्रोंअंयंरंलंवंशंषंसंहंक्षंअ:क्रोंह्रींआं ममप्रा
णाइहप्राणा: ॥ ॐ आंह्रींक्रोंअंयंरंलंवंशंषंसंहंक्षंअ:क्रोंह्रींआं ममजीवइहस्थित: ॥
ॐ आंह्रींक्रोंअंयंरंलंवंशंषंसंहंक्षंअ:क्रोंह्रींआं ममसर्वेंद्रियाणि ॥ पुनरांह्रींमित्यादिवाड्मनस्त्व
क् चक्षु:पुन:प्राणमिहनोधेहिभोगं ॥ ज्योक्पश्येमसूर्यमुच्चरंतमनुमतेमृळयान:स्वस्ति ॥
गर्भाधानादिपंचदशसंस्कारसिध्द्यर्थंपंचदशप्रणवावृत्ती:करिष्ये ॥
ॐकारंपंचदशवारंजप्त्वा ॥ रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरुढाकराब्जै:पाशांकोदंड
मिक्षूद्भवमथगुणमप्यंकुशंपंचबाणान् ॥ बिभ्राणासृक्कपालंत्रिनयनलसितापीनवक्षोरुहा
ढयादेवीबालार्कवर्णाभवतुसुखकरीप्राणशक्ति:परान: ॥ इतिप्राणप्रतिष्ठा: ॥

N/A

References : N/A
Last Updated : July 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP