संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथदेवेप्रारंभ

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथदेवेप्रारंभ

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ ॐ गणानांत्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणांब्र
ह्मणस्पतआन:शृण्वन्नूतिभि:सीदसादनं ॥
ॐ नमोमहभ्ध्योनमोऽअर्भकेभ्योनमोयुवभ्योनमऽआशिनेभ्य: ॥ यजामदेवान्यदिशक्रवाम
माज्यायस:शंसमावृक्षिदेवा: ॥१॥
ममत्तुन:परिज्मावसर्हाममत्तुवातोऽअपांवृषण्वान् ॥ शिशीतमिंद्रापर्वतायुवंनस्तन्नोविश्वेवरि
वस्यंतुदेवा: ॥२॥
कथातेऽअग्नेशुचयंतऽआयोर्ददाशुर्वाजेभिराशुषाणा: ॥ उभेयत्तोकेतनयेदधानाऋतस्यसामत्र
णयंतदेवा: ॥३॥
यज्ञेनयज्ञमयजंतदेवस्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:
संतिदेवा: ॥४॥
पराशुभ्राऽअयासोयव्यासाधारण्येमरुतोमिमिक्षु: ॥ नरोदसीऽअपनुदंतघोराजुषंतवृधंसख्याय
देवा: ॥५॥
त्वेरायइंद्रतोशतमा:प्रणेतार:कस्यचिदृतायो: ॥ तेषुणोमरुतोमृळयंतुयेस्मापुरागातूंयंतीवदे
वा: ॥६॥
उभाशंसानर्यामामविष्टामुभेमामूतीऽअवसासचेतां ॥ भूरिचिदर्य:सुदास्तरायेषामदंतऽइषयेम
देवा: ॥७॥
उतनईंमरुतोवृध्दसेनास्मद्रोदसीसमनस:सदंतु ॥ पृषदश्वासोवनयोनरथारिशादसोमित्रयुजो
नदेवा: ॥८॥
तवस्यामपुरुवीरस्यशर्मन्नुरुशंसयवरुणप्रणेत: ॥ यूयंन:पुत्राऽअदितेरदब्धाऽअभिक्षमध्वंयु
ज्यायदेवा: ॥९॥
दिवश्चिदातेरुचयंतरोका उषोविभातीरनुभासिपूर्वी: ॥ अपोयाग्नउशधग्वनेषुहोतुर्मंद्रस्यप
नयंतदेवा: ॥१०॥
शंसामहामिंद्रंयस्मिन्विश्वाऽआकृष्टय:सोमपा:काममव्यन् ॥ यंसुक्रतुंधिषणेविभ्वतष्टंघनं
वृत्राणांजनयंतदेवा: ॥११॥
त्रिरुत्तमादूणशारोचनानित्रयोराज्यंत्यसुरस्यवीरा: ॥ ऋतावानऽइषिरादूळभासस्त्रिरादिवोवि
दथेसंतुदेवा: ॥१२॥
नापाभूतनवोतीतृषामानि:शस्ताऋभवोयज्ञेऽअस्मिन् ॥ समिंद्रेणमदथसंमरुभ्दि:संराजभी
रत्नधेयायदेवा: ॥१३॥
अप्रतीतोजयतिसंधनानिप्रतिजन्यान्युतयासजन्या ॥ अवस्यवेयोवरिव:कृणोतिब्रह्मणेराजा
तमवंतिदेवा: ॥१४॥
कोवस्त्रातावसव:कोवरुताध्यावाभूमीऽअदितेत्रसीथांन: ॥ सहीयसोवरुणमित्रमर्तात्कोवोध्वरे
वरिवोधातिदेवा: ॥१४॥
त्वमपोयदवेतुर्वशायारमय:सुदुघा:पारइंद्र ॥ उग्रमयातमवहोहकुत्संसंहयद्वामुशनारंतदेवा: ॥१६॥
मूर्धानंदिवोऽअरतिंपृथिव्यावैश्वानरमृतऽआजातमग्निं ॥ कविंसम्राजमतिथिंजनानामसन्ना
पात्रंजनयंतदेवा: ॥१७॥
नाभिंयज्ञानांसदनंरयीणांमहामाहावमभिसंनवंत ॥ वैश्वानरंरथ्यमध्वराणांयज्ञस्यकेतुंजनयं
तदेवा: ॥१८॥
तेनोरायोध्युमतोवाजवतोदातारोभूतनृवत:पुरुक्षो: ॥ दशस्यंतोदिव्या:पार्थिवासोगोजाताऽअ
प्यामृळताचदेवा: ॥१९॥
येकेचज्मामहिनोऽअहिमायादिवोजज्ञिरेऽअपांसधस्थे ॥ तेऽअस्मभ्यमिषयेविश्वमायु:क्षप
उस्त्रावरिवस्यंतुदेवा: ॥२०॥
अस्मेरुद्रामेहनापर्वतासोवृत्रहत्येभरहूतौसजोषा: ॥ य:शंसतेस्तुवतेधायिपज्रइंद्रज्येष्ठाऽअ
स्माँअवंतुदेवा: ॥२१॥
परिप्रधन्वेंद्रायसोमस्वादुर्मित्रायपूष्णेभगाय ॥ इंद्रस्तेसोमसुतस्यपेया:क्रत्वेदक्षायविश्वेचदे
वा: ॥२२॥
प्रयाजान्मेऽअनुयाजांश्चकेवलानूर्जस्वंतंहविषोदत्तभागं ॥ घृतंचापांपुरुषंचौषधीनामग्नेश्च
दीर्घमायुरस्तुदेवा: ॥२३॥
ऐभिर्ददेवृष्ण्यापौंस्यानियेभिरौक्षद्वृत्रहत्यायवज्री ॥ येकर्मण:क्रियमाणस्यमह्नऋतेकर्ममुद
जायंतदेवा: ॥२४॥
अनृक्षराजऋजव:संतुपंथायेभि:सखायोयंतिनोवरेयं ॥ समर्यमासंभगोनोनिनीयात्संजास्पत्यं
सुयममस्तुदेवा: ॥२५॥
गृभ्णामितेसौभगत्वायहस्तंमयापत्याजरदष्टिर्यथास: ॥ भगोऽअर्यमासवितापुरंधिर्मह्यंत्वा
दुर्गार्हपत्यायदेवा: ॥२६॥
समस्मिनजायमानऽआसतग्नाऽउतेमवर्धन्नध्य:१स्वगूर्ता: ॥ महेयत्त्वापुरुवोरणायावर्धयन्द
स्युहत्यायदेवा: ॥२७॥
ब्रह्मचारीचरतिवेविषद्विष:सदेवानांभवत्येकमंगं ॥ तेनजायामन्वविंब्दृहस्पति:सोमेननीतां
जुह्वं१नदेवा: ॥२८॥
सध्योजातोव्यमिमीतयज्ञमग्निर्देवानामभवत्पुरोगा: ॥ अस्यहोतु:प्रदिश्यृतवस्यवाचिस्वाहा
कृतंहविरदंतुदेवा: ॥२९॥
इंदतेपात्रंसनवित्तमिंद्रपिबासोममेनाशतक्रतो ॥ पूर्णऽआहावोमदिरस्यमध्वोयंविश्वऽइदभिर्य
तिदेवा: ॥३०॥
ॐ जातवेदसेमुनवामसोममरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिदुर्गाणिविश्वानावेवसिंधुं
दुरितात्यग्नि: ॥ ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकामिवबंधनान्मृत्योर्मुक्षीय
मामृतात् ॥ ॐ गौरीर्मिमायसलिलानितक्षत्येकपदीद्विपदीसाचतुष्पदी ॥ अष्टापदीनवप
दीनवपदीबभूवुषीसहस्त्राक्षरापरमेव्योमन् ॥ ॐ सक्तुमिवतितउनापुनंतोयत्रधीरामनसावा
चमक्रत ॥ अत्रासखाय:सख्यानिजानतेभद्रैषांलक्ष्मीर्निहिताधिवाचि ॥ ॐ प्रणोदेवीसरस्व
तीवाजेभिर्वाजिनीवती ॥ धीनामवित्र्यवतु ॥ ॐ यागुंगूर्यासिनीवालीयाराकायासरस्वती ॥
इंद्राणीमह्वऊतयेवरुणानींस्वस्तये ॥ ॐ निषुसीदगणपतेगणेषुत्वामाहुर्विप्रतमंकवीनां ॥
नऽऋतेत्वत्क्रियतेकिंचनारेमहमर्कंमघवन्चित्रमर्च ॥ ॐ आतूनइंद्रक्षुमंतंचित्रंग्राभंसंगृभाय ॥ महाहस्तीदक्षिणेन ॥ ॐ वषट्‍तेविष्णवासआकृणोमितन्मेजुषस्वशिपिविष्टहव्यं ॥
वर्धतुत्वासुष्टुतयोरिगोमेयूयंपातस्वस्तिभि:सदान: ॥ ॐ राजाधिराजायप्रसह्यसाहिने ॥
नमोवयंवैश्रवणायकुर्महे ॥ समेकान्कामकामायमह्यं ॥ कामेश्वरोवैश्रवणोददातु ॥
कुबेरायवैश्रवणाय ॥ महाराराजयनम: ॥ ॐ स्वस्ति ॥ साम्राज्यंभौज्यंस्वाराज्यंस्वारा
ज्यंवैराज्यंपारमेष्ठयंमाहाराज्यमाधिपत्यमयसमंतपर्यायीस्यात्सात्सार्वभौम: सार्वायुषआं
दापरार्धात् ॥ पृथिव्यैसमुद्रपर्यंतायाएकराळिति ॥ तदप्येषश्लोकोभिगीतोमरुत: परिवेष्टा
रोमरुत्तस्यावसन् गृहे ॥ आविक्षितस्यकामप्रेर्विश्वेदेवा:सभासदइति ॥ यौवैतांब्रह्मणोवेद । अमृतेनाप्लुतांपुरीं ॥ तस्मैब्रह्मचब्रह्माच ॥ आयु:कीर्तिंप्रजांददु: ॥ ॐ नारायणायवि
द्महेविष्णुपत्नीचधीमहि ॥ तन्नोलक्ष्मी:प्रचोदयात् ॥ इतिमंत्रपुष्पमंत्रा: ॥
एतदन्येपियथादैवतमूहनीया: ॥

N/A

References : N/A
Last Updated : July 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP