संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
ऋग्वेदीयब्रह्मकर्मसमुच्चयः

ऋग्वेदीयब्रह्मकर्मसमुच्चयः

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


विषया:
रंगरंजितमंडलानि ।

सर्वतोभद्रमंडलम्
चतुर्लिंगतोभद्रमंडलम्
अष्टलिंगतोभद्रमंडलम्
एकोद्भवलिंगतोभद्रमंडलम्
द्वादशलिंगतोभद्रम् (हरिहरमंडलं)
ग्रहदेवतामंडलम्
गृहवास्तुमंडलमेकाशीतिपदम्
प्रासादादिवास्तुमंडलंचतु:षष्टिपदम्
सप्तशतीमहायंत्रम्
रुद्रमहायंत्रम्

आन्हिकाचारप्रकरणम् ॥१॥

मंगलमुपोध्दातश्च
प्रात:स्मरणम्
प्रज्ञाविवर्धनस्तोत्रम्
मूत्रपुरीषोत्सर्गविधि:
दंतधावनविधि:
प्रात:स्नानविधि:
उष्णोदकस्नानविधि:
गौणस्नानानि
भस्मधारणविधि:
गोपीचंदनधारणम्
कुशग्रहणविधि:पवित्रप्रमाणंच
मालालक्षणंमालासंस्कारश्च
प्रात:संध्या
अग्निकार्यंब्रह्मचारिण:
औपासन:सायंहोम:
औपासन:प्रातर्होम:
द्वादशनमस्कारा:
तृचाकल्पनमस्कारा:
सौरसूक्तमंत्रा:
देवपूजा
विष्ण्वादिपंचायतनचक्रम्
पुरुषसूक्तम्
मुद्रालक्षणानि
दिनद्वितीयतृतीयभागकृत्यम्
मध्याह्नस्नानम्
मध्यान्हसंध्या
ब्रह्मयज्ञ:
वैश्वदेवप्रयोग:
भूतयज्ञ:
वैश्वदेवप्रयोग:
भूतयज्ञ:
पितृयज्ञ:
बलिहरणचक्रे
मनुष्ययज्ञ:
गोपूजनंब्राह्मणपूजनंच
त्रिसुपर्णानुवाक:
अन्नसमर्पणविधि:
भोजनविधि:
सायंसंध्या
रात्रिकर्तव्यानि
आसनविधिर्भूशुध्दि:
भूतशुध्दि:
प्राणप्रतिष्ठा
अंतर्मातृकान्यास:
बहिमार्तृकान्यास:
पवनपावनम्
महान्यास:
लघुन्यास:
रुद्राध्याय:
विष्णुसूक्तानि
रुद्रसूक्तम्
मन्युसूक्तम्
गणपतिसूक्तम्
देवीसूक्तम्
श्रीसूक्तम्
नारायनाथर्वशीर्षम्
शिवाथर्वशीर्षम्
गणपत्यथर्वशीर्षम्
सूर्याथर्वशीर्षम्
देव्यथर्वशीर्षम्
सुवर्णघर्मानुवाक:
इंद्रियंवेतिखंडद्वयम्
महापुरुषविदया
देवेसंज्ञामंत्रा:
पवमानपंचसूक्तसर्वानुक्रम:
पवमानम्
नतमंहोनसूक्तम्
इतिवाइतिसूक्तम्
अस्यवामीयंसूक्तम्
पंचगव्यमेलनम्
उत्सर्जनप्रयोग:
स्नानविधि:
ऋषिपूजनम्
ऋष्यादितर्पणम्
उपाकर्मप्रयोग:
यज्ञोपवीताभिमंत्रणम्
नूतनब्रह्मचारिश्रावणी
सभादीपदानम्
शांतिपाठ:शांतिसूक्तानि
पर्जन्यसूक्तानि
ऋषयोवैसरस्वत्यां०खं.२
प्रतिसांवत्सरिकश्राध्दम्
अन्नसूक्तानि
राक्षोघ्नादिसूक्तानि
देवानांपत्नी: ब्रा०खं. २
सूत्रोक्तश्राध्दप्रयोग:
श्राध्दोपघातप्रायश्चित्तानि
त्रिपिंडीश्राध्दप्रयोग:
संक्षिप्तदर्शश्राध्दसंकल्प:
अक्षय्यतृतीया (उदककुंभदानं)
दौहित्रप्रतिपच्छ्राध्दम्
अविधवानवमीश्राध्दम्
सांकल्पिकश्राध्दविधि:
महालयश्राध्दम्
आमश्राध्दंहिरण्यश्राध्दंच
यतेराराधनविधि:
यतेरेकादशेहनिपार्वणश्राध्दम्
विधवाकर्तृकमहालय:
तीर्थश्राध्दम्

संस्कारप्रकरणम्॥२॥

संस्कारक्रम:
गणपतिपूजनम्
पुण्याहवाचनम्
कर्मांगदेवता:
मातृकापूजनम्
नांदीश्राध्दविचार:
नांदीश्राध्दम्
ग्रहयज्ञ:परिशिष्टोक्त:
ग्रहयज्ञोमात्स्योक्त:
(अयुतहोमसंवलित:)
बलिदानम्
वसोर्धारानुवाक:
अग्र्युपघातेप्रायश्चित्तानि
अग्निनामानि
स्थालीपाकप्रयोग:
गृह्याग्रे:पुन:संधानम्
भुवनेश्वरीशांति:
गर्भाधानप्रयोग:
नायायणबलि:
नागबलि:
दत्तपुत्रविधानम्
पुंसवनम्
अनवलोभनम्
सीमंतोन्नयनम्
जातककर्मप्रयोग:
षष्ठीपूजा
नामकरणप्रयोग:
सूर्यावलोकनम्
निष्क्रमणप्रयोग:
उपवेशनविधि:
अन्नप्राशनप्रयोग:
वर्धापनविधि:
चूडाकर्मप्रयोग:
अक्षरारंभविधि:
विनायकशांति:
कूष्मांडहोम:
बृहस्पतीशांति:
उपनयनम्
मंडपदेवताप्रतिष्ठा
घटीस्थापनम्
येयज्ञेनसूक्तम्
उपनयनप्रयोग:
अनुप्रवचनीयहोम:
प्रदोषगर्जितादिशांति:
उपनयनाग्निनाशेप्रायश्चित्तम्
मेधाजननप्रयोग:
महानाम्नीव्रतम्
महाव्रतम्
उपनिषहृतम्
गोदानव्रतम्
ब्रह्मचारिव्रतलोपप्रायश्चित्तम्
समावर्तनम्
श्रीपूजनादिशांति
प्रतिकूलदोषशांति:
वाग्दानप्रयोग:
विवाहपूर्वदिनकृत्यम्
सीमांतपूजनम्
वरस्यवधूगृहगमनम्
मधुपर्क:
गौरीहरपूजा
सत्येनोत्तभितासूक्तम्
ऋक्चवेखंडवाक्यानि
कन्यादानम्
विवाहहोम:
गृहप्रवेशनीयहोम:
विवाहचतुर्थदिनकृत्यम्
वधूग्रहप्रवेश:
देवकोत्थापनमंडपोद्वासने
अग्निद्वयसंसर्गप्रयोग:
आशौचेहोमविधि:
आपत्कालेकर्तव्योहोमद्वयसमासप्रयोग:
गुर्वापदिपक्षहोम:
अग्निसमारोपविधि:
आग्रयणम्
पिंडपितृयज्ञ:
अग्निसंसर्गदोषेप्रायश्चित्तम्
अर्कविवाह:
गोप्रसवशांति:
मूलजननशांति:
आश्लेषाजननशांति:
ज्येष्ठाजननशांति:
कृष्णचतुर्दशीजननशांति:
सिनीवालीकुहूजननशांति:
दर्शजननशांति:
व्यतीपातसंक्रमणजननशांति:
वैधृतिजननशांति:
भद्राजननशांति:
अधोमुखजननशांति:
एकत्रनक्षत्रजननशांति:
ग्रहणजननशांति:
नक्षत्रगंडांतशांति:
तिथ्यादिगंडांतशांति:
विषनाडीजननशांति:
यमलजननशांति:
त्रिकप्रसवशांति:
सदंतजननशांति:
सिंहार्केगोप्रसवशांति:
प्रसववैकृतशांति:

व्रतोदयानादिमिश्रप्रक्रणम् ॥३॥

सर्वतोभद्रमंडलम्
लिंगतोभद्राणि
व्रतोदयापनविधि:
ब्रह्मादिमंडलदेवता:
पौराणमंडलदेवता:
मुख्यदेवतापूजनम्
व्रतोदयापनहोम:
शुक्लैकादशीव्रतोदयापनम्
कृष्णैकादश्युदयापनम्
हरितालिकाव्रतम्
परशुरामजयंतीव्रतम्
संकष्टचतुर्थीव्रतम्
शुक्लचतुर्थ्यांविनायकव्रतम्
ऋषिपंचमीव्रतम्
उपांगललिताव्रतम्
जन्माष्टमीव्रतम्
रामनवमीव्रतम्
रामनामलेखनव्रतम्
अदु:खनवमीव्रतम्
गोपद्मव्रतम्
श्रवणद्वादशीव्रतम्
प्रदोषव्रतम्
अनंतचतुर्दशीव्रतम्
वैकुंठचतुर्दशीव्रतम्
शिवरात्रिव्रतम्
वटसावित्रीव्रतम्
कोजागरव्रतम्
सोमवत्यमावास्याव्रतम्
पिठोरीव्रतम्
सूर्यव्रतम्
आशादित्यव्रतम्
सोमवारव्रतम्
शिवमुष्टिव्रतम्
मंगलागौरीव्रतम्
भौमवारव्रतम्
शनैश्वचव्रतम
शिवलक्षपूजाव्रतम्
विष्णुलक्षपूजाव्रतम्
लक्षप्रदक्षिणाव्रतम्
लक्षवर्तिव्रतम्
रुद्रलक्षवर्तिव्रतम्
कदलीव्रतोदयापनम्
कर्कटीव्रतोदयापनम्
कूष्मांडीव्रतम्
कूष्माडाष्टकफलदानम्
दशहराव्रतविधि:
दशहरास्तोत्रम्
मलमासव्रतम्
अर्धोदयव्रतम्
समुद्रस्नानविधि:
पार्थिवलिंगोदयापनम्
पार्थिवशिवपूजा
प्रबोधोत्सवतुलसीविवाहौ
तुलसीविवाह:कौस्तुभीय:
अश्वत्थोदयापनंशौनकीयम्
अश्वत्थोपनयनम्
अश्वत्थविवाह:
यूपप्रकार:
अश्वत्थोदयापनंबौधायनीयं
(पंचकुंडी)
वटोदयापनम्
वास्तुशांतिप्रयोग:
वास्तुमंडलदेवता:
गृहप्रवेशविधि:
पंचकुंडीमंडपप्रकार:
संकल्प: ऋत्विग्वरणंच
मंडपपूजाचंडेश्वरोक्ता
शांतिहोम:
देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीस्थोविशेष:
पंचकुंडीपक्षेन्वाधानादि
पंचकुंडीपक्षेन्वाधानादि
पंचकुंडीहोममंत्रद्वारपालजपक्रम:
सप्रासाददेवस्थिरप्रतिष्ठाप्रयोग:
जलाधिवास:
अग्र्युत्तारणसूक्तम्
प्रासादादिवास्तुप्रकार:
कुंडसंस्कारादि
देवस्थापनदिनकृत्यम्
प्राणप्रतिष्ठा
षोडशतत्त्वन्यासोहोमश्च
चलार्चाप्रयोग:
एकाध्वरचलप्रतिष्ठा
जीर्णोध्दारेअघोरहोम:
प्रासादप्रतिमयोर्जीर्णॊध्दार:
जीर्णप्रतिमापिंडिकाप्रतिष्ठा
प्रोक्षणविधि:
वापीकूपतडागादयुत्सर्ग:
कूपतडागादौमृतदोषशांति:
काम्यवृषोत्सर्ग:
रुद्रपध्दति:
रुद्रजपादौन्यासविधि:
रुद्रस्यऋषिदैवतच्छंदांसि
मंडपकुंडस्थंडिलादिप्रमाणम्
रुद्रहोमप्रयोग
रुद्रयंत्रंस्कांदोक्तम्
हविर्द्रव्याणांनियम:
रुद्रहोमेद्रव्यंमंत्रविभागश्च
तृचाकल्पपध्दति:
उदकशांति:सप्रयोगा
अपामार्जनम्
शीतलाष्टकस्तोत्रम्
नवचंडीशतचंडीप्रयोग:
गोप्रदानप्रयोग:
वृषभदानप्रयोग:
महिषीदानप्रयोग:
मेषदानप्रयोग:
ग्रहणशांति:
ग्रहणेदानादि
ग्रहणेपुरश्चरणविधि:
गायत्रीपुरश्चरणप्रयोग:
गणपत्यथर्वशीर्षपुरश्चरणम्
गणपत्यथर्वशीर्षहवनविधि:
ज्वरशांतिप्रयोग:
मृत्युंजयजपविधि:
सर्वरोगनाशकानि
अच्युतानंतगोविंदनामजप:
षड्‍ग्रहादियोगशांति:
सर्वाद्भुतशांति:
जनमारशांति:
दीपपतनशांति:
पल्लीसरठशांति:
काकमैथुनदर्शनादिशांति:
प्रपौत्रमुखदर्शनविधि:
षष्टितमाब्दउग्ररथशांति:
रोगोत्पत्तौनक्षत्रफलम्
सर्वनक्षत्रसाधारण:शांतिप्रयोग:
द्वादशाब्दोत्तरमालोकनविधि:
जीवतोमृमिवार्ताश्रवणेविधानम्
कृतौर्ध्वदेहिकस्यसंग्रहविधि:

और्ध्वदेहिकादिप्रकरणम् ॥४॥

सर्वप्रायश्चित्तप्रयोग:
ब्रह्मकूर्चपंचगव्यविधि:
प्रायश्चित्तोत्तरांगानि
स्त्रीशूद्रप्रायश्चित्तम्
आतुरसंनिधौजाप्यम्
मरणोत्तरंविधि:
गृहाच्छ्‍मशानेशवनयनम्
प्रेतस्यपुन:संधानम्
और्ध्वधिकविधि:
पंचकादिदाहविधि:
पंचकादिदाहविधि:
चितिपूरणम्
तिलांजलिदानम्
प्रथमदिनविधि:
नव (विषम) श्राध्दम्
नग्नप्रच्छादनश्राध्दम्
पाथेयश्राध्दम्
अस्थिसंचयनम्
अस्थिसंचयनश्राध्दम्
तीर्थेऽस्थिप्रक्षेपपूर्वांगविधि:
द्वितीयदिनादिनित्यविधि:
दशमदिनविधि:
एकादशाहकृत्यम्
पंचकत्रिपादसाधारणशांति:
पंचकशांति: (महती)
त्रिपादशांति: (महती)
वृषोत्सर्गविधि:
महैकोद्दिष्टम्
अग्नौमहैकोद्दिष्टम्
रुद्रगणश्राध्दम्
वसुगणश्राध्दम्
षोडशमासिकानि
दशदानानि
अष्टदानानि
उपदानानि
प्रायश्चित्तगोदानम्
पंचगोदानानि
अश्वदानम्
शय्यादानम्
भूमिदानादि
सपिंडीकरणम्
पाथेयश्राध्दम्
त्रयोदशदिनविधि:
त्रयोदशश्रवणामान्नविधि:
उदकुंभश्राध्दम्
मासिकश्राध्दानि
जीवच्छ्राध्दविधि:
पालाशविधि:
और्ध्वदेहिकोपयोगिनारायणबल्यादि
सर्पहतेव्रतम्
ब्रह्मचारिमरणविधि:
स्नातकमरणविधि:
रजस्वलामरणविधि:
गर्भिणीमरणविधि:
सूतिकामरणविधि:
सकेशामरणविधि:
सकेशावपनविधि:
आतुरसंन्यासविधि:
संन्यासग्रहणविधि:
सावित्रीप्रवेश:
विरजाहोम:
पर्यंकशौचप्रयोग:
योगपट्ट:
ब्रह्मान्वाधानम्
मृतयतिसंस्कार:
एकादशेहनिपार्वणश्राध्दम्
द्वादशाहेनारायणबलि:
यतिधर्मा:
त्रिंशच्छ्लोकी (आशौचनिर्णय:)
 
ग्रंथप्रशस्ति:

इतिब्रह्मकर्मसमुच्चयस्थविषयानुक्रम: ॥

N/A

References : N/A
Last Updated : June 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP